Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

विद्युज्ज्वाला (vidyujjvAlA)

 
Spoken Sanskrit English

विद्युज्ज्वाला

vidyujjvAlA

Feminine

flashing

of

lightning

विद्युज्ज्वाला

vidyujjvAlA

Feminine

flame

lily

plant

[

Gloriosa

Superba

-

Bot.

]

Monier Williams Cologne English

विद्युज्—ज्वाला

feminine.

the

flashing

of

lightning,

Monier-Williams' Sanskrit-English Dictionary, 1st edition with marginal notes

Methonica

Superba,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

विद्युज्ज्वाला

स्त्रीलिङ्गम्

विद्युत्-ज्वाला

-

बिजली

की

कौंध

या

कांति

Wordnet Sanskrit

Synonyms

इन्द्रपुष्पा,

इन्द्रपुष्पी,

इन्द्रपुष्पिका,

इन्दुपुष्पिका,

अमूला,

दीप्तः,

वह्निशिखा,

कलिहारी,

मनोजवा,

वह्निवक्त्रा,

पुष्पसौरभा,

विशल्या,

वह्निचक्रा,

हलिनी,

पुषा,

हली,

विद्युज्ज्वाला

(Noun)

भारतस्य

दक्षिणे

वर्धमानः

एकः

क्षुपः

यः

ओषध्यां

प्रयुज्यते।

"इन्द्रपुष्पायाः

पत्राणां

कण्डाना

कषायं

पीनसाय

लाभदायकं

भवति।"

Kalpadruma Sanskrit

विद्युज्ज्वाला,

,

स्त्रीलिङ्गम्

(

विद्युत

इव

ज्वाला

यस्याः

)कलिकारीवृक्षः

इति

राजनिर्घण्टः

(

विद्युतोज्वाला

)

तडित्प्रभा