Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

नीलाम्बरः (nIlAmbaraH)

 
Apte Hindi Hindi

नीलाम्बरः

पुंलिङ्गम्

नील-अम्बरः

-

"राक्षस,

पिशाच"

नीलाम्बरः

पुंलिङ्गम्

नील-अम्बरः

-

शनि

ग्रह

नीलाम्बरः

पुंलिङ्गम्

नील-अम्बरः

-

बलराम

का

विशेषण

Wordnet Sanskrit

Synonyms

असुरः,

दैत्यः,

दैतेयः,

दनुजः,

इन्द्रारिः,

दानवः,

शुक्रशिष्यः,

दितिसुतः,

पूर्वदेवः,

सुरद्विट्,

देवरिपुः,

देवारिः,

कौणपः,

क्रव्यात्,

क्रव्यादः,

अस्रपः,

आशरः,

रात्रिञ्चरः,

रात्रिचरः,

कव्वूरः,

निकषात्मजः,

यातुधानः,

पुण्यजनः,

नैर्ऋतः,

यातुः,

रक्षः,

सन्ध्याबलः,

क्षपाटः,

रजनीचरः,

कीलापाः,

नृचक्षाः,

नक्तञ्चरः,

पलाशी,

पलाशः,

भूतः,

नीलाम्बरः,

कल्माषः,

कटप्रूः,

अगिरः,

कीलालपः,

नरधिष्मणः,

खचरः

(Noun)

धर्मग्रन्थैः

वर्णिताः

ते

जीवाः

ये

धर्मविरोधिनः

कार्यान्

अकरोत्

तथा

देवानां

ऋषीणां

शत्रवः

आसन्।

"पुराकाले

असूराणां

भयेन

धर्मकार्ये

काठीन्यम्

अभवत्।"

Synonyms

बलदेवः,

बलभद्रः,

संकर्षणः,

हलधरः,

बलः,

मधुप्रियः,

बलरामः,

तालाङ्कः,

प्रलम्बघ्नः,

अच्युताग्रजः,

रेवतीरमणः,

रामः,

कामपालः,

हलायुधः,

नीलाम्बरः,

रौहिणेयः,

तालाङ्कः,

सुषली,

हली,

सङ्कर्षणः,

सीरपाणिः,

कालिन्दीभेदनः,

रुक्मिदर्पः,

हलभृत्,

हालभृत्,

सौनन्दी,

गुप्तवरः,

संवर्तकः,

बली,

मुसली

(Noun)

कृष्णस्य

ज्येष्ठः

भ्राता

यः

रोहिण्याः

पुत्रः

आसीत्।

"बलरामः

शेषनागस्य

अवतारः

अस्ति

इति

मन्यन्ते।"

Kalpadruma Sanskrit

नीलाम्बरः,

पुंलिङ्गम्

(

नीलमम्बरं

यस्येति

)

बलदेवः

।राक्षसः

शनैश्चरः

इति

मेदिनी

रे,

२७४

नीलवस्त्रयुक्ते,

त्रि