Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

बलरामः (balarAmaH)

 
Apte Hindi Hindi

बलरामः

पुंलिङ्गम्

बल

-

रामः

-

बलवान

राम'

कृष्ण

के

बड़े

भाई

का

नाम

Wordnet Sanskrit

Synonyms

बलदेवः,

बलभद्रः,

संकर्षणः,

हलधरः,

बलः,

मधुप्रियः,

बलरामः,

तालाङ्कः,

प्रलम्बघ्नः,

अच्युताग्रजः,

रेवतीरमणः,

रामः,

कामपालः,

हलायुधः,

नीलाम्बरः,

रौहिणेयः,

तालाङ्कः,

सुषली,

हली,

सङ्कर्षणः,

सीरपाणिः,

कालिन्दीभेदनः,

रुक्मिदर्पः,

हलभृत्,

हालभृत्,

सौनन्दी,

गुप्तवरः,

संवर्तकः,

बली,

मुसली

(Noun)

कृष्णस्य

ज्येष्ठः

भ्राता

यः

रोहिण्याः

पुत्रः

आसीत्।

"बलरामः

शेषनागस्य

अवतारः

अस्ति

इति

मन्यन्ते।"

Kalpadruma Sanskrit

बलरामः,

पुंलिङ्गम्

(

रम

+

भावे

घञ्

बलेन

रामोरमणं

यस्य

)

बलदेवः

यथा,

--“बलरामानुजः

श्रीमान्

गजेन्द्रस्तुतपादकः

”इति

नारदपञ्चरात्रे

चतुर्थरात्रीयः

अध्यायः

अस्य

ध्यानम्

।“अन्तरे

दिव्य

उद्याने

हरिचन्दनसंज्ञके

।तत्राधस्तात्

स्वर्णपीठे

विचित्रे

मणिमण्डपे

तन्मध्ये

मणिमाणिक्यदिव्यसिंहासनोज्ज्वले

।तत्रोपरि

रेवत्या

सङ्कर्षणहलायुधम्

ईश्वरस्याभयानन्तमभिन्नगुणरूपिणम्

।शुद्धस्फटिकसंकाशं

रक्ताम्बुजदलेक्षणम्

नीलचेलधरं

स्निग्धं

दिव्यगन्धानुलेपनम्

।कुण्डलाश्लिष्टसद्गण्डं

दिव्यमूषाम्बरस्रजम्

मधुपाने

सदासक्तं

मदाघूर्णितलोचनम्

।मुषलं

दक्षिणे

पाणौ

बलरामं

सदा

स्मरेत्

”इति

कश्चिन्निबन्धः