Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

हलभृत् (halabhRt)

 
Shabda Sagara English

हलभृत्

Masculine, Feminine, Neuter

(

-भृत्

)

Having

a

plough.

Masculine.

(

-भृत्

)

1.

A

ploughman.

2.

A

name

of

BALARĀMA.

Etymology

हल,

भृत्

possessing.

Capeller Eng English

हल°भृत्

masculine

plough-holder,

plougher

(

epithet

of

Balarāma

).

Yates English

हल-भृत्

(

त्

)

5.

Masculine.

Idem.

Wilson English

हलभृत्

Masculine, Feminine, Neuter

(

-भृत्

)

Having

a

plough.

Masculine.

(

-भृत्

)

A

name

of

BALARĀMA.

Etymology

हल

a

plough,

and

भृत्

possessing.

Monier Williams Cologne English

हल—भृत्

masculine gender.

equal, equivalent to, the same as, explained by.

-धर

(

nalopākhyāna

of

Bala-rāma

),

mahābhārata

meghadūta

Benfey English

हलभृत्

हल-भृ

+

त्,

I.

Adjective.

Hav-

ing

a

plough.

II.

Masculine.

Balarāma,

Megh.

60.

Apte Hindi Hindi

हलभृत्

पुंलिङ्गम्

हलम्-भृत्

-

"हाली,

हलचलाने

वाला"

हलभृत्

पुंलिङ्गम्

हलम्-भृत्

-

बलराम

का

नाम

L R Vaidya English

hala-Bft

{%

m.

%}

1.

a

ploughman

2.

Balarāma,

अंसन्यस्ते

सति

हलभृतो

मेचके

वाससीव

Megh.i.59.

Wordnet Sanskrit

Synonyms

बलदेवः,

बलभद्रः,

संकर्षणः,

हलधरः,

बलः,

मधुप्रियः,

बलरामः,

तालाङ्कः,

प्रलम्बघ्नः,

अच्युताग्रजः,

रेवतीरमणः,

रामः,

कामपालः,

हलायुधः,

नीलाम्बरः,

रौहिणेयः,

तालाङ्कः,

सुषली,

हली,

सङ्कर्षणः,

सीरपाणिः,

कालिन्दीभेदनः,

रुक्मिदर्पः,

हलभृत्,

हालभृत्,

सौनन्दी,

गुप्तवरः,

संवर्तकः,

बली,

मुसली

(Noun)

कृष्णस्य

ज्येष्ठः

भ्राता

यः

रोहिण्याः

पुत्रः

आसीत्।

"बलरामः

शेषनागस्य

अवतारः

अस्ति

इति

मन्यन्ते।"

Mahabharata English

Halabhṛt

(

“plough-holder”

)

=

Balarāma:

IX,

†2002,

†2924.

Kalpadruma Sanskrit

हलभृत्,

पुंलिङ्गम्

(

हलं

विभर्त्तीति

भृ

+

क्विप्

हलस्यभृदिति

वा

बलदेवः

इति

त्रिकाण्डशेषः

(

यथा,

मेघदूते

६१

।“अंसन्यस्ते

सति

हलभृतो

मेचके

वाससीव

)

Vachaspatyam Sanskrit

हलभृत्

पुंलिङ्गम्

हलं

बिभर्त्ति

हृ--क्विप्

बलदेवे

त्रिकाण्ड०२

लाङ्गलधारके