Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

इन्द्रपुष्पी (indrapuSpI)

 
Monier Williams Cologne English

इन्द्र—पुष्प,

masculine gender.

,

इन्द्र—पुष्पा,

इन्द्र—पुष्पिका,

and

इन्द्र—पुष्पी,

feminine.

the

medicinal

plant

Methonica

Superba,

bhāvaprakāśa

suśruta

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

E Bharati Sampat Sanskrit

(

स्त्री

)

इन्द्र

इव

नीलं

पुष्पम्

अस्याः।

जाङ्गलीवृक्षः।

Wordnet Sanskrit

Synonyms

इन्द्रपुष्पा,

इन्द्रपुष्पी,

इन्द्रपुष्पिका,

इन्दुपुष्पिका,

अमूला,

दीप्तः,

वह्निशिखा,

कलिहारी,

मनोजवा,

वह्निवक्त्रा,

पुष्पसौरभा,

विशल्या,

वह्निचक्रा,

हलिनी,

पुषा,

हली,

विद्युज्ज्वाला

(Noun)

भारतस्य

दक्षिणे

वर्धमानः

एकः

क्षुपः

यः

ओषध्यां

प्रयुज्यते।

"इन्द्रपुष्पायाः

पत्राणां

कण्डाना

कषायं

पीनसाय

लाभदायकं

भवति।"

Vachaspatyam Sanskrit

इन्द्रपुष्पी

स्त्री

इन्द्र

इव

नीलं

पुष्पमस्याः

जातित्वात्

ङीप्

।(

विषलाङ्गला

)

जाङ्गलीवृक्षे

“अर्कालर्ककरञ्जद्वयनागदन्ती-मयूरकभार्गीरास्नेन्द्रपुष्पीक्षुद्रश्वेतेत्यादि”

सुश्रुतः

वा

कपिअतैत्त्वे

इन्द्रपुष्पिकाप्यत्र