Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मधुप्रियः (madhupriyaH)

 
Apte Hindi Hindi

मधुप्रियः

पुंलिङ्गम्

मधु-प्रियः

-

बलराम

का

विशेषण

Wordnet Sanskrit

Synonyms

बलदेवः,

बलभद्रः,

संकर्षणः,

हलधरः,

बलः,

मधुप्रियः,

बलरामः,

तालाङ्कः,

प्रलम्बघ्नः,

अच्युताग्रजः,

रेवतीरमणः,

रामः,

कामपालः,

हलायुधः,

नीलाम्बरः,

रौहिणेयः,

तालाङ्कः,

सुषली,

हली,

सङ्कर्षणः,

सीरपाणिः,

कालिन्दीभेदनः,

रुक्मिदर्पः,

हलभृत्,

हालभृत्,

सौनन्दी,

गुप्तवरः,

संवर्तकः,

बली,

मुसली

(Noun)

कृष्णस्य

ज्येष्ठः

भ्राता

यः

रोहिण्याः

पुत्रः

आसीत्।

"बलरामः

शेषनागस्य

अवतारः

अस्ति

इति

मन्यन्ते।"

Synonyms

अक्रूरः,

मधुप्रियः

(Noun)

एकः

यादवः

यः

कृष्णस्य

पितृव्यः

आसीत्।

"यमुनायां

स्नानकाले

अक्रूरेण

कृष्णस्य

चतुर्भुजरूपस्य

दर्शनम्

अभवत्।"

Kalpadruma Sanskrit

मधुप्रियः,

पुंलिङ्गम्

(

मधु

मद्यं

प्रियमस्य

)

बलरामः

।इति

त्रिकाण्डशेषः

भूमिजम्बुः

यथा,

--“नादेयी

स्त्री

नागरङ्गस्त्वक्सुगन्धो

मधुप्रियः

”इति

जटाधरः

(

मद्यप्रिये,

त्रि

)