Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मधूलिका (madhUlikA)

 
Apte English

मधूलिका

[

madhūlikā

],

A

kind

of

tree.

Apte 1890 English

मधूलिका

A

kind

of

tree.

Monier Williams Cologne English

मधूलिका

a

feminine.

a

kind

of

bee,

suśruta

a

species

of

grain,

ib.

a

species

of

Bassia,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Sanseviera

Zeylanica,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

kind

of

citron,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Aletris

Hyacinthoides

or

Dracaena

Nervosa,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

liquorice,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

arrac

distilled

from

the

blossoms

of

the

Bassia

tree

or

any

intoxicating

drink

(

also

neuter gender.

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

मधूलिका

b

feminine.

See

prec.

Apte Hindi Hindi

मधूलिका

स्त्रीलिङ्गम्

-

मधूल

+

कन्

+

टाप्

इत्वम्

एक

प्रकार

का

वृक्ष

Shabdartha Kaustubha Kannada

मधूलिका

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಕುರಟಗೆ

ಗಿಡ

मधूलिका

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಅತಿಮಧುರ

निष्पत्तिः

मधूक

-

स्वार्थे

"कन्"

"टाप्"

L R Vaidya English

maDUlikA

{%

f.

%}

A

kind

of

bee.

Wordnet Sanskrit

Synonyms

मद्यम्,

सुरा,

मदिरा,

वारुणी,

हलिप्रिया,

हाला,

परिश्रुत्,

वरुणात्मजा,

गन्धोत्तमा,

प्रसन्ना,

इरा,

कादम्बरी,

परिश्रुता,

कश्यम्,

मानिका,

कपिशी,

गन्धमादनी,

माधवी,

कत्तोयम्,

मदः,

कापिशायनम्,

मत्ता,

सीता,

चपला,

कामिनी,

प्रिया,

मदगन्धा,

माध्वीकम्,

मधु,

सन्धानम्,

आसवः,

अमृता,

वीरा,

मेधावी,

मदनी,

सुप्रतिभा,

मनोज्ञा,

विधाता,

मोदिनी,

हली,

गुणारिष्टम्,

सरकः,

मधूलिका,

मदोत्कटा,

महानन्दा,

सीधुः,

मैरेयम्,

बलवल्लभा,

कारणम्,

तत्वम्,

मदिष्ठा,

परिप्लुता,

कल्पम्,

स्वादुरसा,

शूण्डा,

हारहूरम्,

मार्द्दीकम्,

मदना,

देवसृष्टा,

कापिशम्,

अब्धिजा

(Noun)

मादकद्रवपदार्थः

-

यस्य

सेवनं

पापं

तथा

निन्दनीयम्

इति

मन्यन्ते।

"सः

प्रतिदिनं

सायङ्काले

मद्यं

पीत्वा

गृहम्

आगच्छति।"

Purana English

मधूलिका

/

MADHŪLIKĀ.

A

follower

of

subrahmaṇya.

(

Śloka

19,

Chapter

46,

śalya

Parva

).

Amarakosha Sanskrit

मधूलिका

स्त्री।

मूर्वा

समानार्थकाः

मूर्वा,

देवी,

मधुरसा,

मोरटा,

तेजनी,

स्रवा,

मधूलिका,

मधुश्रेणी,

गोकर्णी,

पीलुपर्णी

2।4।84।1।1

मधूलिका

मधुश्रेणी

गोकर्णी

पीलुपर्ण्यपि।

पाटाम्बष्टा

विद्धकर्णी

स्थापनी

श्रेयसी

रसा॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

लता

Kalpadruma Sanskrit

मधूलिका,

स्त्रीलिङ्गम्

(

मधूल

+

कन्

स्त्रियां

टाप्अत

इत्वञ्च

)

मूर्व्वा

इत्यमरः

८४

(

अस्याः

पर्य्यायो

यथा,

--“मूर्व्वा

मधुरसा

देवी

मोरटा

तेजनी

स्रुवा

।मधलिका

मधुश्रेणी

गोकर्णी

पीलुपर्ण्यपि

”यष्टीमधु

तत्पर्य्यायो

यथा,

--“यष्टीमधु

तथा

यष्टी

मधुकं

क्लीतकन्तथा

।अन्यत्क्लीतनकन्तत्तु

भवेत्तोये

मधूलिका

”इति

भावप्रकाशस्य

पूर्व्वखण्डे

प्रथमे

भागे

)

Vachaspatyam Sanskrit

मधु(

धू

)लिका

स्त्री

मधु

माधुर्य्यं

साति

सा--क

पृषो०

वादीर्घः

संज्ञायां

कन्

अत

इत्त्वम्

राजिकायां

(

राइसर्षा

)राजनि०