Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

हली (halI)

 
Monier Williams Cologne English

हली

a

(

),

feminine.

Methonica

Superba,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

हली

b

See

हल.

Monier Williams 1872 English

हली,

f.

the

plant

Kali-kārī,

q.

v.

Wordnet Sanskrit

Synonyms

इन्द्रपुष्पा,

इन्द्रपुष्पी,

इन्द्रपुष्पिका,

इन्दुपुष्पिका,

अमूला,

दीप्तः,

वह्निशिखा,

कलिहारी,

मनोजवा,

वह्निवक्त्रा,

पुष्पसौरभा,

विशल्या,

वह्निचक्रा,

हलिनी,

पुषा,

हली,

विद्युज्ज्वाला

(Noun)

भारतस्य

दक्षिणे

वर्धमानः

एकः

क्षुपः

यः

ओषध्यां

प्रयुज्यते।

"इन्द्रपुष्पायाः

पत्राणां

कण्डाना

कषायं

पीनसाय

लाभदायकं

भवति।"

Synonyms

मद्यम्,

सुरा,

मदिरा,

वारुणी,

हलिप्रिया,

हाला,

परिश्रुत्,

वरुणात्मजा,

गन्धोत्तमा,

प्रसन्ना,

इरा,

कादम्बरी,

परिश्रुता,

कश्यम्,

मानिका,

कपिशी,

गन्धमादनी,

माधवी,

कत्तोयम्,

मदः,

कापिशायनम्,

मत्ता,

सीता,

चपला,

कामिनी,

प्रिया,

मदगन्धा,

माध्वीकम्,

मधु,

सन्धानम्,

आसवः,

अमृता,

वीरा,

मेधावी,

मदनी,

सुप्रतिभा,

मनोज्ञा,

विधाता,

मोदिनी,

हली,

गुणारिष्टम्,

सरकः,

मधूलिका,

मदोत्कटा,

महानन्दा,

सीधुः,

मैरेयम्,

बलवल्लभा,

कारणम्,

तत्वम्,

मदिष्ठा,

परिप्लुता,

कल्पम्,

स्वादुरसा,

शूण्डा,

हारहूरम्,

मार्द्दीकम्,

मदना,

देवसृष्टा,

कापिशम्,

अब्धिजा

(Noun)

मादकद्रवपदार्थः

-

यस्य

सेवनं

पापं

तथा

निन्दनीयम्

इति

मन्यन्ते।

"सः

प्रतिदिनं

सायङ्काले

मद्यं

पीत्वा

गृहम्

आगच्छति।"

Synonyms

बलदेवः,

बलभद्रः,

संकर्षणः,

हलधरः,

बलः,

मधुप्रियः,

बलरामः,

तालाङ्कः,

प्रलम्बघ्नः,

अच्युताग्रजः,

रेवतीरमणः,

रामः,

कामपालः,

हलायुधः,

नीलाम्बरः,

रौहिणेयः,

तालाङ्कः,

सुषली,

हली,

सङ्कर्षणः,

सीरपाणिः,

कालिन्दीभेदनः,

रुक्मिदर्पः,

हलभृत्,

हालभृत्,

सौनन्दी,

गुप्तवरः,

संवर्तकः,

बली,

मुसली

(Noun)

कृष्णस्य

ज्येष्ठः

भ्राता

यः

रोहिण्याः

पुत्रः

आसीत्।

"बलरामः

शेषनागस्य

अवतारः

अस्ति

इति

मन्यन्ते।"

Kalpadruma Sanskrit

हली,

स्त्रीलिङ्गम्

(

हल्यते

इति

हल

+

इन्

ङीष्

)कलिकारीवृक्षः

इति

राजनिर्घण्टः

हली,

[

न्

]

पुंलिङ्गम्

(

हलमस्यास्तीति

हल

+

इनि

)बलदेवः

इत्यमरः

२४

(

यथा,

उपदेशशतके

६९

।“क्रुद्धो

हली

कुरूणां

पुरमुत्थाप्य

क्षिपन्नद्याम्

।अनुनीतस्तदमुञ्चत्

क्रोधाविष्टोऽनुनेतव्य

)कृषिकर्म्मकर्त्ता

तत्पर्य्यायः

कुटुम्बी

२कर्षकः

क्षेत्री

कृषिकः

कार्षिकः

६कृषीवलः

इति

हेमचन्द्रः

Vachaspatyam Sanskrit

हली

स्त्री

हल--इन्

ङीप्

कलिकारीवृक्षे

राजनि०