Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सोमलता (somalatA)

 
Shabda Sagara English

सोमलता

Feminine.

(

-ता

)

1.

The

moon-plant

or

acid

Sarcostema,

(

S.

viminalis.

)

2.

The

river

Godāvari.

Etymology

सोम,

and

लता

a

creeper

also

सोमवल्लरी

Yates English

सोम-लता

(

ता

)

1.

Feminine.

The

moon-plant

or

acid

Asclepias

the

Godāvari

river.

Wilson English

सोमलता

Feminine.

(

-ता

)

1

The

moon-plant

or

acid

Sarcostema,

(

S.

viminalis.

)

2

The

Godāvarī

river.

Etymology

सोम,

and

लता

a

creeper.

Monier Williams Cologne English

सोम—लता

feminine.

the

Soma

plant

(

See

1.

सोम

)

Ruta

Graveolens,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

equal, equivalent to, the same as, explained by.

-वल्ली,

bhāvaprakāśa

nalopākhyāna

of

the

river

Godāvarī,

Horace H. Wilson

Apte Hindi Hindi

सोमलता

स्त्रीलिङ्गम्

सोम-लता

-

सोम

का

पौधा

सोमलता

स्त्रीलिङ्गम्

सोम-लता

-

गोदावरी

नदी

L R Vaidya English

soma-latA

{%

f.

%}

1.

the

soma

plant

2.

name

of

the

river

Godāvarī.

Wordnet Sanskrit

Synonyms

सोमलता,

सोमवल्ली

(Noun)

एका

प्राचीना

लता।

"सोमलतायाः

रसस्य

सेवनं

प्राचीनाः

वैदिकाः

ऋषयः

मादकपदार्थस्य

रूपेण

कुर्वन्ति

स्म।"

Synonyms

ब्राह्मी,

सोमलता,

सरस्वती,

सौम्या,

सुरश्रेष्ठा,

शारदा,

सुवर्चला,

कपोतवगा,

वैधात्री,

दिव्यतेजाः,

महौषधी,

स्वयंभुवी,

सौम्यलता,

सुरेष्टा,

ब्रह्मकन्यका,

मणडूकमाता,

मण्डुकी,

सुरसा,

मेध्या,

वीरा,

भारती,

वरा,

परमेष्ठिनी,

दिव्या,

शारदा

(Noun)

क्षुपविशेषः-यः

भेषजरुपेण

उपयुज्यते

यस्य

गुणाः

वाताम्लपित्तनाशित्वं

तथा

बुद्धिप्रज्ञामेधाकारीत्वम्।

"ब्राह्मी

प्रायः

गङ्गातटे

हरिद्वारनगरस्य

समीपे

दृश्यते।"

Kalpadruma Sanskrit

सोमलता,

स्त्रीलिङ्गम्

(

सोम

एव

लता

)

स्वनाम-ख्याता

लता

तत्पर्य्यायगुणाः

।“सोमवल्ली

सोमलता

सोमा

क्षीरी

द्विजप्रिया

।सोमवल्ली

त्रिदोषघ्नी

कटुस्तिक्ता

रसायनी

”इति

भावप्रकाशः

अपि

।“सोमवल्ली

महागुल्मा

यज्ञश्रेष्ठा

धनुर्लता

।सोमार्हा

गुल्मवल्ली

यज्ञवल्ली

द्विजप्रिया

।सोमक्षीरा

सोमा

यज्ञाङ्गा

रुद्रसंख्यया

सोमवल्ली

कटुः

शीता

मधुरा

पित्तदाहहृत्

।कृष्णा

विशोषशमनी

पावनी

यज्ञसाधनी

”इति

राजनिर्घण्टः

Vachaspatyam Sanskrit

सोमलता

स्त्री

सू--मन्

कर्म०

स्वनामख्यातायां

लतायाम्

राजनि०