Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

इन्दुपुष्पिका (indupuSpikA)

 
Monier Williams Cologne English

इन्दु—पुष्पिका

feminine.

the

plant

Methonica

Superba,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Wordnet Sanskrit

Synonyms

इन्द्रपुष्पा,

इन्द्रपुष्पी,

इन्द्रपुष्पिका,

इन्दुपुष्पिका,

अमूला,

दीप्तः,

वह्निशिखा,

कलिहारी,

मनोजवा,

वह्निवक्त्रा,

पुष्पसौरभा,

विशल्या,

वह्निचक्रा,

हलिनी,

पुषा,

हली,

विद्युज्ज्वाला

(Noun)

भारतस्य

दक्षिणे

वर्धमानः

एकः

क्षुपः

यः

ओषध्यां

प्रयुज्यते।

"इन्द्रपुष्पायाः

पत्राणां

कण्डाना

कषायं

पीनसाय

लाभदायकं

भवति।"

Kalpadruma Sanskrit

इन्दुपुष्पिका,

स्त्रीलिङ्गम्

(

इन्दुरिव

शुभ्रं

पुष्पं

यस्याः

)कलिकारोवृक्षः

इति

राजनिर्घण्टः

विषला-ङ्गला

इति

भाषा

Vachaspatyam Sanskrit

इन्दुपुष्पिका

स्त्री

इन्दुरिव

शुभ्रं

पुष्पमस्याः

(

विषलाङ्गाला

)

जाङ्गलीवृक्षे