Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

हलिनी (halinI)

 
Apte English

हलिनी

[

halinī

],

A

number

of

ploughs.

Apte 1890 English

हलिनी

A

number

of

ploughs.

Monier Williams Cologne English

हलिनी

(

इनी

),

feminine.

a

number

of

ploughs,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Methonica

Superba,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

हलिनी

स्त्रीलिङ्गम्

-

हलिन्

+

ङीप्

हलों

का

समूह

L R Vaidya English

halinI

{%

f.

%}

A

number

of

ploughs.

Wordnet Sanskrit

Synonyms

इन्द्रपुष्पा,

इन्द्रपुष्पी,

इन्द्रपुष्पिका,

इन्दुपुष्पिका,

अमूला,

दीप्तः,

वह्निशिखा,

कलिहारी,

मनोजवा,

वह्निवक्त्रा,

पुष्पसौरभा,

विशल्या,

वह्निचक्रा,

हलिनी,

पुषा,

हली,

विद्युज्ज्वाला

(Noun)

भारतस्य

दक्षिणे

वर्धमानः

एकः

क्षुपः

यः

ओषध्यां

प्रयुज्यते।

"इन्द्रपुष्पायाः

पत्राणां

कण्डाना

कषायं

पीनसाय

लाभदायकं

भवति।"

Kalpadruma Sanskrit

हलिनी,

स्त्रीलिङ्गम्

(

हलमिव

आकारोऽस्त्यस्या

इति

।इनिः

ङीप्

)

लाङ्गलिकीवृक्षः

विषलाङ्गलाइति

भाषा

इति

रत्नमाला

(

पर्य्यायोऽस्ययथा,

भावप्रकाशस्य

पूर्व्वखण्डे

प्रथमभागे

।“कलिहारी

तु

हलिनी

लाङ्गली

शक्रपुष्प्यपि

।विषल्याग्निशिखानन्ता

वह्निवक्त्वा

गर्भनुत

”“लाङ्गली

हलिनी

स्यात्”

इति

गारुडे

२०८अध्याये

)

हलसमूहश्च