Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

रामः (rAmaH)

 
Hindi Hindi

रमा

Apte Hindi Hindi

रामः

पुंलिङ्गम्

-

"रम्

कर्तरि

घञ्,

वा"

जमदग्नि

का

पुत्र

परशुराम

रामः

पुंलिङ्गम्

-

"रम्

कर्तरि

घञ्,

वा"

वसुदेव

का

पुत्र

बलराम

जो

कृष्ण

का

भाई

था

रामः

पुंलिङ्गम्

-

"रम्

कर्तरि

घञ्,

वा"

"दशरथ

और

कौशल्या

का

पुत्र

रामचन्द्र

या

सीताराम,

रामायण

का

नायक"

रामः

पुंलिङ्गम्

-

-

"तीन

ख्याति

प्राप्त

व्यक्ति(

)जमदग्नि

का

पुत्र

परशुराम(

)

वसुदेव

का

पुत्र

बलराम

जिसका

भाई

कृष्ण

था

(

)दशरथ

और

कौशल्या

का

पुत्र

रामचन्द्र,

सीताराम"

Wordnet Sanskrit

Synonyms

त्रयः,

तिस्रः,

त्रीणि,

कालः,

अग्निः,

भुवनम्,

गङ्गामार्गः,

शिवचक्षुः,

गुणः,

ग्रीवारेखा,

कालिदासकाव्यम्,

वलिः,

सन्ध्या,

पुरम्,

पुषकरम्,

रामः,

विष्णुः,

ज्वरपादः

(Noun)

एकः

अधिकः

द्वौ

इति

कृत्वा

प्राप्ता

संख्या।

"पञ्च

इति

सङ्ख्यातः

यदा

द्वौ

इति

सङ्ख्या

न्यूनीकृता

तदा

त्रयः

इति

संङ्ख्या

प्राप्ता।"

Synonyms

तेजःपत्त्रम्,

तेजःपत्रम्,

तापसजम्,

तमालपत्त्रम्,

तमालपत्रम्,

तमालकम्,

शिम्बपत्रम्,

शिम्बपत्त्रम्,

गन्धजातम्,

छदनम्,

गोपनम्,

त्वक्पत्त्रम्,

त्वक्पत्रम्,

पत्त्रम्,

पत्रम्,

रामः,

पत्त्राख्यम्,

पत्राख्यम्

(Noun)

उपस्करभेदः-

त्वक्सार-वृक्षस्य

पत्रम्।

"तेजःपत्त्रेण

भोजनं

रुचिकरं

भवति।"

Synonyms

वरुणः,

प्रचेताः,

पाशी,

यादसांपतिः,

अप्पतिः,

यादःपतिः,

अपांपतिः,

जम्बुकः,

मेघनादः,

जलेश्वरः,

परञ्जयः,

दैत्यदेवः,

जीवनावासः,

नन्दपालः,

वारिलोमः,

कुण्डली,

रामः,

सुखाशः,

कविः,

केशः

(Noun)

एका

वैदिकी

देवता

या

जलस्य

अधिपतिः

अस्ति

इति

मन्यते।

"वेदेषु

वरुणस्य

पूजनस्य

विधानम्

अस्ति।"

Synonyms

बलदेवः,

बलभद्रः,

संकर्षणः,

हलधरः,

बलः,

मधुप्रियः,

बलरामः,

तालाङ्कः,

प्रलम्बघ्नः,

अच्युताग्रजः,

रेवतीरमणः,

रामः,

कामपालः,

हलायुधः,

नीलाम्बरः,

रौहिणेयः,

तालाङ्कः,

सुषली,

हली,

सङ्कर्षणः,

सीरपाणिः,

कालिन्दीभेदनः,

रुक्मिदर्पः,

हलभृत्,

हालभृत्,

सौनन्दी,

गुप्तवरः,

संवर्तकः,

बली,

मुसली

(Noun)

कृष्णस्य

ज्येष्ठः

भ्राता

यः

रोहिण्याः

पुत्रः

आसीत्।

"बलरामः

शेषनागस्य

अवतारः

अस्ति

इति

मन्यन्ते।"

Synonyms

कामदेवः,

कामः,

मदनः,

मन्मथः,

मारः,

प्रद्युम्नः,

मीनकेतनः,

कन्दर्पः,

दर्पकः,

अनङ्गः,

पञ्चशरः,

स्मरः,

शम्बरारिः,

मनसिजः,

कुसुमेषुः,

अनन्यजः,

रतिनाथः,

पुष्पधन्वा,

रतिपतिः,

मकरध्वजः,

आत्मभूः,

ब्रह्मसूः,

विश्वकेतुः,

कामदः,

कान्तः,

कान्तिमान्,

कामगः,

कामाचारः,

कामी,

कामुकः,

कामवर्जनः,

रामः,

रमः,

रमणः,

रतिनाथः,

रतिप्रियः,

रात्रिनाथः,

रमाकान्तः,

रममाणः,

निशाचरः,

नन्दकः,

नन्दनः,

नन्दी,

नन्दयिता,

रतिसखः,

महाधनुः,

भ्रामणः,

भ्रमणः,

भ्रममाणः,

भ्रान्तः,

भ्रामकः,

भृङ्गः,

भ्रान्तचारः,

भ्रमावहः,

मोहनः,

मोहकः,

मोहः,

मातङ्गः,

भृङ्गनायकः,

गायनः,

गीतिजः,

नर्तकः,

खेलकः,

उन्मत्तोन्मत्तकः,

विलासः,

लोभवर्धनः,

सुन्दरः,

विलासकोदण्डः

(Noun)

कामस्य

देवता।

"कामदेवेन

शिवस्य

क्रोधाग्निः

दृष्टः।"

Synonyms

रामः

(Noun)

एका

जातिः

"रामस्य

उल्लेखः

विष्णुपुराणे

वर्तते"

Synonyms

रामः

(Noun)

एकः

राजा

"रामः

शृङ्गवेरस्य

राजा

आसीत्"

Tamil Tamil

ராம:

:

ரகுராமன்,

பரசுராமன்,

பலராமன்.

Kalpadruma Sanskrit

रामः,

त्रि,

(

रमते

इति

रम्

+

णः

रम्यतेऽनेनेति

।रम्

+

घञ्

वा

)

मनोज्ञः

(

यथा,

बृहत्-संहितायाम्

१९

।“गावः

प्रभूतपयसो

नयनाभिरामारामा

रतैरविरतं

रमयन्ति

रामान्

)सितः

असितः

इति

मेदिनी

मे,

२७

रामः,

पुंलिङ्गम्

(

रमते

इति

रम

क्रीडायाम्

+“ज्वलितिकसन्तेभ्यो

णः

।”

१४०

।इति

णः

)

परशुरामः

तु

विष्णोरंशःजमदग्निमुनेः

पुत्त्रत्वेन

त्रेतायुगादाववतीर्णःएकविंशतिवारान्

पृथिवीं

निःक्षत्त्रियामक-रोत्

(

असौ

एव

समन्तपञ्चके

पञ्च

क्षत्त्रिय-शोणितह्नदान्

विधाय

पितॄन्

सन्तर्पयामास

।यदुक्तं

महाभारते

--

११

।सौतिरुवाच

।“शृणुध्वं

मम

भो

विप्रा

ब्रुवतश्च

कथाः

शुभाः

।समन्तपञ्चकाख्यञ्च

श्रोतुमर्हथ

सत्तमाः

त्रेताद्वापरयोः

सन्धौ

रामः

शस्त्रभृत्मंवरः

।असकृत्

पार्थिवं

क्षत्त्रं

जघानामर्षचोदितः

सर्व्वं

क्षत्त्रमुत्साद्य

स्ववीर्य्येणानलद्युतिः

।समन्तपञ्चके

पञ्च

चकार

रौधिरान्

ह्नदान्

तेषु

रुधिराम्भःसु

ह्नदेषु

क्रोधमूर्च्छितः

।पितॄन्

सन्तर्पयामास

रुधिरेणेति

नः

श्रुतम्

अथर्चीकादयोऽभ्येत्य

पितरो

राममब्रुवन्

।राम

राम

महाभाग

प्रीताः

स्मस्तव

भार्गव

अनया

पितृभक्त्या

विक्रमेण

तव

प्रभो

।वरं

वृणीष्व

भद्रन्ते

यमिच्छसि

महाद्युते

राम

उवाच

।यदि

मे

पितरः

प्रीता

यद्यनुग्राह्यता

मयि

।यच्च

रोषाभिभूतेन

क्षत्त्रमुत्सादितं

मया

अतश्च

पापान्मुच्येऽहमेष

मे

प्रार्थितो

वरः

।ह्नदाश्च

तीर्थभूता

मे

भवेयुर्भुवि

विश्रुताः

एवं

भविष्यतीत्येवं

पितरस्तमथाब्रुवन्

।तं

क्षमस्वेति

निषिषिधुस्ततः

विरराम

तेषां

समीपे

यो

देशो

ह्नदानां

रुधिराम्भसाम्

।समन्तपञ्चकमिति

पुण्यं

तत्

परिकीर्त्तितम्

”अस्यान्यद्विवरणं

परशुरामशब्दे

द्रष्टव्यम्

*

)राघवः

श्रीरामचन्द्रः

पूर्णब्रह्मस्वरूपःअयोध्याधिपतिदशरथराजतनयत्वेन

त्रेतायुग-शेषे

रावणादिवधार्थमवतीर्णः

बलदेवः

सतु

अनन्तदेवो

विष्णोरंशः

यदुवंशीयवसुदेव-पुत्त्रत्वेन

द्वापरयुगान्ते

कंसादिवधार्थमवतीर्णः

।(

यथा,

भागवते

११

१७

।“निशम्य

प्रेष्ठमायान्तं

वासुदेवो

महामनाः

।अक्रूरश्चोग्रसेनश्च

रामश्चाद्भुतविक्रमः

)त्रयो

रामा

यथा,

--“अघोरश्चाथ

बाणश्च

महाकालौ

प्रकीर्त्तितौ

।भार्गवो

राघवो

गोपस्त्रयो

रामाः

प्रकीर्त्तिताः

”इति

वह्निपुराणम्

*

वरुणः

घोटकः

पशुभेदः

इति

मेदिनी

।मे,

२६

(

रम्

+

भावे

घञ्

रतिः

यथा,

भागवते

१४

।“सर्व्वत्र

तापत्रयदुःखितात्मानिर्व्विद्यते

स्वकुटुम्बरामः

”“स्वकुटुम्बे

रामो

रतिर्यस्य

।”

इति

तत्रश्रीधरस्वामी

)

रामशब्दस्य

व्युत्पत्तिर्यथा,

--“राशब्दो

विश्ववचनो

मश्चापीश्वरवाचकः

।विश्वानामीश्वरो

यो

हि

तेन

रामः

प्रकीर्त्तितः

रमते

रमया

सार्द्धं

तेन

रामं

विदुर्ब्बुधाः

।रमाणां

रमणस्थानं

रामं

रामविदो

विदुः

रा

चेति

लक्ष्मीवचनो

मश्चापीश्वरवाचकः

।लक्ष्मीपतिं

गतिं

रामं

प्रवदन्ति

मनीषिणः

नाम्नां

सहस्रं

दिव्यानां

स्मरणे

यत्

फलं

लभेत्

।तत्

फलं

लभते

नूनं

रामोच्चारणमात्रतः

”इति

ब्रह्मवैवर्त्ते

श्रीकृष्णजन्मखण्डे

११०

अध्यायः

(

तथा

अध्यात्मरामायणे

४४

।“यस्मिन्

रमन्ते

मुनयो

विद्यया

ज्ञानविप्लवे

।तं

गुरुः

प्राह

रामेति

रमणाद्राम

इत्यपि

”एतत्कृतराक्षसवधवृत्तान्तं

विचार्य्य

यदुक्तंरामानुजेन

तदाह

“अत्र

युद्धदिवसगणनायांकतकतीर्थौ

पूर्व्वं

सुवेलारोहणदिने

।‘ततोऽस्तमगमत्

सूर्य्यः

सन्ध्यया

प्रतिरञ्जितः

।पूर्णचन्द्रप्रदीप्ता

क्षपा

समतिवर्त्तते

’इत्युक्तेस्तद्दिनं

चतुर्द्दशीपूर्णिमान्यतरदितिस्पष्टम्

ततः

कृष्णप्रतिपदि

युद्धारम्भस्तस्या-मेव

रात्रौ

नागपाशबन्धतद्विमोक्षौ

द्बिती-यायां

धूम्राक्षवधः

तृतीयायां

वज्रदंष्ट्रस्य

।चतुर्थ्यामकम्पनस्य

पञ्चम्यां

प्रहस्तस्य

।षष्ठ्यां

रावणभङ्गः

सप्तम्यां

कुम्भकर्ण-वधः

अष्टम्यामतिकायादेः

नवम्यामिन्द्र-जितो

ब्रह्मास्त्रप्रयोगः

दशम्यां

दिवानिकुम्भवधः

तद्रात्रौ

मकराक्षवधः

एका-दश्यादित्रयोदश्यन्तदिनत्रयेण

इन्द्रजिद्वधः

।चतुर्द्दश्यां

मूलबलवधः

अमायां

रावणयुद्धा-रम्भतद्वधाविति

पञ्चदशदिनानि

सर्व्वं

युद्ध-मिति

अत्रेदं

वक्तव्यम्

केयं

कृष्णप्रतिपत्माघकृष्णस्य

वा

चैत्रकृष्णस्य

वा

नाद्यः

चैत्रेपुष्यानक्षत्रेऽयोध्यातो

वनं

प्रति

रामस्य

प्रस्थान-मिति

स्पष्टमयोध्याकाण्डे

चैत्रे

पुष्यश्च

शुक्ल-पक्ष

एव

तत्रापि

नवम्यादिदिनत्रये

एवेतिस्पष्टमेव

ज्योतिषादौ

तत्र

नवमीरिक्तात्वाद-भिषेकायोग्या

दशम्येव

तु

पूर्णत्वाद्योग्या

।एवञ्च

चैत्रशुक्लदशम्यां

प्रस्थानम्

तत्र

माघ-कृष्णामायां

युद्धसमाप्तौ

तदुत्तरपञ्चम्यां

भर-द्वाजाश्रमगमनम्

।‘पूर्णे

चतुर्द्दशे

वर्षे

पञ्चम्यां

लक्षणाग्रजः

।भरद्वाजाश्रमं

प्राप्य

ववन्दे

नियतो

मुनिम्

’इति

वक्ष्यमाणत्वात्

तत्र

चतुर्द्दशवर्ष-समाप्तिरिति

भगवतः

प्रतिज्ञाहानिः

पूर्णेचतुर्द्दशे

वर्षे

इत्युक्तेरसङ्गतिश्च

युद्धोत्तरंतावत्कालं

लङ्कायामवस्थानस्यालाभाच्च

चैत्र-शुक्लपञ्चम्यां

तत्रागमनेऽपि

पञ्चदिनन्यूनतैवेतितद्धानिस्तदवस्थैव

तदुत्तरद्वितीयदिने

एवायो-ध्याप्रवेशस्य

लाभात्

अमान्तमानेन

चैत्रकृ-ष्णोत्तरपञ्चम्यां

तदाश्रमगतावपि

चतुर्द्दशवर्षतोबहुदिनाधिक्येन

चतुर्द्दशवर्षसमाप्तिदिनेऽयोध्या-नागमे

“मया

प्राणा

हेया”

इति

भरतप्रतिज्ञा-हानिः

सा

प्रतिज्ञा

चित्रकूटे

रामसन्निधा-वित्ययोध्याकाण्डान्ते

स्पष्टम्

एतेन

चैत्रकृष्ण-प्रतिपदि

युद्धारम्भस्तच्छुक्लप्रतिपदि

रावणसंहारइति

तीर्थोक्तश्चैत्रकृष्णस्येत्यन्त्योऽपि

परास्तः

।पूर्णिमान्तमानेन

तिथिबद्धद्वादशमासैर्व्वर्षगणनेपञ्चदिनानां

न्यूनत्वात्

अमान्तमानेन

चैत्र-कृष्णग्रहणे

बहुदिनाधिक्यम्

सावनमानेनषष्ट्युत्तरत्रिशता

दिनैर्व्वर्षगणने

तु

तिथिबद्धवर्षात्तत्र

षड्दिनाधिक्येन

चतुर्द्दशवर्षाणाञ्चतुरशी-त्यहोरात्रवृद्ध्या

बहुदिनन्यूनतैव

किञ्च

महा-भारते

युधिष्ठिरवनवासे

त्रयोदशवर्षमितेकिञ्चित्कालादर्व्वागेव

तेषां

प्राकट्ये

दुर्य्योधनेनतदसमाप्तौ

एषां

प्राकट्येन

पुनस्तावत्पर्य्यन्तंपुनरेतैर्वनवासः

कर्त्तव्यो

भविष्यतीति

भीष्मंप्रत्युक्ते

भीष्मवाक्यं

विराटपर्व्वणि

।‘पञ्चमे

पञ्चमे

वर्षे

द्वौ

मासावुपजायतः

।एषामप्यधिका

मासाः

पञ्च

द्वादशक्षपाःत्रयोदशानां

वर्षाणामिति

मे

धीयते

मतिः

।सर्व्वं

यथावच्चरितं

यद्यदेभिः

प्रतिश्रुतम्

एवमेतद्ध्रुवं

ज्ञात्वा

ततो

वीभत्सुरागतः

।सर्व्वे

चैव

महात्मानः

सर्व्वे

धर्म्मार्थकोविदाः

येषां

युधिष्ठिरो

राजा

कस्माद्धर्म्मेपराध्नुयुः

’इति

एवञ्चेदृशव्यवहारनिबद्धद्वादशमासैरेववर्षगणना

अधिकमासगणना

चोचितैव

।एवञ्चाधिकमासगणनायां

धर्म्माहानौ

न्याय्यत्वेच

स्थिते

कस्माद्रामस्तानुपेक्षेत

भरतो

वातान्न

गणयेत्

एवञ्चामान्तमानेन

चतुर्द्दशी-याश्विनकृष्णे

पूर्णिमान्तमानेन

कार्त्तिककृष्णेषष्ठ्यां

तत्समाप्तिरित्यायाति

अन्यथा

चैत्र-शुक्लदशम्यामारब्धस्य

वनवासस्य

षष्ठ्यां

चतु-र्द्दशवर्षसमाप्तिर्न

कथमप्युपपद्यते

तद्गणने

तुएकादशदिनन्यूनषण्णां

मासानां

चतुर्द्दशवर्षेषुवृद्धावुपपद्यत

एव

सा

तस्मात्

द्वादशसमाप्त्यु-त्तरं

त्रयोदशे

किञ्चिद्व्यतीते

अरण्यकाण्डोक्ता-स्मद्रीत्या

फाल्गुनाष्टम्यां

रावणकृतसीताप-हारः

ततश्चतुर्द्दशे

किञ्चिद्ब्यतीते

रामस्यलङ्कासमीपगमनम्

वर्त्तते

दशमो

मासो

द्बौतु

शेषौ

प्लवङ्गमेति

सीतोक्तिः

सावनमानेनस्वहरणदिनतः

कालगणनया

तत्र

पूर्णचन्द्र-प्रदीप्ता

चेति

रामोक्त्या

पौषशुक्लचतुर्द्दश्यां

पूर्णि-मायां

वा

त्रिकूटशिखरप्राप्ती

रामस्य

किञ्चहनूमतो

लङ्काप्रवेशोत्तरं

सीतादर्शनकालेहिमव्यपायेन

शीतरश्मिरभ्युत्थितो

नैक-सहस्ररश्मिरिति

वाक्येन

द्वौ

मासौ

रक्षितव्यौमे

योऽवधिस्ते

मया

कृत

इति

रावणवाक्येनमार्गशुक्लदशम्युत्तरं

हनूमतो

लङ्काप्रवेशो

दिन-द्वयान्तरे

लभ्यते

इति

निरूपितं

सुन्दरकाण्डे

।ततो

मार्गकृष्णाष्टम्यां

राघवप्रस्थानस्यान्यत्रोक्त-त्वेन

पौषपूर्णिमात्वमेवोचितं

तत्प्राप्तिदिनस्य

।ततो

दशपञ्चदिनानि

सेनानिवेशदूतप्रेषणादिनागतानि

ततो

युद्धारम्भस्तत्र

तदारभ्य

भाद्र-श्रावणोभयामान्तं

लङ्कापुराद्

बहिः

सेनयोःसङ्कुलं

युद्धम्

ततो

बहुराक्षसक्षयेण

भीताराक्षसा

लङ्कां

प्रविष्टा

इति

तद्दिनेऽवहारः

।तदुत्तरप्रतिपदि

रात्राविन्द्रजित्कृतशरबन्धइत्यादि

अतएव

शरबन्धबद्धराघवदर्शनकालेसीतावाक्यम्

तीर्त्वा

सागरमक्षोभ्यं

भ्रातरौगोष्पदे

हताविति

अनेन

बहुदिनयुद्धे

बहुषुराक्षसेषु

क्षयितेषु

यूथपकतिपयरूपेऽत्यल्पाव-शिष्टे

सैन्ये

तयोः

शरबन्ध

इति

लभ्यते

तथाअयं

ते

सुमहान्

कालः

शयानस्य

महाबलेतिकुम्भकर्णम्प्रति

रावणोक्त्या

साम्प्रततन्निद्रायाःषण्मासाधिकत्वप्रतीतेरप्येवमेवोचितम्

निरू-पितञ्चैतत्

प्राक्

सेतुबन्धादिवृत्तान्तं

त्वं

नजानीषे

इति

कुम्भकर्णम्प्रति

रावणोक्त्या

पूर्व्व-मन्त्रकरणोत्तरं

मध्ये

जागरणाभावस्य

प्रतीतेः

।किञ्च

शरबन्धनदिनं

कृष्णप्रतिपत्

तस्याःपूर्णिमोत्तरत्वेन

सम्पूर्णरात्रौ

चन्द्रसत्तया

तस्मिं-स्तमसि

दारुणे

इत्याद्युक्तेरसङ्गत्यापत्तेरतः

साशुक्लप्रतिपद्वाच्या

एवञ्चामान्तपक्षमात्रं

युद्ध-मित्यस्यात्यन्तमसङ्गत्यापत्तिः

यत्तु

अमायामेवरावणवध

इति

तत्तु

युक्तम्

इन्द्रजिद्वधो-त्तरम्

।‘अभ्युत्थानं

त्वमद्यैव

कृष्णपक्षचतुर्द्दशीम्

।कृत्वा

निर्य्याह्यमावास्यां

विजयाय

बलैर्वृतः

’इति

रावणम्प्रति

सुपार्श्वस्योक्त्या

चतुर्द्दश्यांरावणप्रेषितबलवधोत्तरममायां

निर्गतरावणेनरामलक्षणयोर्युद्धे

रात्रौ

लक्ष्मणस्य

शक्ति-घातोत्तरं

रावणलङ्काप्रवेशस्योक्ततया

ततोलक्ष्मणचिकित्सोत्तरं

पुना

रामरावणयुद्धस्यवाल्मीकिनैव

स्पष्टमुक्ततया

तदसम्भवात्

।किञ्च

आदित्यहृदयस्यादित्यं

प्रेक्ष्य

जप्त्वेद्रंपरं

हर्षमवाप्तवानित्यनेन

सूर्य्यदर्शनोत्तरंजपस्योक्ततया

रावणमरणोत्तरं

स्थिरप्रभ-श्चाभ्यभवद्दिवाकर

इत्युक्त्या

दिवा

तद्बधप्रतीत्याच

चिरकालयुद्धोत्तरं

लक्ष्मणे

शक्तिघातस्यतदथमोषधीपर्व्वतानयनस्य

चोक्तत्वेनामारात्रौशक्तिघातप्रतीत्या

रणाद्रावणापगमस्य

प्रतीत्याच

तद्विरोधात्

तथा

पाद्मे

।‘ततो

जज्ञे

महायुद्धं

सङ्कुलं

कपिरक्षसाम्

।मध्याह्ने

प्रथमं

युद्धं

प्रारब्धं

प्रतिपद्यभूत्

’प्रतिपदि

शुक्लप्रतिपदीत्यर्थः

उक्तयुक्तेः

।‘ततो

निशि

समागम्य

मायावी

शक्रजिद्

बली

।बबन्ध

नागपाशैस्तौ

राधवौ

हरिव्रजान्

’ततः

चिरकालसङ्कुलयुद्धोत्तरम्

अन्यथा

तस्यांनिशीत्येव

वदेत्

अग्रे

द्वितीयेऽह्नि

षष्ठ्यामितिचोक्त्या

दारुणे

तमसीति

रामायणोक्त्या

चभाद्रश्रावणोभयमामोत्तरप्रतिपद्येतदिति

बोध्यम्

।‘वैनतेयस्तदाभ्येत्य

तानि

चास्त्राण्यमोचयत्

।द्वितीयेऽहनि

धूम्राक्षं

हनूमान्निजघान

वै

तृतीयेऽह्निवज्रदंष्ट्रं

खड्गाच्चिच्छेद

चाङ्गदः

।जघान

हनूमान्

भूयश्चतुर्थेऽहन्यकम्पनम्

प्रहस्तं

पञ्चमीतिथ्यां

नीलश्चिच्छेदमूर्द्धनि

।रावणः

परिभूतोऽभूत्

षष्ठ्यां

रामेण

धन्विना

अथ

लङ्केश्वरः

खिन्नः

कुम्भकर्णं

सहोदरम्

।शैलमुद्गरघाताश्वधावनाद्यैरबोधयत्

।जघान

तं

कुम्भकर्णं

रामः

सप्तमवासरे

’इदं

बोधनं

दिनद्वयेन

तं

बोधितं

कुम्भकर्णम्

।सप्तमवासरे

बोधनोत्तरं

सप्तमवासरे

इत्यर्थः

।यत्

तु

बोधनं

षष्ठ्यां

रात्रौ

सप्तम्याञ्चैतद्वध

इतितन्न

तदुत्थापने

उक्तस्यातिप्रयासस्य

रात्रि-मात्रेणासम्भवात्

रावणमन्दिरगमनकालेसूर्य्यप्रभया

रावणमन्दिरस्यातिभास्वरत्ववर्ण-नेन

मन्त्रादिना

सप्तम्यां

युद्धासम्भवात्

इन्द्र-जितो

दिनत्रयेण

वधोऽस्य

यामषट्केनेत्यस्या-सङ्गतत्वाच्च

एवञ्च

भाद्रपूर्णिमायामेतद्वधः

।‘जघान

लक्ष्मणोऽन्येद्युरतिकायं

दशास्यजम्

।बबन्धान्येद्यु

रिन्द्रारिर्ब्रह्मास्त्रेण

नृपौ

कपीन्

हनूमता

समानीतो

महौषधमहीधरः

।तस्यानिलस्पर्शवशात्

सर्व्व

एते

समुत्थिताः

अन्येद्युः

कपिराट्कुम्भं

निकुम्भं

वायुजोऽवधीत्

।तस्यां

निशि

रघुश्रेष्ठो

जघान

मकरेक्षणम्

मायासीतावधञ्चक्रे

शक्रजिद्रणमूर्द्धनि

।तेन

खिन्नोऽभवद्राम

आश्वस्तो

लक्ष्मणेन

सः

।त्रयोदशाहे

सौमित्रिस्त्रिदिनं

योधयन्

बली

जघान

शक्रजेतारं

रामध्यानेन

हेतुना

’अन्येद्युः

अन्येषु

दिवसेषु

अत्रातिकायग्रहणंत्रिशिरोदेवान्तकनरान्तकमहोदरमहापार्श्वो-पलक्षणम्

लक्ष्मणग्रहणमङ्गदहनूमतोरप्युप-लक्षणम्

एवं

षड्भिर्द्दिनैः

षण्णां

वधः

।पूर्व्वं

क्रमेणैव

तद्वधोक्तेः

अन्येद्युः

सप्तम्याम्

।पर्व्वतानयनमष्टम्याम्

अम्येद्युर्नवम्याम्

तस्यांनिशि

नवमीरात्रौ

तदन्ते

मायासीतावधः

।ततो

दशमीचतुर्थयाममारभ्य

त्रयोदशीचतुर्थ-यामपर्य्यन्तमिन्द्रजिद्वधः

।‘ततोऽवधीन्मूलबलञ्चतुर्द्दश्यां

रघूद्वहः

।दर्शेऽथ

निर्य्ययौ

राजा

योद्धुं

रामेण

संयुगे

चतुरङ्गबलैः

सार्द्धं

मन्त्रिभिर्द्दशकन्धरः

।छत्रचामरसंयुक्तः

सर्व्वाभरणभूषितः

महारथगतो

द्वारादुत्तरान्निर्य्ययौ

बहिः

।आगतो

रक्षसां

राजा

ब्रह्मघ्नो

देवकण्टकः

योद्धुं

रघुवरेणेति

शुश्रुवे

कलहध्वनिः

।तत्र

युद्धं

समभवद्वानराणाञ्च

रक्षसाम्

रामरावणयोश्चैव

तथा

सौमित्रिणा

सह

शक्तिञ्चिक्षेप

संक्रुद्धः

सोऽनुजं

प्रति

रावणः

।वक्षसा

धारयामास

सौमित्रिस्तां

वियद्गताम्

तया

बाध्यमानः

सन्

पपात

धरणीतले

हनमता

जीवितोऽभूदोषध्यानयनात्

पुनः

।ततः

क्रुद्धो

महातेजा

राघवो

राक्षसान्तकः

जघान

राक्षसान्

सर्व्वान्

शरैः

कालान्तको-पमैः

।भयात्

प्रदुद्रावं

रणे

लङ्कां

प्रति

निशाचरः

जगद्वाममयं

पश्यन्निर्व्वेदात्

स्वगृहं

विशत्

।निकुम्भिलां

ततः

प्राप्य

होमञ्चक्रे

जिगीषया

ध्वंमितं

वानरेन्द्रैस्तदभिचारात्मकं

रिपोः

।पुनरुत्थाय

पौलस्त्यो

रामेण

सह

योधितुम्

दिशं

स्यन्दनसारुह्य

राक्षसैर्निर्य्ययौ

बहिः

’ददं

निर्गमनमाश्विनशुक्लप्रतिपदि

।‘ततः

शतमखो

दिव्यं

रथं

हर्य्यश्वसंयुतम्

।राघवाय

स्वसूतेन

प्रेषयामास

भक्तिमान्

तन्तु

मातलिनानीतमारुह्य

रथसत्तमम्

।स्तूयमानः

सुरगणैर्युयुधे

तेन

रक्षसा

ततो

युद्धमभूद्घोरं

रामराघवयोर्म्महत्

।सप्ताह्निकमहोरात्रं

शस्त्रास्त्रैरतिभीषणैरिति

’ततो

मातलिरथागमनदिनोत्तरम्

एवञ्चनवम्यां

तद्बधः

तदुक्तं

कालिकापुराणे

।‘रामस्यानुग्रहार्थं

वै

रावणस्य

वधाय

।रात्रावेव

महादेवी

ब्रह्मणा

बोधिता

पुरा

ततस्तु

त्यक्तनिद्रा

सा

नन्दायामाश्विनेऽसिते

।जगाम

नगरीं

लङ्कां

यत्रासीद्राघवः

पुरा

’आगत

इति

शेषः

इदञ्चागमनं

रात्र्यन्तेतदैव

मातलिरथागमनम‘तत्र

गत्वा

महादेवी

तदा

तौ

रामलक्ष्मणौ

।युद्धेन

योजयामास

स्वयमन्तर्हिताम्बिका

राक्षसानां

वानराणां

जग्ध्वा

सा

मांसशोणि-तम्

।रामरावणयोर्युद्धं

सप्ताहं

सा

न्ययीजयत्

व्यतीते

सप्तमे

रात्रे

नवम्यां

रावणं

ततः

।रामेण

घातयामास

महामाया

जगन्मयी

यावत्तयोः

स्वयं

देवो

युद्धकेलिमुदैक्षत

।तावत्तु

अष्टरात्राणि

सर्व्वैर्द्देवैः

सुपूजिता

निहते

रावणे

वीरे

नवम्यां

सकलैः

सुरैः

।विशेषपूजां

दुर्गायाश्चक्रे

लोकपितामहः

’सकलैः

सुरैरित्यस्य

सहेति

शेषः

।‘रामरावणबाणैस्तु

युद्धञ्चावेक्ष्य

भीतिदम्

।तृतीयायान्तु

लङ्कायाः

पूर्व्वोत्तरदिशि

स्थितम्

स्वातिनक्षत्रयुक्तायां

भीतं

सुरबलं

महत्

।शान्त्यथ

वारयामास

देवेन्द्रो

वचनाद्धरेः

’शान्त्यर्थं

भयशान्त्यर्थम्

।‘ततस्तु

श्रवणे

नाथ

दशम्यां

चण्डिका

शुभाम्

।विसृज्य

चक्रे

शान्त्यर्थं

बलनीराजनं

हरिः

’रिपुजनितभयशान्त्यर्थमित्यर्थः

।‘नीराजितबलः

शक्रस्तत्र

रामं

सलक्ष्मणम्

।सम्भाष्य

प्रययौ

स्वर्गं

सह

देवैः

शचीपतिः

इति

वृत्तं

पुरा

कल्पे

मनोः

स्वायम्भुवेऽन्तरे

।पुरा

कल्पे

यथा

वृत्तं

प्रतिकल्पं

तथैव

तु

प्रवर्त्तते

स्वयं

देवी

दैत्यानां

नाशनाय

वै

।’स्वायम्भुवमन्वन्तररूपे

पुरा

कल्पे

इत्यर्थः

।प्रतिकल्पं

प्रतिमन्वन्तरमित्यर्थः

जलप्लवसामा-न्येन

तत्रापि

कल्पव्यवहारात्

।‘प्रतिकल्पं

भवेद्रामो

रावणश्चापि

राक्षसः

।तथैव

जायते

युद्धं

तथैव

त्रिदशागमः

एवं

रामसहस्राणि

रावणानां

तथैव

।भवितव्यानि

भूतानि

तेषु

देवी

प्रवर्त्तते

तां

पूजन्ति

सुराः

सर्व्वे

बलं

नीराजयन्ति

।तथैव

नराः

सर्व्वे

कुर्य्युः

पूजां

यथाविधि

बलनीराजनं

राजा

कुर्य्याद्

बलविवृद्धये

इति

।इयञ्च

ब्रह्मबोधिता

महादेवी

अग्नौ

प्रविष्टासीतैव

भगवच्छक्तिरूपेति

प्रतिभाति

अतएवब्रह्मवैवर्त्ते

प्रथमेऽंशविभागे

प्रतिकल्पं

विष्णो-श्चरितं

कीदृशमिति

नारदप्रश्ने

ब्रह्मवाक्यम्

।‘स

एव

भगवान्नूनं

प्रतिमन्वन्तरं

मुने

!

।वधाय

दुष्टदैत्यानां

भूमिभारकृतां

भुवि

कलिद्वापरयोः

सन्धौ

भविष्यति

संशयः

।प्रतिकल्पं

त्वेवमेव

भविष्यति

संशयः

इति

।सहस्रकृत्वो

रामोऽपि

भविता

ब्रह्मणो

दिनेइति

ब्रह्मवैवर्त्ते

प्रथमविभागस्थे

राधां

प्रतिकृष्णवाक्ये

दिने

इति

जातावेकवचनम्

।दिनेष्वित्यर्थः

पूर्व्वं

प्रतिमन्वन्तरमित्युक्तेः

।प्रतिचतुर्युगं

रामाद्यवतार

इति

तु

युक्तम्

।चतुर्व्विंशतितमचतुर्युगे

रामावतारस्याष्टा-विंशतितमचतुर्युगे

कृष्णावतारस्य

हरिवंशे

पुरा-णान्तरे

प्रसिद्धत्वादिति

दिक्

अग्निवेश्य-रामायणमिति

प्रसिद्धग्रन्थेषु

।‘रामः

पञ्चदशे

वर्षे

षड्वर्षामपि

मैथिलीम्

।उपयेमे

त्वयोध्यायां

द्वादशाब्दानुवास

सः

सप्तविंशतिमे

वर्षे

वनवासमकल्पयत्

।अष्टादश

तु

वर्षाणि

सीतायास्तु

तदाभवन्

त्रिरात्रमुदकाहारश्चतुर्थेऽह्नि

फलाशनः

।पञ्चमे

चित्रकूटे

तु

रामो

वासमकारयत्

अथ

त्रयोदशे

वर्षे

पञ्चवट्यां

महामनाः

।रामो

विरूपयामास

घोरां

शूर्पणखां

वने

ततो

माघे

सिताष्टम्यां

मुहूर्त्ते

वृन्दसंज्ञके

।राघवाभ्यां

विना

सीतां

जहार

दशकन्धरः

’माघे

शुक्लचतुर्द्दश्यामिति

पाठान्तरम्

।‘मार्गशुक्लदशम्यान्तु

वसन्तीं

रावणालये

।सम्पातिर्द्दशमे

मासे

आचख्यौ

वानरेषु

ताम्

एकादश्यां

महेन्द्राग्रात्

पुप्लुवे

शतयोजनम्

।तद्रात्रिशेषे

सीताया

दर्शनं

हि

हनूमतः

द्वादश्यां

शिंशपावृक्षे

हनूमान्

पर्य्यवस्थितः

।तस्यां

निशायां

सीतायां

विश्वासालापसत्-कथाः

अक्षादिभिस्त्रयोदश्यां

ततो

युद्धमवर्त्तत

।बधो

ह्यक्षकुमारस्य

वनविध्वंसनं

तथा

ब्रह्मास्त्रेण

चतुर्द्दश्यां

बद्धः

शक्रजिता

कपिः

।वह्निना

पुच्छयुक्तेन

लङ्काया

दहनं

तथा

पौर्णमासीं

महेन्द्राद्रौ

पुनरागमनं

कपेः

।मार्गासितप्रतिपदः

पञ्चभिः

पथि

वासरैः

पुनरागम्य

षष्ठेऽह्नि

ध्वस्तं

मधुवनञ्च

तैः

।सप्तम्यां

प्रत्यभिज्ञानदानं

शुद्धिनिवेदनम्

अष्टम्युत्तरफल्गुन्यां

मुहूर्त्ते

विजयाभिधे

।मध्यं

प्राप्ते

सहस्रांशौ

प्रस्थानं

राघवस्य

तु

।वासरे

सप्तमेऽम्भोधौ

स्कन्धावारनिवेशनम्

पौषशुक्लप्रतिपदस्तृतीया

यावदम्बुधेः

।उपस्थानं

ससैन्यस्य

राघवस्य

बभूव

विभीषणश्चतुर्थ्यां

वै

रामेण

सह

सङ्गतः

।समुद्रतरणार्थाय

पञ्चम्यां

मन्त्र

उद्गमः

प्रायोपवेशनञ्चक्रे

रामो

दिनचतुष्टयम्

।समुद्रवरलाभश्च

सेतूपायप्रकीर्त्तनम्

सेतोर्द्दशस्यामारम्भस्त्रयोदश्यां

समापनम्

।चतुर्द्दश्यां

सुवेलाग्रे

रामः

सैन्यं

न्यवेशयत्

पौर्णमास्यां

द्वितीयान्तं

त्रिदिनैः

सैन्यतारणम्

।तृतीयाया

दशम्यन्तं

मन्त्रो

गुल्मनिवेशने

शुकसारणयोः

सैन्यप्राप्तिरेकादशे

दिने

।माघे

सितायां

द्वादश्यां

सैन्यसंख्या

कृता

तु

वै

सारणेन

कपीनान्तु

सारासारोपवर्णनम्

।त्रयोदश्याद्यमां

यावल्लङ्कायां

दिवसैस्त्रिभिः

रावणः

सैन्यसंख्यानं

रणायोत्साहनं

तथा

।ययावथाङ्गदो

दौत्यं

माघशुक्लादिवासरे

माघशुक्लद्वितीयादिदिनैः

सप्तभिरेव

तु

।रक्षसां

वानराणाञ्च

युद्धमासीत्

सुदारुणम्

माघशुक्लनवम्यान्तु

रात्राविन्द्रजिता

रणे

।रामलक्ष्मणयोर्नागपाशैर्ब्बन्धो

बभूव

नागपाशविमोक्षार्थं

दशम्यां

गरुडोऽभ्यगात्

।अत्रावहारः

कथितो

दशम्यादिदिनद्वयम्

द्वादश्यामाञ्जनेयेन

धूम्राक्षस्य

वधः

कृतः

।त्रयोदश्यान्तु

तेनैव

निहतोऽकम्पनो

रणे

माघशुक्लचतुर्द्दश्यां

यावत्

कृष्णादिवासरम्

।त्रिदिनेन

प्रहस्तस्य

नीलेन

विहितोऽवधः

माघासितद्वितीयायाश्चतुर्थ्यन्तन्त्रिभिर्द्दिनैः

।रामेण

तुमुले

युद्धे

रावणो

द्रावितो

रणात्

पञ्चम्यास्त्वष्टमी

यावद्रावणेन

प्रबोधितः

।कुम्भकर्णः

समुत्तस्थौ

तावद्युद्धञ्चतुर्द्दिनम्

कुम्भकर्णो

दिनैः

षड्भिर्न्नवम्यास्तु

चतुर्द्दशीम्

।रामेण

निहतो

युद्धे

बहुवानरभक्षकः

अमावास्यादिने

शोकादवहारो

बभूव

।फाल्गुनादिप्रतिपदश्चतुर्थ्यन्तदिनैस्ततः

नरान्तकप्रभृतयो

निहताः

पञ्च

राक्षसाः

।पञ्चम्याः

सप्तमी

यावदतिकायवधस्त्र्यहात्

अष्टम्या

द्वादशी

यावन्निहतौ

दिनपञ्चकात्

।निकुम्भकुम्भावूर्द्ध्वन्तु

मकराक्षश्चतुर्द्दिनैः

फाल्गुनस्य

द्बितीयायां

कृष्णे

शक्रजिताजितम्

।तृतीयायास्तु

सप्तम्यां

हरयः

पञ्चवासरात्

ओषध्यानयने

व्यग्रास्तदासीदवहारकः

।तत्र

त्रयोदशीं

यावद्दिनैः

षड्भिस्तु

शक्रजित्

लक्ष्मणेन

हतो

युद्धे

विघ्नितोऽभिचरन्

क्रमात्

।चतुर्द्दश्यां

दशग्रीवरणदीक्षाविधिः

क्रमात्

अमावास्यां

ययौ

वीरो

युद्धाय

दशकन्धरः

।चैत्रशुक्लप्रतिपदः

पञ्चमी

दिनपञ्चकैः

रावणस्य

प्रधानानां

युध्यतामभवत्

क्षयः

।चैत्रषष्ठ्यष्टमी

यावन्महापार्श्वादिमारणम्

चैत्रशुक्लनवम्यान्तु

सौमित्रेः

शक्तिभेदनम्

।द्रोणाद्रिराञ्जनेयेन

लक्ष्मणार्थमुपाहृतः

दशम्यामवहारोऽभूद्रात्रौ

युद्धं

नृरक्षसोः

।एकादश्यान्तु

रामाय

रथो

मातलिसारथिः

अष्टादशदिनै

रामो

द्वैरथे

रावणं

वधीत्

।द्वादश्याः

शुक्लपक्षस्य

यावत्

कृष्णचतुर्द्दशीम्

माघशुक्लद्वितीयायाश्चैत्रकृष्णचतुर्द्दशीम्

।अष्टाशीतिदिनं

युद्धं

मध्ये

पञ्चदशाहकम्

युद्धावहारः

संग्रामस्त्रिसप्ततिदिनान्यभूत्

।संस्कारो

रावणादीनाममावास्यादिनेऽभवत्

वैशाखादितिथौ

रामः

सुवेलं

पुनरागतः

।अभिषिक्तो

द्बितीयायां

लङ्काराज्ये

विभीषणः

सीताशुद्धिस्तृतीयायां

देवेभ्यो

वरलम्भनम्

।वैशाखस्य

चतुर्थ्यान्तु

रामः

पुष्पकमास्थितः

पूर्णे

चतुर्द्दशे

वर्षे

पञ्चम्यां

माधवस्य

तु

।भरद्वाजाश्रमं

रामः

ससीतः

पुनरागमत्

नन्दिग्रामे

तु

षष्ठ्यां

वै

भरतेन

समागमः

।सप्तम्यामभिषिक्तोऽसावयोध्यायां

रघूत्तमः

जानकी

रामसहिता

रावणस्य

निवेशने

।मनुमासान्

स्थिता

पञ्चदशवासरसंयुतेति

’यत्तु

सर्व्वांशे

अनिश्चितप्रामाण्यम्

कालिका-पुराणादिविरोधात्

इदं

कल्पान्तरविषयमितिन

युक्तम्

तद्बिरोधादेव

तस्मात्

क्रियाविरोधेपुराणेषु

उपसंहार

एव

न्याय्यः

शाखा-न्तरोक्ताङ्गोपसंहारवत्

यथा

कुम्भकर्णवधो-ऽत्र

रामेणोक्तो

भारते

लक्ष्मणेन

तादृशे

विषयेन

तु

कल्पभेदेन

व्यवस्था

जन्मविषये

एव

तुहरिवंशोक्ता

सेति

बोध्यम्

।”

इति

श्रीरामायण-तीलके

लङ्काकाण्डे

११०

सर्गः

)

तस्य

परि-पूर्णतमत्वं

यथा,

--“सर्व्वे

चांशकलाः

पुंसः

कृष्णस्तु

भगवान्स्वयम्

।परिपूर्णतमो

रामी

ब्रह्मशापात्

स्वविस्मृतः

”इति

ब्रह्मवैवर्त्ते

श्रीकृष्णजन्मखण्डे

११६

अध्यायः

अथ

श्रीराममन्त्राः

।“अनन्तोऽग्न्यासनः

सेन्दुर्ब्बीजं

रामाय

हृन्मनुः

।षडक्षरोऽयमादिष्टो

भजतां

कामदो

मनुः

*तस्य

तारकब्रह्ममन्त्रो

यथा,

--“सर्व्वेषां

राममन्त्राणां

मन्त्रराजः

षडक्षरः

।तारकब्रह्म

चेत्युक्तं

तेन

पूजा

प्रशस्यते

”तन्मन्त्रश्च

रां

रामाय

स्वाहा

इति

रामा-र्च्चनचन्द्रिकायाम्

पटलः

अस्य

पूजा-प्रयोगः

प्रातःकृत्यादि

वैष्णवोक्तपीठन्यासान्तंकर्म्म

विधाय

ऋष्यादिन्यासं

कुर्य्यात्

शिरसिओँ

ब्रह्मणे

ऋषये

नमः

मुखे

गायत्त्रीच्छन्दसेनमः

हृदि

श्रीरामाय

देवतायै

नमः

ततःकराङ्गन्यासौ

रां

अङ्गुष्ठाभ्यां

नमः

रींतर्ज्जनीभ्यां

स्वाहा

रूं

मध्यमाभ्यां

वषट्

रैंअनामिकाभ्यां

हुम्

रौं

कनिष्ठाभ्यां

वौषट्

।रः

करतलपृष्ठाभ्यां

फट्

एवं

हृदयादिषु

।ततो

मन्त्रन्यासः

ब्रह्मरन्ध्रे

रां

नमः

भ्रूमध्येरा

नमः

हृदि

मा

नमः

नाभौ

नमः

।लिङ्गे

नमः

पादयोर्म

नमः

ततो

मूर्त्ति-पञ्जरादिविधिं

विधाय

देवं

ध्यायेत्

।“कालाम्भोधरकान्तिकान्तमनिशं

वीरासनाध्या-सिनंमुद्रां

ज्ञानमयीं

दधानमपरं

हस्ताम्बुजं

जानुनि

।सीतां

पार्श्वगतां

सरोरुहकरां

विद्युन्निभां

राघवंपश्यन्तं

मुकुटाङ्गदादिविविधाकल्पोज्ज्वलाङ्गंभजे

”एवं

ध्यात्वा

मानसैः

संपूज्य

शङ्खस्थापनंकुर्य्यात्

ततः

पीठपूजां

विधाय

वैष्ण-वोक्तपीठशक्तीः

पीठमनुञ्च

संपूज्य

पुनर्ध्यात्वावाहनादिपञ्चपुष्पाञ्जलिदानपर्य्यन्तं

विधाया-वरणपूजामारभेत्

यथा

देववामपार्श्वे

श्रींसीतायै

नमः

अग्रे

ओँ

शार्ङ्गाय

नमः

।दक्षिणवामपार्श्वयोः

ओँ

शरेभ्यो

नमः

ओँचापाय

नमः

तद्बहिः

केशरेषु

अग्न्यादिकोणेषुमध्ये

दिक्षु

रां

हृदयाय

नमः

इत्यादिनाषडङ्गानि

पूजयेत्

ततो

दलेषु

पूर्व्वादिदिक्षुओँ

हनुमते

नमः

ओँ

सुग्रीवाय

नमः

ओँभरताय

नमः

ओँ

विभीषणाय

नमः

ओँलक्ष्मणाय

नमः

ओँ

अङ्गदाय

नमः

ओँ

शत्रु-घ्नाय

नमः

ओँ

जाम्बुवते

नमः

दलाग्रेषुओँ

सृष्टाय

नमः

ओँ

जयन्ताय

नमः

ओँविजयाय

नमः

ओँ

सुराष्ट्राय

नमः

ओँ

राष्ट्र-वर्द्धनाय

नमः

ओँ

अकोपाय

नमः

ओँ

धर्म्म-पालाय

नमः

ओँ

सुमन्त्राय

नमः

तद्बहि-रिन्द्रादीन्

वज्रादींश्च

पूजयेत्

ततो

धूपादि-विसर्ज्जनान्तं

कर्म्म

समापयेत्

*

अस्यपुरश्चरणं

षड्लक्षजपः

तथा

।“ऋतुलक्षं

जपेन्मन्त्रं

दशांशं

कमलैः

शुभैः

।जुहुयादर्च्चिते

बह्नौ

ब्राह्मणान्

भोजयेत्ततः

”अयं

मन्त्रः

षड्विधः

तथा

।“स्वकामशक्तिवाक्लक्ष्मीताराद्यः

पञ्चवर्णकः

।षडक्षरः

षड्विधः

स्यात्

चतुर्व्वर्गफलप्रदः

ब्रह्मा

सम्मोहनः

शक्तिर्दक्षिणामूर्त्तिरुच्यते

।अगस्त्यः

श्रीशिवः

प्रोक्तो

मुनयोऽत्र

क्रमादिमे

अथवा

कामबीजादेर्विश्वामित्रो

मुनिर्मनोः

।छन्दो

गायत्त्रीसंज्ञञ्च

श्रीरामश्चैव

देवता

ध्यानपूजादिकं

सर्व्वं

पूर्व्ववच्च

समाचरेत्

”तथा

।“जानकीवल्लभं

ङेऽन्तं

वह्नेर्जाया

हुमादिकम्

।दशाक्षरोऽयं

मन्त्रः

स्याद्वशिष्ठस्तु

ऋषिर्विराट्

छन्दस्तु

देवता

रामः

सीतापाणिपरिग्रहः

।आद्यं

बीजं

द्विठः

शक्तिः

कामेनाङ्गक्रिया

मता

शिरोललाटभ्रूमध्यतालुकण्टेषु

हृद्यपि

।नाभ्यूरुजानुपादेषु

दशवर्णान्

न्यसेन्मनोः

*

ततो

ध्यानम्

।“अयोध्यानगरे

चित्ररत्नसौवर्णमण्डपे

।मन्दारपुष्पैराबद्धविताने

तोरणाञ्चिते

सिंहासनसमारूढं

पुष्पकोपरि

राघवम्

।रक्षोभिर्हरिभिर्दैवैर्दिव्ययानगतैः

शुभैः

संस्तूयमानं

मुनिभिर्गन्धर्व्वैः

परिशोभितम्

।सीतालङ्कृतवामाङ्गं

लक्ष्मणेनोपशोभितम्

श्यामं

प्रसन्नवदनं

सर्व्वाभरणभूषितम्

।ध्यायन्नेवं

जपेन्मन्त्रं

वर्णलक्षमनन्यधीः

”अन्यत्

सर्व्वं

पूर्व्ववत्

*

“वह्निर्नारायणेनाढ्यो

जठरः

केवल

एव

।द्ब्यक्षरो

मन्त्रर

जोऽयं

सर्व्वाभीष्टफलप्रदः

श्रीमाया

मन्मथैकैकबीजाद्यन्तगतो

मनुः

।चतुर्व्वर्णः

एव

स्यात्

षड्वर्णो

वाञ्छितप्रदः

स्वाहान्तो

हुं

फडन्तो

वा

नमोऽन्तो

वाभवेन्मनुः

”तथा

।“तारमायारमानङ्गवाक्स्वबीजैस्तु

षड्विधः

।त्र्यक्षरो

मन्त्रराजः

स्यात्

सर्व्वाभीष्टफलप्रदः

द्व्यक्षरश्चन्द्रभद्रान्तो

चन्द्रोऽयं

चतुरक्षरः

।रामाय

हृन्मनुः

प्रोक्तो

मन्त्रः

पञ्चाक्षरः

परः

पञ्चाशन्मातृकावर्णः

प्रत्येकपूर्व्वको

मनुः

।लक्ष्मीवाक्मन्मथादिश्च

ताराद्यः

स्यादनेकधा

तेन

अं

राम

आं

राम

इत्यादि

त्र्यक्षरः

।तथा

लक्ष्मीवाक्मन्मथादीनामन्यतमदानेऽपित्र्यक्षरः

तेन

श्रीं

राम

ऐं

राम

क्लींराम

इति

।“वह्निस्थं

शयनं

विष्णोरर्द्धचन्द्रविभूषितम्

।एकाक्षरो

मनुः

प्रोक्तो

मन्त्रराजः

सुरद्रुमः

ब्रह्मा

मुनिः

स्याद्गायत्त्री

च्छन्दो

रामस्तुदेवता

*

एकाक्षरे

तु

द्वादशलक्षजपः

पुरश्चरणम्

।तथा

भानुलक्षं

जपेन्मन्त्रं

इति

वचनात्अन्येषां

षड्लक्षजप

इति

विशेषः

ध्यानपूजा-दिकं

षडक्षरवत्

*

अथ

श्रीरामचन्द्र-प्रयोगः

।“जातीप्रसूनैर्ज्जुहुयादिन्दिरावाप्तये

नरः

।जातीप्रसूनैर्ज्जुहुयाच्चन्दनाम्भःसमुक्षितैः

राजवश्याय

कमलैर्धनधान्यादिसम्पदः

।नीलोत्पलानां

होमेन

वशयेदखिलं

जगत्

विल्वप्रसूनैर्ज्जुहूयादिन्दिरावाप्तये

नरः

।दूर्व्वाहोमेन

दीर्घायुर्भवेन्मन्त्री

निरामयः

रक्तोत्पलहुतान्मन्त्री

धनमाप्नोति

वाञ्छितम्

।मेधाकामेन

होतव्यं

पलाशकुसुमैर्न्नरैः

तज्जप्तमम्भः

प्रपिबेत्

कविर्भवति

वत्सरात्

।तन्मिश्रितान्नं

भुञ्जीत

महदारोग्यवर्द्धनम्

*

अथ

श्रीरामचन्द्रस्तोत्रम्

।श्रीहनूमानुवाच

।“तिरश्चामपि

राजेति

समवायं

समीयुषाम्

।यथा

सुग्रीवमुख्यानां

यस्तमुग्रं

नमाम्यहम्

सकृदेव

प्रपन्नाय

विशिष्टायैव

यत्

प्रियम्

।विभीषणायाब्धितटे

यस्तं

वीरं

नमाम्यहम्

यो

महान्

पूजितो

व्यापी

महाब्धेः

करुणा-मृतम्

।स्तुतं

जटायुना

येन

महाविष्णुं

नमाम्यहम्

तेजसाप्यायिता

यस्य

ज्वलन्ति

ज्वलनादयः

।प्रकाशते

स्वतन्त्रो

यस्तं

ज्वलन्तं

नमाम्यहम्

सर्व्वतोमुखता

येन

लीलया

दर्शिता

रणे

।राक्षसेश्वरयोधानां

तं

वन्दे

सर्व्वतोमुखम्

नृभावन्तु

प्रपन्नानां

हिनस्ति

यथा

नृषु

।सिंहः

सत्त्वेष्विवोत्कृष्टस्तं

नृसिंहं

नमाम्यहम्

यस्माद्विभ्यति

वातार्कज्वलनेन्द्राः

समृत्यवः

।भियं

धिनोति

पापानां

भीषणं

तं

नमाम्यहम्

परस्य

योग्यतापेक्षारहितो

नित्यमङ्गलम्

।ददात्येव

निजौदार्य्याद्यस्तं

भद्रं

नमाम्यहम्

यो

मृत्युं

निजदासानां

मारयत्यखिलेष्टदः

।तत्रोदाहृतयो

बह्व्यो

मृत्युमृत्युं

नमाम्यहम्

यत्पादपद्मप्रणतो

भवेदुत्तमपूरुषः

।तमीशं

सर्व्वदेवानां

नमनीयं

नमाम्यहम्

आत्मभावं

समुत्क्षिप्य

दास्येनैव

रघूत्तमम्

।भजेऽहं

प्रत्यहं

रामं

ससीतं

सहलक्षणम्

तित्यं

श्रीरामभक्तस्य

किङ्करा

यमकिङ्कराः

।शिवमय्यो

दिशस्तस्य

सिद्धयस्तस्य

दासिकाः

इदं

हनूमता

प्रोक्तं

मन्त्रराजात्मकं

स्तवम्

।पठेदनुदिनं

यस्तु

रामे

भक्तिमान्

भवेत्

”इति

हणूमत्कल्पे

मन्त्रराजात्मकं

श्रीरामचन्द्र-स्तोत्रं

समाप्तम्

*

अथ

श्रीरामचन्द्रस्याष्टो-त्तरशतकं

नाम

।वेदव्यास

उवाच

।“शृणु

गाङ्गेय

वक्ष्यामि

रामस्याद्भुतकर्म्मणः

।नामाष्टशतकं

पुण्यं

त्रिषु

लोकेषु

विश्रुतम्

नातः

परतरं

गुह्यं

त्रिषु

लोकेषु

विद्यते

कैलासशिखरे

रम्ये

नानारत्नविचित्रिते

।एकाग्रप्रयतो

भूत्वा

विष्णुमाराध्य

भक्तितः

उपविष्टस्ततो

भोक्तुं

पार्व्वतीं

शङ्करोऽब्रवीत्

।पार्व्वत्येहि

मया

सार्द्धं

भोक्तुं

भुवनवन्दिते

तमाह

पार्व्वती

देवी

जप्त्वा

नाम

सहस्रकम्

।ततो

भोक्ष्याम्यहं

देव

भुज्यतां

भवता

प्रभो

ततस्तां

पार्व्वतीं

प्राह

प्रहसन्

परमेश्वरः

धन्यासि

कृतपुण्यासि

विष्णुभक्तासि

पार्व्वती

।दुर्लभा

वैष्णवी

भक्तिर्भागधेयं

विनेश्वरि

रकारादीनि

नामानि

शृण्वतो

मम

पार्व्वति

।मनः

प्रसन्नतामेति

रामनामाभिशङ्कया

रमन्ते

योगिनोऽनन्ते

नित्यानन्दे

चिदात्मनि

।इति

रामपदेनासौ

परं

ब्रह्माभिधीयते

राम

रामेति

रामेति

रमे

रामे

मनोरमे

।सहस्रनामभिस्तुल्यं

रामनाम

वरानने

रामेत्युक्त्वा

महादेवि

भुङ्क्ष्व

सार्द्धं

मयाधुना

।ततो

रामेति

नामोक्त्वा

सह

भुक्त्वा

पार्व्वती

ततो

भुक्त्वा

महादेवी

पतिना

सह

संस्थिता

।पप्रच्छ

श्रीमहादेवं

प्रीतिप्रवणमानसा

सहस्रनामभिस्तुल्यं

रामनाम

त्वयोदितम्

।तस्यान्यान्यपि

नामानि

सन्ति

चेद्रावणद्बिषः

।कथ्यतां

मम

देवेश

तत्र

मे

प्रीतिरुत्तमा

श्रीशङ्कर

उवाच

।शृणु

नामानि

वक्ष्यामि

रामचन्द्रस्य

पार्व्वती

।लौकिका

वैदिकाः

शब्दा

ये

केचित्

सन्तिपार्व्वति

नामानि

रामचन्द्रस्य

सहस्रं

तेषु

चाधिकम्

।तेषु

चात्यन्तमुख्यं

हि

नाम्नामष्टोत्तरं

शतम्

विष्णोरेकैकनामानि

सर्व्ववेदाधिकं

फलम्

।तादृङ्नामसहस्रेषु

रामनाम

परं

मतम्

जपतः

सर्व्ववेदांश्च

सर्व्वमन्त्रांश्च

पार्व्वति

।तस्मात्

कोटिगुणं

पुण्यं

रामनाम्नैव

लभ्यते

अस्य

श्रीरामनामाष्टोत्तरशतनामस्तोत्रस्य

इश्वरऋषिरनुष्टुप्

छन्दः

श्रीरामचन्द्रो

देवता

श्रीराम-चन्द्रप्रीत्यर्थं

जपे

विनियोगः

।श्रीरामो

रामचन्द्रश्च

रामभद्रश्च

शाश्वतः

।राजीवलोचनः

श्रीमान्

राजेन्द्रो

रघुपुङ्गवः

जानकीवल्लभो

जैत्रो

जितामित्रो

जनार्द्दनः

।विश्वामित्रप्रियो

दान्तः

शरण्यत्राणतत्परः

वालिप्रमथनो

वाग्मी

सत्यवाक्

सत्यविक्रमः

।सत्यव्रतो

व्रतफलः

सदा

हनुमदाश्रयः

कौशलेयः

खरध्वंसी

विराधवधपण्डितः

।विभीषणपरित्राता

दशग्रीवशिरोहरः

सप्ततालप्रभेत्ता

हरकोदण्डखण्डनः

।जामदग्न्यमहादर्पदमनस्ताडकान्तकः

वेदान्तसारोऽमेयात्मा

भववैद्यश्च

भेषजः

।दूषणत्रिशिरोहन्ता

त्रिमूर्त्तिस्तिगुणस्त्रयी

त्रिविक्रमस्त्रिलोकात्मा

पुण्यचारित्रकीर्त्तनः

।त्रिलोकीरक्षको

धन्वी

दण्डकारण्यपुण्यकृत्

अहल्यापावनश्चैव

पितृभक्तो

वरप्रदः

।जितेन्द्रियो

जितक्रोधो

जितलोभो

जगत्गुरुः

ऋक्षवानरसंघाती

चित्रकूटसमाश्रयः

।जयन्तत्राणवरदः

सुमित्रापुत्त्रसेवितः

सर्व्वदेवाधिदेवश्च

मृतवानरजीवनः

।मायामारीचहन्ता

महाभागो

महाभुजः

सर्व्वदेवस्तुतः

सौम्यो

ब्रह्मण्यो

मुनिसंस्तुतः

।महायोगी

महोदारः

सुग्रीवेप्सितराज्यदः

सर्व्वपुण्याधिकफलस्तीर्थः

सर्व्वाघनाशनः

।आदिपुरुषो

महापुरुषः

परमः

पुरुषस्तथा

पुण्योदयो

दयासारः

पुराणः

पुरुषोत्तमः

।स्मितवक्त्रो

मितभाषी

पूर्णभाषी

राघवः

अनन्तगुणगम्भीरो

धीरोदात्तगुणोत्तरः

।मायामानुषचारित्रो

महादेवाभिपूजितः

सेतुकृत्

जितवारीशः

सर्व्वतीर्थमयो

हरिः

।श्यामाङ्गः

सुन्दरः

शूरः

पीतवासा

धनुर्द्धरः

सर्व्वयज्ञाधिपो

यज्ञो

जरामरणवर्ज्जितः

।शिवलिङ्गप्रतिष्ठाता

सर्व्वाघगणवर्ज्जितः

परमात्मा

परं

ब्रह्म

सच्चिदानन्दविग्रहः

।परं

ज्योतिः

परं

धाम

पराकाष्ठा

परात्परः

।परेशः

पारगः

पारः

सर्व्ववेदात्मकः

शिवः

इत्येतद्रामभद्रस्य

नाम्नामष्टोत्तरं

शतम्

।गुह्याद्गुह्यतरं

देवि

तव

प्रीत्या

प्रकीर्त्तितम्

यः

पठेत्

शृणुयाद्वापि

भक्तियुक्तेन

चेतसा

।स

सर्व्वैर्मुच्यते

पापैः

कल्पकोटिसमुद्भवैः

जलानि

स्थलतां

यान्ति

शत्रवो

यान्ति

मित्र-ताम्

।राजानो

दासतां

यान्ति

वह्नयो

यान्ति

सौम्य-ताम्

आनुकूल्यञ्च

भूतानि

स्थैर्य्यं

यान्ति

चलाः

स्त्रियः

।अनुग्रहं

ग्रहा

यान्ति

शान्तिमायान्त्युपद्रवाः

पठतो

भक्तिभावेन

जनस्य

गिरिसम्भवे

।यः

पठेत्

परया

भक्त्या

तस्य

वश्यं

जगत्त्रयम्

यद्यत्

कामयते

चित्ते

तत्तदाप्नोति

कीर्त्तनात्

।यः

पठेद्रामचन्द्रस्य

नाम्नामष्टोत्तरं

शतम्

अज्ञानेनापिं

कुर्व्वाणो

पापैर्विलिप्यते

।पुण्यकालेषु

सर्व्वेषु

पठनानन्त्यमाप्नयात्

सर्व्ववेदेषु

तीर्थेषु

दानेषु

तपःसु

।तत्फलं

कोटिगुणितं

स्तवेनानेन

लभ्यते

पुण्यकालेषु

सर्व्वेषु

पठन्नामशताष्टकम्

।कल्पकोटिसहस्राणि

कल्पकोटिशतानि

वैकुण्ठे

वासमाप्नोति

दशपूर्व्वैर्दशापरैः

।रामं

दूर्व्वादलश्यामं

पद्माक्षं

पीतवाससम्

स्तुवन्ति

नामभिर्दिव्यैर्न

ते

सांसारिणो

नराः

।रामाय

रामभद्राय

रामचन्द्राय

वेधसे

।रघुनाथाय

नाथाय

सीतायाः

पतये

नमः

इमं

मन्त्रं

महेशानि

!

जपन्नेव

दिवानिशम्

।सर्व्वपापविनिर्मुक्तो

विष्णुसायुज्यमाप्नु

यात्

इत्येतद्रामभद्रस्य

माहात्म्यं

वेदसम्मतम्

।कथितं

तव

गाङ्गेय

यतस्त्वं

वैष्णवोत्तमः

वन्दामहे

महेशानं

हरकोदण्डखण्डनम्

।जानकीहृदयानन्दचन्दनं

रघुनन्दनम्

”इति

पद्मपुराणे

उमामहेश्वरसंवादे

श्रीराम-चन्द्राष्टोत्तरशतनामस्तोत्रं

समाप्तम्

*

(

अस्य

विराड्मूर्त्तिकथनं

यथा,

अध्यात्मरामा-यणे

३०

--

५४

।गन्धर्व्व

उवाच

।“स्तोतुमुत्सहते

मेऽद्य

मनो

रामातिसम्भ्रमात्

।त्वामनन्तमनाद्यन्तं

मनोवाचामगोचरम्

सूक्ष्मं

ते

रूपमव्यक्तं

देहद्बयविलक्षणम्

।दृग्रूपमितरं

सर्व्वं

दृश्यं

जडमनात्मकम्

तत्कथं

त्वां

विजानीयाद्व्यतिरिक्तं

मनः

प्रभो

।बुद्ध्यात्माभासयोरैक्यं

जीव

इत्यभिधीयते

बुद्ध्यादिसाक्षी

ब्रह्मैव

तस्मिन्

निर्व्विषयेऽखिलम्

।आरोप्यतेऽज्ञानवशान्निर्व्विकारेऽखिलात्मनि

हिरण्यगर्भस्ते

सूक्ष्मं

देहं

स्थूलं

विराट्

स्मृतम्

।भावनाविषयो

राम

सूक्ष्मं

ते

ध्यातृमङ्गलम्

भूतं

भव्यं

भविष्यच्च

यत्रेदं

दृश्यते

जगत्

।स्थूलेऽण्डकोशे

देहे

ते

महदादिभिरावृते

सप्तभिरुत्तरगुणैर्वैराजो

धारणाश्रयः

।त्वमेव

सर्व्वकैवल्यं

लोकास्तेऽवयवाः

स्मृताः

पातालं

ते

पादमूलं

पार्ष्णिस्तव

महातलम्

।रसातलं

ते

गुल्फौ

तु

तलातलमितीर्य्यते

जानुनी

सुतलं

राम

!

ऊरू

ते

वितलं

तथा

।अतलञ्च

मही

राम

!

जघनं

नाभिगं

नभः

उरःस्थलं

ते

ज्योतींषि

ग्रीवा

ते

मह

उच्यते

वदनं

जनलोकस्ते

तपस्ते

शङ्खदेशगम्

।सत्यलोको

रघुश्रेष्ठ

!

शीर्षण्यास्ते

सदा

प्रभो

इन्द्रादयो

लोकपाला

बाहवस्ते

दिशः

श्रुती

।अश्विनौ

नासिके

राम

वक्त्रं

तेऽग्निरुदाहृतः

चक्षुस्ते

सविता

राम

मनश्चन्द्र

उदाहृतः

।भ्रूभङ्ग

एव

कालस्ते

बुद्धिस्ते

वाक्पतिर्भवेत्

रुद्रोऽहङ्काररूपस्ते

वाचश्छन्दांसि

तेऽव्यय

।यमस्ते

दंष्ट्रदेशस्थो

नक्षत्राणि

द्विजालयः

हासो

मोहकरी

माया

सृष्टिस्तेऽपाङ्गमोक्षणम्

।धर्म्मः

पुरस्तेऽधर्म्मश्च

पृष्ठभाग

उदीरितः

निमिषोन्मेषणे

रात्रिर्दिवा

चैव

रघूत्तम

!

।समुद्राः

सप्त

ते

कुक्षिर्नाड्यो

नद्यस्तव

प्रभो

रोमाणि

वृक्षौषधयो

रेतो

वृष्टिस्तव

प्रभो

।महिमा

ज्ञानशक्तिस्ते

एवं

स्थूलं

वपुस्तव

।यदस्मिन्

स्थूलरूपे

ते

मनः

सन्धार्य्यते

नरैः

।अनायासेन

मुक्तिः

स्यादतोऽन्यन्नहि

किञ्चन

अतोऽहं

रामरूपं

ते

स्थूलमेवानुभावये

।यस्मिन्

ध्याते

प्रेमरसः

सरोमपुलको

भवेत्

तदैव

मुक्तिः

स्याद्राम

यदा

ते

स्थूलभावकः

।तदप्यास्तां

तवैवाहमेतद्रूपं

विचिन्तये

धनुर्बाणधरं

श्यामं

जटावल्कलभूषितम्

।अपीव्यवयसं

सीतां

विचिन्वन्तं

सलक्ष्मणम्

इदमेव

सदा

मे

स्यान्मानसे

रघुनन्दन

।सर्व्वज्ञः

शङ्करः

साक्षात्

पार्व्वत्या

सहितः

सदा

तद्रूपमेवं

सततं

ध्यायन्नास्ते

रघूत्तम

।मुमूर्षूणां

सदा

काश्यां

तारकं

ब्रह्मवाचकम्

राम

रामेत्युपदिशन्

सदा

सन्तुष्टमानसः

।अतस्त्वं

जानकीनाथ

परमात्मा

सुनिश्चितः

सर्व्वे

ते

मायया

मूढास्त्वां

जानन्ति

तत्त्वतः

।नमस्ते

रामभद्राय

वेधसे

परमात्मने

अयोध्याधिपते

तुभ्यं

नमः

सौमित्रसेवित

।त्राहि

त्राहि

जगन्नाथ

मां

माया

नावृणोतुते

*

)अथ

श्रीरामकवचम्

।“ध्यात्वा

नीलोत्पलश्यामं

रामं

राजीवलोच-नम्

।जानकीलक्ष्मणोपेतं

जटामुकुटमण्डितम्

सासितूणधनुर्ब्बाणपाणिं

नक्तञ्चरान्तकम्

।स्वलीलया

जगत्त्रातुमाविर्भूतमजं

विभुम्

रामरक्षां

पठेत्

प्राज्ञः

पापघ्नीं

सर्व्वकाम-दाम्

”अस्य

श्रीरामचन्द्रकवचस्य

बुधकौशिकऋषि-र्गायत्त्री

च्छन्दः

श्रीरामचन्द्रो

देवता

श्रीराम-चन्द्रप्रीत्यर्थं

जपे

विनियोगः

।ओँ

शिरो

मे

राघवः

पातु

भालं

दशरथा-त्मजः

।कौशलेयो

दृशौ

पातु

विश्वामित्रप्रियः

श्रुती

घ्राणं

पातु

मखत्राता

मुखं

सौमित्रवत्सलः

।जिह्वां

विद्यानिधिः

पातु

कण्ठौ

भरतवन्दितः

स्कन्धौ

दिव्यायुधः

पातु

भुजौ

भग्नेशकार्म्मुकः

।करौ

सीतापतिः

पातु

हृदयं

जामदग्न्यजित्

वक्षः

पातु

कबन्धारिः

स्तनौ

गीर्ब्बाणवन्दितः

।पार्श्वौ

कुलपतिः

पातु

कुक्षिमिक्षाकुनन्दनः

मध्यं

पातु

खरध्वंसी

नाभिं

जाम्बुवदाश्रयः

।गुह्यं

जितेन्द्रियः

पातु

पृष्ठं

पातु

रघूद्वहः

सुग्रीवेशः

कटिं

पातु

शक्थिनी

हनुमत्प्रभुः

।ऊरू

रघूत्तमः

पातु

रक्षःकुलविनाशकृत्

जानुनी

सेतुकृत्

पातु

जङ्घे

दशमुखान्तकः

।पादौ

विभीषणश्रीदः

पातु

रामोऽखिलं

वपुः

एतां

रामबलोपेतां

रक्षां

यः

सुकृती

पठेत्

।स

चिरायुः

सुखी

पुत्त्री

विजयी

विनयी

भवेत्

।पातालभूतलव्योमचारिणश्छद्मचारिणः

।न

द्रष्ट्रुमपि

शक्तास्ते

रक्षितं

रामनामभिः

रामेति

रामभद्रेति

रामचन्द्रेति

वा

स्मरन्

।नरो

लिप्यते

पापैर्भुक्तिं

मुक्तिञ्च

विन्दति

जगज्जैत्रैकमन्त्रेण

रामनाम्नाभिरक्षितम्

।यः

करे

धारयेत्तस्य

करस्थाः

सर्व्वसिद्धयः

भूर्ज्जपत्रे

त्विमां

विद्यां

गन्धचन्दनचर्च्चिताम्

।कृत्वा

वै

धारयेद्यस्तु

सोऽभीष्टं

फलमाप्नुयात्

रणे

राजकुले

द्यूते

नित्यं

तस्य

जयो

भवेत्

।काकबन्ध्या

या

नारी

मृतापत्या

याभवेत्

।बह्वपत्या

जीववत्सा

सा

भवेन्नात्र

संशयः

वज्रपञ्जरनामेदं

यो

रामकवचं

पठेत्

।अव्याहताज्ञः

सर्व्वत्र

लभते

जयमङ्गलम्

आदिष्टवान्

यथा

स्वप्ने

रामरक्षामिमांहरिः

।तथा

लिखितवान्

प्रातः

प्रबुद्धो

बुधकौशिकः

धन्विनौ

बद्धनिस्त्रिंशौ

काकपक्षधरौ

शुभौ

।वीरौ

मां

पथि

रक्षेतां

तावुभौ

रामलक्ष्मणौ

।तरुणौ

रूपसम्पन्नौ

सुकुमारौ

महाबलौ

।पुण्डरीकविशालाक्षौ

चीरकृष्णाजिनाम्बरौ

फलमूलाशिनौ

दान्तौ

तापसौ

ब्रह्मचारिणौ

।पुत्त्रौ

दशरथस्यैतौ

भ्रातरौ

रामलक्ष्मणौ

शरण्यौ

सर्व्वसत्त्वानां

श्रेष्ठौ

सर्व्वधनुष्मताम्

।रक्षःकुलनिहन्तारौ

त्रायेतां

नो

रघूत्तमौ

आत्तसज्यधनुषाविषुस्पुशा-वक्षयाशुगनिषङ्गसङ्गिनौ

।रक्षणाय

मम

रामलक्ष्मणा-वग्रतः

पथि

सदैव

गच्छताम्

सन्नद्धः

कवची

खड्गी

चापबाणधरो

युवा

।यच्छन्मनोरथञ्चास्मान्रामः

पातु

सलक्ष्मणः

अग्रतस्तु

नृसिंहो

मे

पृष्ठतो

गरुडध्वजः

।पार्श्वयोस्तु

धनुष्मन्तौ

सशरौ

रामलक्ष्मणौ

रामो

दाशरथिः

शूरो

लक्ष्मणानुचरो

बली

।काकुत्स्थः

पुरुषः

पूर्णः

कृऔशलेयो

रघूत्तमः

वेदान्तवेद्यो

यज्ञेशः

पुराणः

पुरुषोत्तमः

।जानकीवल्लभः

श्रीमानप्रमेयपराक्रमः

आपदामपहन्तारं

दातारं

सर्व्वसम्पदाम्

।गुणाभिरामं

श्रीरामं

भूयो

भूयो

नमाम्य-हम्

दक्षिणे

लक्ष्मणो

धन्वी

वामतो

जानकी

शुभा

।पुरतो

मारुतिर्यस्य

तं

नमामि

रघूत्तमम्

एतानि

मम

नामानि

मद्भक्तो

यः

सदा

स्मरेत्

।अश्वमेधायुतं

पुण्यं

प्राप्नोति

संशयः

”इति

पद्मपुराणे

बज्रपञ्जरनामाख्यं

श्रीराम-कवचम्

इति

तन्त्रसारः

KridantaRupaMala Sanskrit

1

{@“रम

क्रीडायाम्”@}

2

ज्वलादिः।

‘रमु--’

इत्युदितं

केचित्

पठन्ति।

3

रामकः-मिका,

4

रमकः-मिका,

5

रिरंसकः-सिका,

6

रंरमकः-मिका

7

रन्ता-रन्त्री,

रमयिता-त्री,

रिरंसिता-त्री,

रंरमिता-त्री

8

विरमन्-आरमन्-परिरमन्-न्ती,

9

देवदत्तम्

]

उपरमन्,

10

यावद्भुक्तम्

]

उपरमन्,

रमयन्-न्ती,

11

विरिरंसन्-आरिरंसन्-परिरिरंसन्-देवदत्तम्-उपरिरंसन्,

12

उपरिरंसन्-न्ती

--

विरंस्यन्-न्ती-ती,

आरंस्यन्,

परिरंस्यन्,

13

उपरंस्यन्,

रमयिष्यन्-

न्ती-ती,

विरिरंसिष्यन्-आरिरंसिष्यन्-परिरिरंसिष्यन्-देवदत्तमुपरिरंसिष्यन्-

14

उपरिरंसिष्यन्-न्ती-ती

--

रममाणः,

यावद्भुक्तमुपरममाणः,

रमयमाणः,

रिरंसमानः,

रंरम्यमाणः

रंस्यमानः,

15

उपरंस्यमानः,

रमयिष्यमाणः,

रिरंसिष्यमाणः,

रंरमिष्यमाणः

16

17

सुरत्-सुरतौ-सुरतः

--

--

--

रतम्-रतः-रतवान्,

रमितः,

रिरंसितः,

रंरमितः-तवान्

18

रमः-रमा,

रामः-रामा,

19

रामः,

20

रम्यः,

रमणीयः,

21

रेमिः,

22

रन्तिः,

रतिः,

23

रमणः

24,

25

स्तम्बेरमः,

26

२।

निष्ठायाम्,

‘अनुदात्तोपदेशवनतितनोत्यादीनाम्

अनुनासिकलोपो

झलि

क्ङिति’

27

इत्यनुनासिकलोपः।

एवमेव

क्त्वा-क्तिन्प्रभृतिष्वपीति

ज्ञेयम्।

१०।

‘स्तम्बकर्णयो

रमिजपोः’

28

इति

स्तम्बरूपे

सुबन्ते

उपपदे

रमेरच्प्रत्ययः।

‘हस्तिसूचकयोरिति

वक्तव्यम्’

29

इति

नियमात्

गजविषय

एव।

स्तम्बे

रमत

इति

स्तम्बेरमः

=

हस्ती।

‘हलदन्तात्

सप्तम्याः

संज्ञायाम्’

30

इति,

‘तत्पुरुषे

कृति

बहुलम्’

31

इति

वा

सप्तम्या

अलुक्।

32

33

मनोरमा,

रामः,

रिरंसुः

34

-रिरमयिषुः,

रंरमः

रन्तव्यम्,

रमयितव्यम्,

रिरंसितव्यम्,

रंरमितव्यम्

रमणीयम्,

रमणीयम्,

रिरंसनीयम्,

रंरमणीयम्

रम्यम्,

रम्यम्,

रिरंस्यम्,

रंरम्यम्

ईषद्रमः-दूरमः-सुरमः-

--

--

--

रम्यमाणः,

रम्यमाणः,

रिरंस्यमानः,

रंरम्यमाणः

रामः,

35

उपरमः,

36

आरामः,

रामः,

रिरंसः,

रंरमः

रन्तुम्,

रमयितुम्,

रिरंसितुम्,

रंरमितुम्

रतिः,

रमणा,

रिरंसा-रिरमयिषा,

रंरमा

रमणम्,

रमणम्,

रिरंसनम्,

रंरमणम्

37

रत्वा,

रमयित्वा,

रिरंसित्वा,

रंरमित्वा

38

विरम्य-विरत्य,

विरमय्य,

विरिरंस्य,

विरंरम्य

रामम्

२,

रत्वा

२,

रमम्

२-रामम्

२,

रमयित्वा

२,

रिरंसम्

२,

रिरंसित्वा

२,

रंरमम्

रंरमित्वा

39

40

रमतिः,

41

इति

डप्रत्ययः।

बाहुलकात्

‘चुट्’

42

इति

डकारस्येत्संज्ञा

न।

‘ञम्’

इति

‘ञमङणनम्’

इत्यस्य

प्रत्याहारः

उणादिषु

दृश्यते।

]

]

रण्डा,

43

इति

नप्रत्ययः,

तकारश्चान्तादेशः।

रमन्तेऽस्मिन्

इति

रत्नम्

=

वैडूर्यादिः।

]

]

रत्नम्,

44

इति

क्तप्रत्यये

पाक्षिके

पूर्वपददीर्घे

सुरतः-सूरतः

इति

सिध्यतः।

सूरतः

=

बुधः।

]

]

सुरतः-सूरतः,

45

इत्यादिना

क्थन्प्रत्ययः।

उपधानकारलोपश्च।

]

]

रथः,

46

इति

अन्यप्रत्ययः।

रमण्यम्

=

शोभनम्।

]

]

रमण्यम्,

47

इति

असुन्प्रत्ययो

देशे

गम्यमाने

हकारश्चान्ता-

देशः।

रमन्तेऽस्मिन्

इति

रहः

=

विबिक्तदेशः।

]

]

रहः।

प्रासङ्गिक्यः

01

(

१३८०

)

02

(

१-भ्वादिः-८५३।

अक।

अनि।

आत्म।

)

03

[

[

१।

उदात्तोपदेशाभावात्

वृद्धिनिषेधो

नात्र

प्रवर्तते।

एवमेव

वृद्धियोग्येषु

घञादिषु

सर्वत्र

बोध्यम्।

]

]

04

[

[

२।

अमन्तत्वेन,

‘जनीजॄष्क्नसुरञ्जोऽमन्ताश्च’

(

ग।

सू।

भ्वादिषु

)

इति

मित्संज्ञायाम्,

‘मितां

ह्रस्वः’

(

६-४-९२

)

इति

णौ

उपधाया

ह्रस्वः।

एवं

ण्यन्ते

सर्वत्र

बोध्यम्।

]

]

05

[

[

३।

‘यमिर्ञमन्तेष्वनिडेक

इष्यते

रमिश्च’

(

व्याघ्रभूतिकारिका

७-२-१०

)

इति

वचनात्

अनिट्त्वम्।

सनि

परतो

मकारस्यानुस्वारे

रूपमेवं

सर्वत्रेति

बोध्यम्।

]

]

06

[

[

४।

यङन्ते

सर्वत्र,

‘नुगतोऽनुनासिकान्तस्य’

(

७-४-८५

)

नुगागमः।

]

]

07

[

[

५।

धातोरनिट्त्वात्,

धातुमकारस्यानुस्वारे

परसवर्णे

रूपमेवम्।

]

]

08

[

[

६।

‘व्याङ्परिभ्यो

रमः’

(

१-३-८३

)

इति

वचनात्

वि,

आ(

ङ्

),

परिपूर्वका-

दस्माच्छता।

]

]

09

[

[

[

७।

‘उपाच्च’

(

१-३-८४

)

इति

परस्मैपदं

शता।

नच

उपपूर्वकस्य

रमेरकर्मकत्वात्

कथं

‘देवदत्तमुपरमन्’

इति

सकर्मकप्रयोगोपपत्तिरिति

वाच्यम्।

‘अन्त’

र्भावितण्यर्थोऽत्र

सकर्मकः।’

इति

क्षीरतरङ्गिण्याद्युक्तेः

‘देवदत्तमुपरमयन्

इत्यर्थकत्वादिति

ज्ञेयम्।

“अन्तर्भावितः

=

बुध्याऽनुप्रवेशितो

ण्यर्थः

=

प्रयोज्यप्रयोज-

कभावो

यस्य

तथोक्तः।

एवंविधस्य

तस्य

प्रयोज्येन

कर्मणा

सकर्मकत्वमुपपद्यत

एव।”

इति

न्यासोक्तिरिहावधार्या।

]

]

10

[

[

[

८।

‘विभाषाऽकर्मकात्’

(

१-३-८५

)

इति

परस्मैपदं,

शता।

भोजनाद्

भोजनान्निवर्तते

इत्यर्थः।

पक्षे

यथाप्राप्तमात्मनेपदमपि

साधु।

]

]

11

[

[

९।

‘पूर्ववत्

सनः’

(

१-३-६२

)

इति

सन्नन्ताच्छतुरुपपत्तिर्ज्ञेया।

]

]

12

[

यावद्भुक्तम्

]

13

[

देवदत्तम्

]

14

[

यावद्भुक्तम्

]

15

[

यावद्भुक्तम्

]

16

[

पृष्ठम्११०५+

३३

]

17

[

[

१।

‘गमादीनामिति

वक्तव्यम्’

(

वा।

६-४-४०

)

इति

वचनात्

क्विपि

अनुनासिकलोपः।

तुक्

भवति।

]

]

18

[

[

३।

‘ज्वलितिकसन्तेभ्यो

णः’

(

३-१-१४०

)

इति

कर्तरि

णप्रत्ययो

विकल्पेन।

णप्रत्य-

यपक्षे

रामः

इति

भवति।

पक्षे

पचादित्वादौत्सर्गिकेऽच्प्रत्यये

रमः

इति

भवति।

स्त्रियां

टापि

रमा,

रामा

इति

भवतः।

]

]

19

[

[

४।

‘हलश्च’

(

३-३-१२१

)

इति

संज्ञायां

घञि

रूपमिति

केचित्।

अन्ये

तु

‘रमन्ते

योगिनो

यस्मिन्

चिदानन्दे

परात्मनि।’

इत्यादिनिर्वचनानुसारेणाधिकरणे,

‘अकर्तरि

कारके

संज्ञायाम्’

(

३-३-१९

)

इति

घञ्

इति

साधयन्ति।

]

]

20

[

[

५।

‘पोरदुपधात्’

(

३-१-९८

)

इति

ण्यदपवादो

यत्प्रत्ययः।

अयं

बाहुलकात्

कर्तरि

भवति।

एवमेव

रमणीयः

इत्यत्रापि

बाहुलकादेवानीयरिति

प्रक्रियासर्वस्वम्।

]

]

21

[

[

६।

‘उत्सर्गश्छन्दसि

सदादिभ्यो

दर्शनात्’

(

वा।

३-२-१७१

)

इति

वचनात्

किप्रत्ययोऽथवा

किन्प्रत्ययः।

छन्दसि

विषये

‘सेदिः,

मेनिः,

रेमिः--’

इत्यादीनां

किकिन्नन्तानां

बहूनां

शब्दानां

दर्शनात्

‘आदृगमहनजनः

किकिनौ

लिट्

च’

(

३-२-१७१

)

इत्यत्र

परिगणनं

मास्तु।

किं

तु

औत्सर्गिकत्वं

किकिनोः--इति

प्रकृतवार्तिकार्थः।

किकिनोः

प्रत्यययोर्लिड्वद्भावातिदेशात्

द्विर्वचनम्।

एत्वाभ्यासलोपौ

भवतः।

]

]

22

[

[

७।

‘क्तिच्क्तौ

संज्ञायाम्’

(

३-३-१७४

)

इति

क्तिच्।

‘न

क्तिचि

दीर्घश्च’

(

६-४-३९

)

इति

दीर्घानुनासिकलोपनिषेधः।

]

]

23

[

[

८।

रतिरिति

मन्मथपत्न्युच्यते।

अत्र

बाहुलकात्,

‘स्त्रियां

क्तिन्’

(

३-३-९४

)

इति

संज्ञायां

क्तिन्।

अनुनासिकलोपः।

‘अकर्तरि

कारके

संज्ञायाम्’

(

३-३-१९

)

इत्यतोऽत्र

(

३-३-९४

)

‘संज्ञायाम्’

इत्यनुवर्तते।

‘संज्ञायाम्’

(

३-३-१०९

)

इति

प्राप्तस्य

ण्वुलोऽपवादः।

]

]

24

[

[

आ।

‘नन्दनानि

मुनीन्द्राणां

रमणानि

वनौकसाम्।’

भ।

का।

६-७३।

]

]

25

[

[

९।

नन्द्यादित्वात्

(

३-१-१३४

)

ण्यन्तात्

कर्तरि

ल्युः।

रमणी

इति

तु

गौरादि-

(

४-१-४१

)

पाठात्

ङीषि

साधुः।

]

]

26

[

[

B।

‘बलिनावमुमद्रीन्द्रं

युवां

स्तम्बेरमाविव।’

भ।

का।

६-९३।

]

]

27

(

६-४-३७

)

28

(

३-२-१३

)

29

(

वा।

३-२-१३

)

30

(

६-३-९

)

31

(

६-३-१४

)

32

[

पृष्ठम्११०६+

२६

]

33

[

[

१।

मनांसि

रमयतीति

मनोरमा।

ण्यन्तात्

कर्मण्यणि,

बाहुलकत्वेन

अजादिषु

(

४-१-४

)

पाठात्

ङीपं

बाधित्वा

टाप्।

प्रौढमनौरमा,

बालमनोरमा

इत्याद्यभिधानमेव

टाबन्तत्वे,

तत्रापि

बाहुलकाश्रयणे

बीजमिति

ज्ञेयम्।

‘अभिधानलक्षणाः

कृत्तद्धितसमासान्ताः’

इति

भाष्येऽसकृदुक्तमिहावधेयम्।

]

]

34

[

[

आ।

‘अथ

रिरंसुममुं

युगपद्गिरौ

कृतयथ

स्वतरुप्रसवश्रिया।’

शि।

व।

६-१।

]

]

35

[

[

२।

‘यम

उपरमे’

इति

धातुकोशेषु

निर्देशात्

बाहुलकात्

भावेऽप्प्रत्ययोऽत्र

घञ-

पवाद

इति

ज्ञेयम्।

]

]

36

[

[

३।

आरमन्त्यस्मिन्

इत्यारामः

=

उपवनम्।

‘अकर्तरि

कारके--’

(

३-३-१९

)

इति

संज्ञायां

घञ्।

]

]

37

[

[

४।

ये

तु

‘रमु--’

इति

धातुममुं

पठन्ति,

तेषाम्

‘उदितो

वा’

(

७-२-५६

)

इति

क्त्वायामिड्विकल्पे

रमित्वा-रत्वा

इति

रूपद्वयं

प्राप्नोति।

परं

तु,

‘तत्

(

=

उदित्त्वम्

)

महान्तो

सहन्ते।’

इति

माधवाद्युक्तेः

उदित्त्वमस्यापाणि-

नीयमिति

ज्ञेयम्।

]

]

38

[

[

५।

‘वा

ल्यपि

(

६-४-३८

)

इति

अनुनासिकलोपविकल्पः।

तत्र

‘वाऽमः’

(

वा।

६-४-३७

)

इति

वचनात्

अमन्तानामनुदात्तोपदेशानां

धातूनां

विकल्पेनानुनासिकलोप

इति

विज्ञायते।

एतदेव

व्यवस्थितविभाषात्वेन

तत्र

तत्रोच्यते।

]

]

39

[

पृष्ठम्११०७+

२९

]

40

[

[

१।

‘रमेर्नित्’

(

द।

उ।

१-३२

)

इत्यतिप्रत्यये

रूपम्।

रमन्त्यस्याम्

इति

रमतिः

=

क्रीडा।

यद्यपि

‘इक्श्तिपौ

धातुनिर्देशे’

(

वा।

३-३-१०८

)

इति

शितपि,

शित्त्वा-

च्छपि

रमतिः

इति

सिद्ध्यति

\n\n

तथापि

तत्र

भावार्थकत्वात्,

अधिकरणार्थत्वला-

भाय

दशपाद्युणादिषु

पाठ

इति

बोध्यम्।

]

]

41

[

[

२।

‘ञमन्ताङ्डः’

[

द।

उ।

५-७

]

42

(

१-३-७

)

43

[

[

३।

‘रमेस्त

च’

[

द।

उ।

५-४६

]

44

[

[

४।

‘सौ

रमे

क्तो

दमे

पूर्वपदस्य

दीर्घः’

[

द।

उ।

६-२३

]

45

[

[

५।

‘हनिकुषिनीरमि--’

[

द।

उ।

६-२७

]

46

[

[

६।

‘श्रॄरम्योश्च’

[

द।

उ।

८-८

]

47

[

[

७।

‘रमेर्देशे

हश्च’

[

द।

उ।

९-७४

]