Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

दिव्या (divyA)

 
Monier Williams Cologne English

दि॑व्या

(

),

feminine.

nalopākhyāna

of

plants

(

equal, equivalent to, the same as, explained by.

हरीतकी,

बन्ध्या,

कर्कोटही,

शतावरी,

महा-मेदा

et cetera.

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

kind

of

perfume

equal, equivalent to, the same as, explained by.

सुरा,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

a,

Buddhist literature

deity,

kālacakra

of

an

Apsaras

Sch.

Shabdartha Kaustubha Kannada

दिव्या

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಆಮಲಕವೃಕ್ಷ

दिव्या

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಶತಾವರಿ

दिव्या

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹೊನಗೊನ್ನೆ

ಸೊಪ್ಪು

दिव्या

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಆಳಲೆ

ಗಿಡ

दिव्या

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಬಿಳಿಗರಿಕೆ

L R Vaidya English

divya

{%

(

I

)

a.

(

f.

व्या

)

%}

1.

Divine,

heavenly

2.

supernatural,

wonderful

(

as

in

दिव्यचक्षुस्

),

Bg.xi.8

3.

charming,

beautiful.

Wordnet Sanskrit

Synonyms

दिव्या

(Noun)

भृगुमुनेः

पत्नी।

"दिव्यायाः

वर्णनं

पुराणेषु

अस्ति।"

Synonyms

दिव्या

(Noun)

एका

अप्सराः।

"दिव्यायाः

वर्णनं

पुराणेषु

लभ्यते।"

Synonyms

शतावरी,

शतमूली,

बहुसुता,

अभीरुः,

इन्दीवरी,

वरी,

ऋष्यप्रोक्ता,

भीरुपत्री,

नारायणी,

अहेरुः,

रङ्गिणी,

शटी,

द्वीपिशत्रुः,

ऋष्यगता,

शतपदी,

पीवरी,

धीवरी,

वृष्या,

दिव्या,

दीपिका,

दरकण्ठिका,

सूक्ष्मपत्रा,

सुपत्रा,

बहुमूला,

शताह्वया,

खाटुरसा,

शताह्वा,

लघुपर्णिका,

आत्मगुप्ता,

जटा,

मूला,

शतवीर्या,

महौषधी,

मधुरा,

शतमूला,

केशिका,

शतपत्रिका,

विश्वस्था,

वैणवी,

पार्ष्णी,

वासुदेवप्रियङ्करी,

दुर्मन्या,

तैलवल्ली,

ऋष्यप्रोक्ता

(Noun)

क्षुपकवत्

वल्लीविशेषः।

"शतावर्याः

मूलं

बीजं

औषधनिर्माणाय

उपयुज्यते।"

Synonyms

ब्राह्मी,

सोमलता,

सरस्वती,

सौम्या,

सुरश्रेष्ठा,

शारदा,

सुवर्चला,

कपोतवगा,

वैधात्री,

दिव्यतेजाः,

महौषधी,

स्वयंभुवी,

सौम्यलता,

सुरेष्टा,

ब्रह्मकन्यका,

मणडूकमाता,

मण्डुकी,

सुरसा,

मेध्या,

वीरा,

भारती,

वरा,

परमेष्ठिनी,

दिव्या,

शारदा

(Noun)

क्षुपविशेषः-यः

भेषजरुपेण

उपयुज्यते

यस्य

गुणाः

वाताम्लपित्तनाशित्वं

तथा

बुद्धिप्रज्ञामेधाकारीत्वम्।

"ब्राह्मी

प्रायः

गङ्गातटे

हरिद्वारनगरस्य

समीपे

दृश्यते।"

Synonyms

शिवा,

हरितकी,

अभया,

अव्यथा,

पथ्या,

वयःस्था,

पूतना,

अमृता,

हैमवती,

चेतकी,

श्रेयसी,

सुधा,

कायस्था,

कन्या,

रसायनफला,

विजया,

जया,

चेतनकी,

रोहिणी,

प्रपथ्या,

जीवप्रिया,

जीवनिका,

भिष्गवरा,

भिषक्प्रिया,

जीवन्ति,

प्राणदा,

जीव्या,

देवी,

दिव्या

(Noun)

हरितकीवृक्षस्य

फलं

यद्

हरितपीतवर्णीयम्

अस्ति।

"शुष्ककासे

शिवा

अतीव

उपयुक्ता

अस्ति।"

Synonyms

दिव्या

(Noun)

एका

देवता

"दिव्यायाः

उल्लेखः

बौद्धसाहित्ये

वर्तते"

Kalpadruma Sanskrit

दिव्या,

स्त्रीलिङ्गम्

(

दिवि

भवा

मनोज्ञत्वगुणवत्त्वात्दिव्येवेत्यर्थः

)

धात्री

इति

मेदिनी

ये,

३१

बन्ध्या

कर्कोटकी

शतावरी

महामेदा

।ब्राह्मी

स्यूलजीरकः

श्वेतदूर्व्वा

हरीतकी

।पुरा

इति

राजनिर्घण्टः

दिव्या,

स्त्रीलिङ्गम्

(

दिवि

भवा

यत्

ततष्टाप्

)नायिकाभेदः

(

सा

इन्द्राण्यादिः

)