Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मनोजवा (manojavA)

 
Monier Williams Cologne English

मनो—जवा

(

),

feminine.

nalopākhyāna

of

one

of

the

7

tongues

of

Agni,

muṇḍaka-upaniṣad

Methonica

Superba,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

one

of

the

Mātṛs

attending

on

Skanda,

mahābhārata

of

a

river

in

Krauñca-dvīpa,

viṣṇu-purāṇa

Shabdartha Kaustubha Kannada

मनोजवा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಅಗ್ನಿಯ

ಏಳು

ಜಿಹ್ವೆಗಳಲ್ಲೊಂದು

विस्तारः

ಅಗ್ನಿಯ

ಏಳು

ಜಿಹ್ವೆಗಳು

-

"सप्त

जिह्वा

पुनः

काली

कराली

विष्फुलिङ्गिनी

धूमवर्णी

विश्वरुचिर्लोहिता

मनोजवा

॥"

-

वैज०

Edgerton Buddhist Hybrid English

manojavā,

n.

of

a

kind

of

magic:

Divy

〔636.27〕.

Wordnet Sanskrit

Synonyms

मनोजवा

(Noun)

अग्नेः

सप्तसु

जिह्वासु

एका।

"अग्नेः

सप्तसु

जिह्वासु

मनोजवा

तृतीया।"

Synonyms

इन्द्रपुष्पा,

इन्द्रपुष्पी,

इन्द्रपुष्पिका,

इन्दुपुष्पिका,

अमूला,

दीप्तः,

वह्निशिखा,

कलिहारी,

मनोजवा,

वह्निवक्त्रा,

पुष्पसौरभा,

विशल्या,

वह्निचक्रा,

हलिनी,

पुषा,

हली,

विद्युज्ज्वाला

(Noun)

भारतस्य

दक्षिणे

वर्धमानः

एकः

क्षुपः

यः

ओषध्यां

प्रयुज्यते।

"इन्द्रपुष्पायाः

पत्राणां

कण्डाना

कषायं

पीनसाय

लाभदायकं

भवति।"

Mahabharata English

Manojavā,

a

mātṛ.

§

615u

(

Skanda

):

IX,

46,

2634

(

only

B.,

C.

has

Mahājavā

).

Kalpadruma Sanskrit

मनोजवा,

स्त्रीलिङ्गम्

(

मनो

जवत्यत्रेति

जु

+

अच्टाप्

)

अग्निजिह्वावृक्षः

इति

जटाधरः

(

गुणादिविवृतिरस्या

अग्निजिह्वाशब्दे

ज्ञातव्या

वह्रिजिह्वाविशेषः

यथा,

मार्कण्डेये

९९

५४

।“मनोजवा

या

जिह्वा

लघिमा

गुणलक्षणा

।तया

नः

पाहि

पापेभ्य

ऐहिकाच्च

महा-भयात्

”स्कन्दस्य

मातृगणभेदः

यथा,

महाभारते

।९

४६

१६

।“मनोजवा

कण्टकिनी

प्रघसा

पूतना

तथा

”क्रौञ्चद्वीपस्य

नदीविशेषः

यथा,

मात्स्ये

।१२१

८७

।“गौरी

कुमुद्वती

चैव

सन्ध्या

रात्रिर्मनोजवा

”मन

इव

जवो

यस्याः

वेगविशिष्टायां

स्त्रियाम्

।यथा,

महाभारते

१५६

१८

।“अहःसु

विहरानेन

यथाकामं

मनोजवा

)