Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

इन्द्रपुष्पिका (indrapuSpikA)

 
Monier Williams Cologne English

इन्द्र—पुष्प,

masculine gender.

,

इन्द्र—पुष्पा,

इन्द्र—पुष्पिका,

and

इन्द्र—पुष्पी,

feminine.

the

medicinal

plant

Methonica

Superba,

bhāvaprakāśa

suśruta

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Wordnet Sanskrit

Synonyms

इन्द्रपुष्पा,

इन्द्रपुष्पी,

इन्द्रपुष्पिका,

इन्दुपुष्पिका,

अमूला,

दीप्तः,

वह्निशिखा,

कलिहारी,

मनोजवा,

वह्निवक्त्रा,

पुष्पसौरभा,

विशल्या,

वह्निचक्रा,

हलिनी,

पुषा,

हली,

विद्युज्ज्वाला

(Noun)

भारतस्य

दक्षिणे

वर्धमानः

एकः

क्षुपः

यः

ओषध्यां

प्रयुज्यते।

"इन्द्रपुष्पायाः

पत्राणां

कण्डाना

कषायं

पीनसाय

लाभदायकं

भवति।"

Kalpadruma Sanskrit

इन्द्रपुष्पिका,

स्त्रीलिङ्गम्

(

इन्द्रपुष्पैव

कन्

)

कलिकारी

।इति

राजनिर्घण्टः

विषलाङ्गला

इति

भाषा