Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

बलदेवः (baladevaH)

 
Apte Hindi Hindi

बलदेवः

पुंलिङ्गम्

बल

-

देवः

-

"वायु,

हावा"

बलदेवः

पुंलिङ्गम्

बल

-

देवः

-

कृष्ण

के

बड़े

भाई

का

नाम

Wordnet Sanskrit

Synonyms

बलदेवः,

बलभद्रः,

संकर्षणः,

हलधरः,

बलः,

मधुप्रियः,

बलरामः,

तालाङ्कः,

प्रलम्बघ्नः,

अच्युताग्रजः,

रेवतीरमणः,

रामः,

कामपालः,

हलायुधः,

नीलाम्बरः,

रौहिणेयः,

तालाङ्कः,

सुषली,

हली,

सङ्कर्षणः,

सीरपाणिः,

कालिन्दीभेदनः,

रुक्मिदर्पः,

हलभृत्,

हालभृत्,

सौनन्दी,

गुप्तवरः,

संवर्तकः,

बली,

मुसली

(Noun)

कृष्णस्य

ज्येष्ठः

भ्राता

यः

रोहिण्याः

पुत्रः

आसीत्।

"बलरामः

शेषनागस्य

अवतारः

अस्ति

इति

मन्यन्ते।"

Kalpadruma Sanskrit

बलदेवः,

पुंलिङ्गम्

(

बलेन

दीव्यतीति

दिव

+

अच्

)बलरामः

तत्पर्य्यायः

बलभद्रः

प्रल-म्बघ्नः

अच्युताग्रजः

रेवतीरमणः

रामः

६कामपालः

हलायुधः

नीलाम्बरः

रौहि-णेयः

१०

तालाङ्कः

११

मुषली

१२

हली

१३सङ्कर्षणः

१४

सीरपाणिः

१५

कालिन्दी-भेदनः

१६

बलः

१७

इत्यमरः

२४

रुक्मिदर्पः

१८

मधुप्रियः

१९

हलधरः

२०हलभृत्

२१

हालभृत्

२२

सौनन्दी

२३

गुप्त-वरः

२४

संवर्त्तकः

२५

बली

२६

इतिशब्दरत्नावली

(

यथा

भागवते

३३

।“तद्गच्छ

देवदेवांशो

बलदेवो

महाबलः

)अस्य

ध्यानम्

।“बलदेवं

द्बिबाहुञ्च

शङ्खकुन्देन्दुसन्निभम्

।वामे

हलायुधधरं

मुषलं

दक्षिणे

करे

हालालोलं

नीलवस्त्रं

हेलावन्तं

स्मरेत्

परम्

”इति

कश्चिन्निबन्धः

(

अयं

हि

शेषसर्पस्यांशावतारः

यथा,

महा-भारते

६७

१५१

।“शेषस्यांशश्च

नागस्य

बलदेवो

महाबलः

”नाम्नामस्य

कारणानि

बलभद्रशब्दे

द्रष्टव्यानि

)वायुः

इति

मेदिनी

वे,

६२