Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सङ्कर्षणः (saGkarSaNaH)

 
Apte Hindi Hindi

सङ्कर्षणः

पुंलिङ्गम्

-

-

बलराम

का

नाम

सङ्कर्षणः

पुंलिङ्गम्

-

सम्+कृष्+ल्युट्

अहंकार

Wordnet Sanskrit

Synonyms

बलदेवः,

बलभद्रः,

संकर्षणः,

हलधरः,

बलः,

मधुप्रियः,

बलरामः,

तालाङ्कः,

प्रलम्बघ्नः,

अच्युताग्रजः,

रेवतीरमणः,

रामः,

कामपालः,

हलायुधः,

नीलाम्बरः,

रौहिणेयः,

तालाङ्कः,

सुषली,

हली,

सङ्कर्षणः,

सीरपाणिः,

कालिन्दीभेदनः,

रुक्मिदर्पः,

हलभृत्,

हालभृत्,

सौनन्दी,

गुप्तवरः,

संवर्तकः,

बली,

मुसली

(Noun)

कृष्णस्य

ज्येष्ठः

भ्राता

यः

रोहिण्याः

पुत्रः

आसीत्।

"बलरामः

शेषनागस्य

अवतारः

अस्ति

इति

मन्यन्ते।"

Kalpadruma Sanskrit

सङ्कर्षणः,

पुंलिङ्गम्

(

सम्यक्

कर्षतीति

सं

+

कृष्

+ल्युः

)

बलुदेवः

इत्यमरः

(

अस्य

नामनि-रुक्तिर्यथा,

हरिवंशे

५९

।“कर्षणेनास्य

गर्भस्य

स्वगर्भाच्चावितस्य

वै

।सङ्कर्षणो

नाम

शुभे

तव

पुत्त्रो

भविष्यति

”तथा

भागवते

१०

१३

।“गर्भसंकर्षणात्

तं

वै

प्राहुः

सङ्कर्षणं

भुवि

)

KridantaRupaMala Sanskrit

1

{@“कृष

विलेखने”@}

2

विलेखनम्

=

आकर्षणम्।

हलोत्किरणमिति

क्षीरस्वामी।

‘कर्षत्याकर्षणे,

शे

तु

कृषते

कृषतीत्युभे।’

3

इति

देवः।

कर्षकः-र्षिका,

कर्षकः-र्षिका,

4

चिकृक्षकः-क्षिका,

चरीकृषकः-षिका

5

क्रष्टा-कर्ष्टा-ष्ट्री,

कर्षयिता-त्री,

चिकृक्षिता-त्री,

चरीकृषिता-त्री

कर्षन्-न्ती,

कर्षयन्-न्ती,

चिकृक्षन्-न्ती

--

क्रक्ष्यन्-कर्क्ष्यन्-न्ती-ती,

कर्षयिष्यन्-न्ती-ती,

चिकृक्षिष्यन्-न्ती-ती

6

व्यतिकर्षमाणः,

कर्षयमाणः,

--

चरीकृष्यमाणः

व्यतिक्रक्ष्यमाणः

व्यतिकर्क्ष्यमाणः,

कर्षयिष्यमाणः,

--

चरीकृषिष्यमाणः

कृट्-कृड्-कृषौ-कृषः

--

--

कृष्टः-ष्टम्-ष्टवान्,

कर्षितः,

चिकृक्षितः,

चरीकृषितः-तवान्

7

8

कृषः-कर्षः,

9

अमन्दकर्षी,

10

कर्षः,

11

सङ्कर्षणः,

चिकृक्षुः,

चरीकृषः

क्रष्टव्यम्-कर्ष्टव्यम्,

कर्षयितव्यम्,

चिकृक्षितव्यम्,

चरीकृषितव्यम्

कर्षणियम्,

कर्षणीयम्,

चिकृक्षणीयम्,

चरीकृषणीयम्

12

कृष्यम्,

कर्ष्यम्,

चिकृक्ष्यम्,

चरीकृष्यम्

ईषत्कर्षः-दुष्कर्षः-सुकर्षः

--

--

कृष्यमाणः,

कर्ष्यमाणः,

चिकृक्ष्यमाणः,

चरीकृष्यमाणः

कर्षः,

निष्कर्षः,

कर्षः,

चिकृक्षः,

चरीकृषः

क्रष्टुम्-कर्ष्टुम्,

कर्षयितुम्,

चिकृक्षितुम्,

चरीकृषितुम्

कृष्टिः,

13

कृषिः,

कर्षणा,

चिकृक्षा,

चरीकृषा

कर्षणम्,

कर्षणम्,

चिकृक्षणम्,

चरीकृषणम्

कृष्ट्वा,

कर्षयित्वा,

चिकृक्षित्वा,

चरीकृषित्वा

विकृष्य-आकृष्य,

सङ्कर्ष्य,

सञ्चिकृक्ष्य,

सञ्चरीकृष्य

14

पाण्युपकर्षं-पाणावुपकर्षं-पाणिनोपकर्षं

15

16

द्व्यङ्गुलोत्कर्षं

17,

द्व्यङ्गुलेनोत्कर्षं18द्व्यङ्गुले

उत्कर्षं,

कर्षम्

२,

कृष्ट्वा

२,

कर्षम्

२,

कर्षयित्वा

२,

चिकृक्षम्

२,

चिकृक्षित्वा

२,

चरीकृषम्

चरीकृषित्वा

२।

19

नक्

प्रत्ययः।

‘रषाभ्यां

नो

णः

समानपदे’

20

इति

णत्वम्।

भक्तानामार्तिं

कर्षतीति

कृष्णः

इति

व्युत्पत्तिः।

]

]

कृष्णः,

21

22

प्रासङ्गिक्यः

01

(

२५५

)

02

(

१-भ्वादिः-९९०।

सक।

अनि।

पर।

)

03

(

श्लो।

१७८

)

04

[

[

२।

‘हलन्ताच्च’

(

१-२-१०

)

इति

सनः

कित्त्वम्।

‘षढोः

कः

सि’

(

८-२-४१

)

इति

कः।

सनः

कित्त्वात्,

अमागमविधायके

‘अकिति’

इत्युक्तेः

अमागमो

न।

एवं

सन्नन्ते

सर्वत्र

ज्ञेयम्।

]

]

05

[

[

३।

‘अनुदात्तस्य

चर्दुपधस्यान्यतरस्याम्’

(

६-१-५९

)

इत्यङ्गस्यामागमः।

यण्।

]

]

06

[

[

४।

‘कर्तरि

कर्मव्यतीहारे’

(

१-३-१४

)

इति

शानच्।

]

]

07

[

पृष्ठम्०२५५+

२४

]

08

[

[

१।

पचदिषु

(

३-१-१३४

)

पाठत्

‘कर्षः’

इति

क्षीरतरङ्गिणी।

इगुपधलक्षणे

(

३-१-१३५

)

कप्रत्यये

‘कृषः’

इति

माधवधातुवृत्तौ।

]

]

09

[

[

२।

‘सुप्यजातौ

णिनिस्ताच्छील्ये’

(

३-२-७८

)

इति

णिनिः।

]

]

10

[

[

आ।

‘तान्

लक्ष्मणः

सन्नतवामजङ्घो

जघान

शुद्धेषुरमन्दकर्षी।।’

भ।

का।

२-३१।

]

]

11

[

[

३।

नन्द्यादिपाठात्

(

३-१-१३४

)

ण्यन्ताम्

कर्तरि

ल्युः।

]

]

12

[

[

४।

‘ऋदुपधात्--’

(

३-१-११०

)

इति

क्यप्।

]

]

13

[

[

५।

‘इक्

कृष्यादिभ्यः’

(

वा।

३-३-१०८

)

इति

भावे

इक्

प्रत्ययः।

]

]

14

[

[

६।

‘सप्तम्यां

चोपपीडरुधकर्षः’

(

३-४-४९

)

इति

णमुल्।

‘तृतीयाप्रभृतीन्यन्यतर-

स्याम्’

(

२-२-२१

)

इति

समासविकल्पः।

]

]

15

(

धानाः

संगृह्णाति

)

16

[

[

७।

‘प्रमाणे

च’

(

३-४-५१

)

इति

णमुल्।

पूर्ववत्

समासविकल्पः।

]

]

17

[

इक्षुखण्डं

च्छिनत्ति

]

18

[

वा

]

19

[

[

८।

औणादिकः

[

द।

उ।

५-३७

]

20

(

८-४-१

)

21

[

[

B।

‘कृत्वा

कृत्यं

दशनांशुगौरं

कृष्णं

ययौ

दैत्यनिदाघमेघम्।।’

धा।

का।

२-४०।

]

]

22

[

पृष्ठम्०२५६+

२५

]