Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

बलभद्रः (balabhadraH)

 
Apte Hindi Hindi

बलभद्रः

पुंलिङ्गम्

बल

-

भद्रः

-

बलवान

मनुष्य

बलभद्रः

पुंलिङ्गम्

बल

-

भद्रः

-

एक

प्रकार

का

बैल

बलभद्रः

पुंलिङ्गम्

बल

-

भद्रः

-

बलराम

का

नाम

बलभद्रः

पुंलिङ्गम्

बल

-

भद्रः

-

लोध्र

नामक

वृक्ष

Wordnet Sanskrit

Synonyms

बलदेवः,

बलभद्रः,

संकर्षणः,

हलधरः,

बलः,

मधुप्रियः,

बलरामः,

तालाङ्कः,

प्रलम्बघ्नः,

अच्युताग्रजः,

रेवतीरमणः,

रामः,

कामपालः,

हलायुधः,

नीलाम्बरः,

रौहिणेयः,

तालाङ्कः,

सुषली,

हली,

सङ्कर्षणः,

सीरपाणिः,

कालिन्दीभेदनः,

रुक्मिदर्पः,

हलभृत्,

हालभृत्,

सौनन्दी,

गुप्तवरः,

संवर्तकः,

बली,

मुसली

(Noun)

कृष्णस्य

ज्येष्ठः

भ्राता

यः

रोहिण्याः

पुत्रः

आसीत्।

"बलरामः

शेषनागस्य

अवतारः

अस्ति

इति

मन्यन्ते।"

Kalpadruma Sanskrit

बलभद्रः,

पुंलिङ्गम्

(

बलं

भद्रं

श्रेष्ठमस्य

यद्बा,

बलमस्या-स्तीति

बलः

अर्श

आद्यच्

बलो

बलवानपिभद्रः

सौम्यः

)

बलदेवः

इत्यमरः

२४

अनन्तः

बलशाली

इति

हेमचन्द्रः

१३९

लोध्रः

इति

शब्दचन्द्रिका

गवयः

इतिराजनिर्घण्टः

बलदेवस्य

नाम्नां

कारणानियथा,

--“कृतं

निरूपितं

नाम्नां

कनिष्ठस्य

यथाश्रुतम्

।ज्येष्ठस्य

हलिनो

नाम्नः

सङ्केतं

शृणु

मन्मुखात्

गर्भसङ्कर्षणादेव

नाम्ना

सङ्कर्षणः

स्मृतः

।नास्त्यन्तोऽस्यैव

वेदेषु

तेनानन्त

इति

स्मृतः

बलदेवो

बलोद्रेकाद्धली

हलधारणात्

।सितिवासो

नीलवासात्

मुषली

मुषलायुधात्

।रेवतीसहसम्भोगाद्रेवतीरमणः

स्वयम्

रोहिणीगर्भवासात्तु

रौहिणेयो

महामतिः

।इत्येवं

ज्येष्ठपुत्त्रस्य

श्रुतं

नाम

निवेदितम्

”इति

ब्रह्मवैवर्त्ते

श्रीकृष्णजन्मखण्डे

१३

अध्यायः

विष्णुपूजनोक्ताष्टदलपद्मस्थयोगिविशेषः

यथा,

“सर्व्वत्र

मण्डलं

कार्य्यं

बासुदेवस्य

पूजने

।एवमेव

नृपश्रेष्ठ

!

निष्फलं

चान्यथेतरत्

बलभद्रश्च

कामश्च

अनिरुद्धस्तदुद्भवः

।नारायणस्तथा

ब्रह्मा

विष्णुः

षष्ठः

प्रकीर्त्तितः

नरसिंहो

बराहश्च

योगिनोऽष्टौ

प्रकीर्त्तिताः

।पूर्व्वाद्यष्टदलेष्वेतान्

वर्णतो

मन्त्रतः

पृथक्

पूजयेत्

कर्णिकामध्ये

वासुदेवन्तु

नायकम्

।विमला

नायिका

तस्य

वासुदेवस्य

कीर्त्तिता

।बलभ्रद्रमुखानान्तु

योगिन्यः

शृणु

पार्थिव

!

आदावुत्कर्षिणी

ज्ञेया

ज्ञाना

पश्चात्

क्रियापरा

।योगा

प्रज्ञा

तथेशानी

अनुप्राती

तथा

स्तनी

सर्व्वाश्चतुर्भुजाः

प्रोक्ताः

शङ्खचक्रगदाधराः

।योगिन्यो

बलभद्रन्तु

कामं

विधियुते

तथा

विधे

रूपन्तु

पूर्व्वोक्तं

हलञ्च

मुषलन्तथा

।शङ्खञ्चक्रञ्च

धत्ते

गदां

पार्श्वस्थितान्तथा

”इति

कालिकापुराणे

८२

अध्यायः

(

पर्व्वतविशेषः

यथा,

भागवते

२०

२६

।“एतेषां

वर्षमर्य्यादा

गिरयो

नद्यश्च

सप्त

सप्तैव

।ईशान

उरुशृङ्गो

बलभद्रः

शतकेसरः

सहस्र-स्रोतो

देवपालो

महानस

इति

)