Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

हलायुधः (halAyudhaH)

 
Apte Hindi Hindi

हलायुधः

पुंलिङ्गम्

हलम्-आयुधः

-

बलराम

का

विशेषण

Wordnet Sanskrit

Synonyms

बलदेवः,

बलभद्रः,

संकर्षणः,

हलधरः,

बलः,

मधुप्रियः,

बलरामः,

तालाङ्कः,

प्रलम्बघ्नः,

अच्युताग्रजः,

रेवतीरमणः,

रामः,

कामपालः,

हलायुधः,

नीलाम्बरः,

रौहिणेयः,

तालाङ्कः,

सुषली,

हली,

सङ्कर्षणः,

सीरपाणिः,

कालिन्दीभेदनः,

रुक्मिदर्पः,

हलभृत्,

हालभृत्,

सौनन्दी,

गुप्तवरः,

संवर्तकः,

बली,

मुसली

(Noun)

कृष्णस्य

ज्येष्ठः

भ्राता

यः

रोहिण्याः

पुत्रः

आसीत्।

"बलरामः

शेषनागस्य

अवतारः

अस्ति

इति

मन्यन्ते।"

Kalpadruma Sanskrit

हलायुधः,

पुंलिङ्गम्

(

हलमायुधं

यस्य

)

बलदेवः

।इत्यमरः

२४

(

यथा,

महाभारते

।१

२२१

२३

।“ततस्ते

तद्वचः

श्रुत्वा

ग्राह्यरूपं

हलायुधात्

।तूष्णींभूतास्ततः

सर्व्वे

साधु

साध्विति

चाब्रुवन्

)