Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

बली (balI)

 
Apte English

बली

[

balī

]

री

[

]

वर्दः

[

vardḥ

],

(

री

)

वर्दः

A

bull,

an

ox

गोरपत्यं

पुमान्

बलीवर्दः.

Monier Williams 1872 English

बली।

See

p.

676,

col.

3.

Hindi Hindi

एक

राक्षस

राजा

Bopp Latin

बली

f.

i.

q.

बलि

f.

MAH.

1.

3467.

Wordnet Sanskrit

Synonyms

मेषः,

मेढ्रः,

उरभ्रः,

उरणः,

ऊर्णायुः,

वृष्णिः,

एडकः,

भेडः,

हुडः,

शृङ्गिणः,

अविः,

लोमशः,

बली,

रोमशः,

भेडुः,

भेडकः,

मेण्टः,

हुलुः,

मेणटकः,

हुडूः,

सम्फलः

(Noun)

पशुविशेषः-यस्मात्

ऊर्णा

प्राप्स्यते।

"मेषपालः

मेषान्

चारयति।"

Synonyms

शूकरः,

स्तब्धरोमा,

रोमेशः,

किरिः,

चक्रद्रंष्ट्रः,

किटिः,

दंष्ट्री,

क्रोडः,

दन्तायुधः,

बली,

पृथुस्कन्धः,

पोत्री,

घोणी,

भेदनः,

कोलःपोत्रायुधः,

शूरः,

बह्वपत्यः,

रदायुधः

(Noun)

पुंजातीयवराहः।

"सः

शूकरं

सूकरीं

पालयति।"

Synonyms

कोलः,

कितिः,

किरिः,

भूदारः,

रदायुधः,

वक्रदंष्ट्रः,

वराहः,

रोमशः,

सूकरः,

दन्तायुधः,

शूकरः,

शूरः,

क्रोदः,

बह्वपत्यः,

पृथुस्कन्धः,

पोत्रायुधः,

पोत्री,

बली,

घोणान्तभेदनः,

दंष्ट्री,

स्तब्धरोम

(Noun)

वन्यवराहः।

"कोलः

संशयकरम्

अस्ति।"

Synonyms

जया,

जयन्ती,

तर्कारी,

नादेयी,

वैजयन्तिका,

बली,

मोटा,

हरिता,

विजया,

सूक्ष्ममूला,

विक्रान्ता,

अपराजिता

(Noun)

एका

ओषधी

यस्याः

पुष्पाणि

सुन्दराणि

भवन्ति।

"माली

उपवनेषु

वैजयन्तिकां

स्थापयन्ति।"

Synonyms

बलदेवः,

बलभद्रः,

संकर्षणः,

हलधरः,

बलः,

मधुप्रियः,

बलरामः,

तालाङ्कः,

प्रलम्बघ्नः,

अच्युताग्रजः,

रेवतीरमणः,

रामः,

कामपालः,

हलायुधः,

नीलाम्बरः,

रौहिणेयः,

तालाङ्कः,

सुषली,

हली,

सङ्कर्षणः,

सीरपाणिः,

कालिन्दीभेदनः,

रुक्मिदर्पः,

हलभृत्,

हालभृत्,

सौनन्दी,

गुप्तवरः,

संवर्तकः,

बली,

मुसली

(Noun)

कृष्णस्य

ज्येष्ठः

भ्राता

यः

रोहिण्याः

पुत्रः

आसीत्।

"बलरामः

शेषनागस्य

अवतारः

अस्ति

इति

मन्यन्ते।"

Synonyms

महिषः,

लुलापः,

सैरिभः,

यमाहनः,

विषज्वरन्,

वंशभीरुः,

रजस्वलः,

आनूपः,

रक्ताक्षः,

अश्वारिः,

क्रोधी,

कलुषः,

मत्तः,

विषाणी,

गवली,

बली

(Noun)

महिषजातीयः

पुमान्

पशुः।

"सः

महिषं

हलेन

युनक्ति।"

Synonyms

वराहः,

शूकरः,

स्तब्धरोमा,

रोमेशः,

किरिः,

चक्रद्रंष्ट्रः,

किटिः,

दंष्ट्री,

क्रोडः,

दन्तायुधः,

बली,

पृथुस्कन्धः,

पोत्री,

घोणी,

भेदनः,

कोलःपोत्रायुधः,

शूरः,

बह्वपत्यः,

रदायुधः

(Noun)

ग्राम्यपशुः-

यस्य

मांसं

जनः

अत्ति।

"तस्य

प्राङ्गणे

वराहाः

सन्ति।"

Synonyms

सिंहः,

मृगेन्द्रः,

पञ्चास्यः,

हर्यक्षः,

केशरी,

हरिः,

पारीन्द्रः,

श्वेतपिङ्गलः,

कण्ठीरवः,

पञ्चशिखः,

शैलाटः,

भीमविक्रमः,

सटाङ्कः,

मृगराट्,

मृगराजः,

मरुत्ज्लवः,

केशी,

लम्नौकाः,

करिदारकः,

महावीरः,

श्वेतपिङ्गः,

गजमोचनः,

मृगारिः,

इभारिः,

नखरायुधः,

महानादः,

मृगपतिः,

पञ्चमुखः,

नखी,

मानी,

क्रव्यादः,

मृगाधिपः,

शूरः,

विक्रान्तः,

द्विरदान्तकः,

बहुबलः,

दीप्तः,

बली,

विक्रमी,

दीप्तपिङ्गलः

(Noun)

वन्यपशुः-

मार्जारजातीयः

हिंस्रः

तथा

बलवान्

पशुः।

"अस्मिन्

काव्ये

कविना

शिवरायस्य

तुलना

सिंहैः

कृता।"

Kalpadruma Sanskrit

ब(

)ली,

[

न्

]

पुंलिङ्गम्

(

बलमस्यास्तीति

बल

+

“बला-दिभ्यो

मतुबन्यतरस्याम्

।”

१३६

इतिपक्षे

इनिः

)

बलरामः

इति

शब्दरत्नावली

उष्ट्रः

महिषः

वृषभः

शूकरः

कफः

।कुन्दवृक्षः

इति

जटाधरः

माषः

(

स्वनाम-ख्यातो

वत्सप्रीपुत्त्रः

यथा,

मार्कण्डेये

११८

।२

।“बली

बलाकश्चण्डश्च

प्रचण्डश्च

सुविक्रमः

)बलयुक्ते,

त्रि

तत्पर्य्यायः

अंशलः

निर्द्दिग्धः३

मांसलः

उपचितः

इति

हेमचन्द्रः

।३

११२

(

यथा,

मार्कण्डेये

३४

८९

।“सार्द्धं

बलिभिः

कुर्य्यान्न

न्यूनैर्ननिन्दितैः

)

ब(

)ली,

स्त्रीलिङ्गम्

(

बलि

+

पक्षे

ङीष्

)

बलिः

जरयाश्लथचर्म्म

इत्यमरटीकायां

भरतः

(

यथा,

--“कुष्ठं

सुचूर्णितं

कृत्वा

घृतमाक्षिकसंयुतम्

।भक्षणात्

स्वप्नवेलायां

बलीपलितनाशनम्

”इति

वैद्यकभैषज्यधन्वन्तरौ

रसायनाधिकारे

)