Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अच्युताग्रजः (acyutAgrajaH)

 
Apte Hindi Hindi

अच्युताग्रजः

पुंलिङ्गम्

अच्युत-अग्रजः

-

बलराम

या

इन्द्र

E Bharati Sampat Sanskrit

(

पुं

)

अच्युतस्य

वासुदेवस्य

उपेन्द्रस्य

वा

अग्रज:।

१.बलरामः।

‘बलदेवोऽच्युताग्रजः’

अमर:।

२.इन्द्रः।

‘इन्द्रो

हरिर्दुश्र्यवनोऽच्युताग्रजः’

हैमः।

Wordnet Sanskrit

Synonyms

बलदेवः,

बलभद्रः,

संकर्षणः,

हलधरः,

बलः,

मधुप्रियः,

बलरामः,

तालाङ्कः,

प्रलम्बघ्नः,

अच्युताग्रजः,

रेवतीरमणः,

रामः,

कामपालः,

हलायुधः,

नीलाम्बरः,

रौहिणेयः,

तालाङ्कः,

सुषली,

हली,

सङ्कर्षणः,

सीरपाणिः,

कालिन्दीभेदनः,

रुक्मिदर्पः,

हलभृत्,

हालभृत्,

सौनन्दी,

गुप्तवरः,

संवर्तकः,

बली,

मुसली

(Noun)

कृष्णस्य

ज्येष्ठः

भ्राता

यः

रोहिण्याः

पुत्रः

आसीत्।

"बलरामः

शेषनागस्य

अवतारः

अस्ति

इति

मन्यन्ते।"

Kalpadruma Sanskrit

अच्युताग्रजः,

पुंलिङ्गम्

(

अच्युतस्य

अग्रजः

)

बलरामः

इत्य-मरः

इन्द्रः

इति

हेमचन्द्रः