Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कलिहारी (kalihArI)

 
Monier Williams Cologne English

कलि—हारी

feminine.

Methonica

Superba,

bhāvaprakāśa

Shabdartha Kaustubha Kannada

कलिहारी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ನೀರುಹಿಪ್ಪಲಿ

निष्पत्तिः

हृञ्

(

हरणे

)

-

"अण्"

(

३-२-१

)

"ङीष्"

(

४-१-४१

)

व्युत्पत्तिः

कलिं

हरति

Wordnet Sanskrit

Synonyms

इन्द्रपुष्पा,

इन्द्रपुष्पी,

इन्द्रपुष्पिका,

इन्दुपुष्पिका,

अमूला,

दीप्तः,

वह्निशिखा,

कलिहारी,

मनोजवा,

वह्निवक्त्रा,

पुष्पसौरभा,

विशल्या,

वह्निचक्रा,

हलिनी,

पुषा,

हली,

विद्युज्ज्वाला

(Noun)

भारतस्य

दक्षिणे

वर्धमानः

एकः

क्षुपः

यः

ओषध्यां

प्रयुज्यते।

"इन्द्रपुष्पायाः

पत्राणां

कण्डाना

कषायं

पीनसाय

लाभदायकं

भवति।"

Vachaspatyam Sanskrit

कलिहारी

स्त्री

कलिं

हरति

हृ

अण्

गौरा०

ङीष्

।(

विषलाङ्गलिया

)

लाङ्गल्याम्

भावप्र०

“कलिहारी

सराकुष्ठ

शोकार्शोव्रणशूलजित्

सक्षारा

श्लेष्मजित्तिक्ताकटुकातुवराऽपि

तीक्ष्णोष्णा

कृमिहृल्लघ्वी

पित्तलागर्भपातिनी”

भावप्रकाशे

तद्गुणा

उक्ताः