Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सुरसा (surasA)

 
Monier Williams Cologne English

सु—रसा

(

),

feminine.

nalopākhyāna

of

various

plants

(

Anethum

Panmori

Vitex

Negundo

a

kind

of

jasmine

equal, equivalent to, the same as, explained by.

रास्ना

et cetera.

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

kind

of

metre,

Colebrooke

(

in

music

)

a

partic.

Rāgiṇī,

saṃgīta-sārasaṃgraha

nalopākhyāna

of

Durgā,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

of

a

daughter

of

Dakṣa

(

wife

of

Kaśyapa

and

mother

of

the

Nāgas

),

mahābhārata

rāmāyaṇa

et cetera.

of

an

Apsaras,

mahābhārata

harivaṃśa

of

a

daughter

of

Raudrāśva,

harivaṃśa

of

a

river,

purāṇa

Chandas Sanskrit

सम-वृत्तम्,

अक्षराणि →

76,

पादेऽक्षराणि →

19

मात्राः →

28

सङ्ख्याजातिः

-

अतिधृतिः

मात्रा-विन्यासः

दा

दा

दा

दा

दा

दा

दा

दा

दा

लक्षण-मूलम् →

आनन्दमिश्र-जालक्षेत्रम्

Apte Hindi Hindi

सुरसा

स्त्रीलिङ्गम्

सु-रसा

-

सिंधुवार

पौधा

सुरसा

स्त्रीलिङ्गम्

सु-रसा

-

दुर्गा

का

नाम

L R Vaidya English

surasa

{%

(

I

)

a.

(

f.

सा

)

%}

1.

Well-flavoured,

juicy,

savoury

2.

elegant

(

as

a

composition

).

Wordnet Sanskrit

Synonyms

संहितपुष्पिका,

कारवी,

मधुरा,

मधुरिका,

छत्त्रा,

अवाक्पुष्पी,

वनजा,

वन्या,

तालपर्णी,

सुरसा,

सितच्छत्त्रा,

सुपुष्पा,

शताह्वा,

शतपुष्पा,

शीतशिवा,

शालीना,

शालेया,

मिशिः,

मिश्रेया,

तालपत्रा,

अतिलम्बी,

संहितछत्त्रिका

(Noun)

क्षुपप्रकारः

यः

शाकरुपेण

उपयुज्यते।

"माता

द्विजायाः

तथा

संहितपुष्पिकायाः

शाकं

निर्माति।"

Synonyms

निर्गुण्डी,

शेफालिका,

शेफाली,

नीलिका,

मलिका,

सुवहा,

रजनीहासा,

निशिपुष्पिका,

सिन्धुकः,

सिन्द्रकः,

सिन्द्ररावः,

इन्द्रसुषिरः,

इन्द्राणिका,

सिन्धुवारः,

इन्द्रसुरसः,

निर्गुण्ठी,

इन्द्राणी,

पौलोमी,

शक्राणी,

कासनाशिनी,

विसुन्धकः,

सिन्धकम्,

सुरसः,

सिन्धुवारितः,

सुरसा,

सिन्धुवारकः

(Noun)

षड्

आरभ्य

द्वाविंशतिः

पादोन्नतः

नित्यहरितक्षुपः

यस्मिन्

भवति

तुवर्याः

इव

पञ्चपत्राणि

एवं

शाखायां

लघूनि

रोमाणि

च।

"निर्गुण्ड्याः

पत्रमूलानि

तु

औषधेषु

उपयुज्यन्ते।"

Synonyms

रासना,

नाकुली,

सुरसा,

सुगन्धा,

गन्धनाकुली,

नकुलेष्टा,

भुजङ्गाक्षी,

छत्राही,

सुवहा,

रस्या,

श्रेयसी,

रसना,

रसा,

सुगन्धिमूला,

रसाढ्या,

अतिरसा,

द्रोणगन्धिका,

सर्पगन्धा,

पलङ्कषा

(Noun)

लताविशेषः।

"रासना

औषधरूपेण

उपयुज्यते।"

Synonyms

सुरसा,

नागमाता

(Noun)

रामायणे

वर्णिता

नागानां

माता

या

समुद्रोल्लङ्घनकाले

हनुमन्तं

परीक्षितवती।

"हनुमन्तं

परीक्षितुं

देवाः

सुरसाम्

अप्रेषयन्।"

Synonyms

ब्राह्मी,

सोमलता,

सरस्वती,

सौम्या,

सुरश्रेष्ठा,

शारदा,

सुवर्चला,

कपोतवगा,

वैधात्री,

दिव्यतेजाः,

महौषधी,

स्वयंभुवी,

सौम्यलता,

सुरेष्टा,

ब्रह्मकन्यका,

मणडूकमाता,

मण्डुकी,

सुरसा,

मेध्या,

वीरा,

भारती,

वरा,

परमेष्ठिनी,

दिव्या,

शारदा

(Noun)

क्षुपविशेषः-यः

भेषजरुपेण

उपयुज्यते

यस्य

गुणाः

वाताम्लपित्तनाशित्वं

तथा

बुद्धिप्रज्ञामेधाकारीत्वम्।

"ब्राह्मी

प्रायः

गङ्गातटे

हरिद्वारनगरस्य

समीपे

दृश्यते।"

Synonyms

तुलसी,

सुभगा,

तीव्रा,

पावनी,

विष्णुवल्लभा,

सुरेज्या,

सुरसा,

कायस्था,

सुरदुन्दुभिः,

सुरभिः,

बहुपत्री,

मञ्जरी,

हरिप्रिया,

अपेतराक्षसी,

श्यामा,

गौरी,

त्रिदशमञ्जरी,

भूतघ्नी,

भूतपत्री,

वैष्णवी,

पुण्या,

माधवी,

अमृता,

पत्रपुष्पा,

वृन्दा,

मरुवकः,

समीरणः,

प्रस्थपुष्पः,

फणिझकः,

पर्णासः,

जम्भीरः,

कठिञ्जरः,

कुठेरकः,

अर्ज्जकः,

कुलसौरभम्,

लक्ष्मी

(Noun)

वृक्षविशेषः

यः

पवित्रः

अस्ति

तथा

यस्य

पर्णानि

गन्धयुक्तानि

सन्ति।

"तुलस्याः

पर्णानि

ओषधिरूपेण

उपयुज्यन्ते।"

Mahabharata English

Surasā^1,

the

mother

of

the

serpents.

§

127

(

Aṃśāvat.

):

I,

66,

2625

(

daughter

of

Krodhavaśā

).--§

129

(

do.

):

I,

66,

2634

(

mother

of

the

nāgas

).--§

270

(

Brahmasabhāv.

):

II,

11,

456

(

in

the

palace

of

Brahmán

).--§

564

(

Mātalīyop.

):

V,

103,

3620

(

ºāyāḥ

sutā

nāgāḥ

).

Surasā^2,

an

Apsaras.

§

191

(

Arjuna

):

I,

123,

4819

(

danced

at

the

birth

of

Arjuna

).

Purana English

सुरसा

/

SURASĀ

I.

Mother

of

nāgas

(

serpents

).1

)

Birth.

ten

daughters

were

born

to

Kaśyapaprajāpati

by

his

wife

krodhavaśā,

daughter

of

dakṣa

including

surasā.

From

surasā

were

born

all

the

nāgas.

(

vālmīki

rāmāyaṇa,

Araṇyakāṇḍa,

Canto

14

).

Nāgas

and

Uragas

are

two

sects

of

serpents.

From

surasā

were

born

Nāgas

and

from

kadrū,

Uragas.

(

Vālmiki

rāmāyaṇa,

araṇya

Kāṇḍa,

Canto

14,

Verse

28

).

surasā

was

born

from

the

wrath

of

krodhavaśā

and

the

former

had

three

daughters

called

analā,

ruhā

and

vīrudhā.

(

Ādi

Parva,

Chapter

66,

Verse

61

).2

)

Obstructed

the

passage

of

hanūmān.

To

test

whether

hanūmān,

who

jumped

into

laṅkā

to

seek

out

sītā,

possessed

power

enough

for

the

purpose,

Devagandharvas

backoned

surasā

to

them

and

told

her

as

follows:

“You

mother

of

nāgas,

do

please

assume

a

terrible

form

like

a

big

mountain

and

appear

before

hanūmān

and

obstruct

his

passage.

As

soon

as

she

heard

the

injunction,

she

jumped

before

hanūmān

and

attempted

to

devour

him.

In

spite

of

Hanūmān's

earnest

pleadings

she

stood

before

him

with

her

mouth

opened

wide.

hanūmān

then,

by

his

power

of

illusion,

grew

ten

yojanas

in

size.

Then

surasā

opened

her

mouth

twenty

yojanas

wide.

hanūmān

then

grew

thirty

yojanas

in

size

and

surasā

opened

her

mouth

forty

yojanas

wide.

In

this

competition

ultimately

when

surasā

opened

her

mouth

hundred

yojanas

wide,

hanūmān

reduced

his

size

to

that

of

a

finger,

entered

Surasā's

mouth

and

came

out

through

her

ear.

surasā

was

pleased

and

blessed

hanūmān.

(

vālmīki

rāmāyaṇa,

sundara

Kāṇḍa,

Canto

1

).3

)

Other

information.

(

i

)

surasā

lives

in

the

court

of

brahmā

worshipping

him.

(

Sabhā

Parva,

Chapter

11,

Verse

39

).(

ii

)

rohiṇī,

mother

of

balabhadrarāma,

was

an

incarnation

of

surasā.

(

devī

bhāgavata,

skandha

4

).

सुरसा

/

SURASĀ

II.

A

deva

woman

who

danced

at

the

birthday

celebration

of

arjuna.

(

Ādi

Parva,

Chapter

222,

Verse

63

).

Amarakosha Sanskrit

सुरसा

स्त्री।

रास्ना

समानार्थकाः

नाकुली,

सुरसा,

रास्ना,

सुगन्धा,

गन्धनाकुली,

नकुलेष्टा,

भुजङ्गाक्षी,

छत्राकी,

सुवहा

2।4।114।2।2

वार्ताकी

हिङ्गुली

सिंही

भण्टाकी

दुष्प्रधर्षिणी।

नाकुली

सुरसा

रास्ना

सुगन्धा

गन्धनाकुली॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

ओषधिः

Kalpadruma Sanskrit

सुरसा,

स्त्रीलिङ्गम्

(

शोभनो

रसो

यस्याः

)

तुलसी

।यथा

सुरसा

स्त्री

तु

पर्णासे

इति

शब्दरत्ना-वली

पर्णासे

तु

नपुंसकम्

इति

मुद्राङ्कित-मेदिनी

पर्णासे

पुंनपुंसकम्

इति

हस्ताक्षर-मेदिनी

सुरसस्तु

त्रिषु

स्वादौ

पर्णासे

नपुं-सकम्

इति

कस्याञ्चिन्मेदिन्यां

पाठः

*

रास्ना

इत्यमरः

११४

मिश्रेया

।इति

शब्दचन्द्रिका

ब्राह्मी

इति

रत्नमाला

महाशतावरी

इति

राजनिर्घण्टः

दुर्गा

।इति

केचित्

नागमाता

इति

मेदिनी

यथा,

--“ततो

देवाः

सगन्धर्व्वाः

सिद्धाश्च

परमर्षयः

।अब्रुवन्

सूर्य्यसङ्काशां

सुरसां

नागमातरम्

अयं

वातात्मजः

श्रीमान्

प्लवते

सागरोपरि

।हनूमान्नाम

तस्य

त्वं

मुहूर्त्तं

विघ्नमाचर

राक्षसं

रूपमास्थाय

सुघोरं

पर्व्वतोपमम्

।दृष्ट्वा

करालं

पिङ्गाक्षं

वक्त्रं

कृत्वा

नभस्पृशम्

वलमिच्छामहे

ज्ञातुं

भूयश्चास्य

पराक्रमम्

।त्वां

विजेष्यत्युपायेन

विषादं

वा

गमिष्यति

”इति

वाल्मोकीये

रामायणे

सुन्दराकाण्डे

सर्गः

नदीभेदः

इति

श्रीभागवते

स्कन्धे

१९अध्यायः

(

अप्सरोविशेषः

यथा,

महा-भारते

१२३

६०

।“पुण्डरीका

सगन्धा

सुरसा

प्रमाथिनी

”राक्षसीविशेषः

तद्विषयको

मन्त्रो

यथा,

--“हिमवदुत्तरे

कूले

सुरसा

नाम

राक्षसी

।तस्या

नूपुरशब्देन

विशल्या

गुर्व्विणी

भवेत्

”इति

हारीते

चिकित्सितस्फाने

५१

अध्याये

)