Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

दीप्तः (dIptaH)

 
Apte Hindi Hindi

दीप्तः

पुंलिङ्गम्

-

-

सिंह

दीप्तः

पुंलिङ्गम्

-

-

नींबू

का

पेड़

दीप्तः

पुंलिङ्गम्

-

-

सिंह

दीप्तः

पुंलिङ्गम्

-

-

नींबू

का

पेड़

Wordnet Sanskrit

Synonyms

कोपलता,

अर्धचन्द्रिका,

अनलप्रभा,

कटभी,

कनकप्रभा,

कुकुन्दनी,

कैडर्यः,

गीर्लता,

ज्योतिष्का,

ज्योतिर्लता,

तीक्तका,

तीक्ष्णा,

दीप्तः,

निफला,

पण्या,

परापतपदी,

पीततैला,

पिण्या,

पूतितैला,

बहुरसा,

मतिदा,

लगणा,

लता,

लतापुटकी,

लवणः,

वायसादनी,

शृङ्गिन्,

श्लेष्मघ्नी,

सरस्वती,

सुपिङ्गला,

सुवेगा,

सुवर्णलता,

स्वर्णलता,

सुमेधस्,

स्फुटवल्कली,

स्फुटरङ्गिणी

(Noun)

एका

लता।

"कोपलता

ओषध्यां

प्रयुज्यते।"

Synonyms

इन्द्रपुष्पा,

इन्द्रपुष्पी,

इन्द्रपुष्पिका,

इन्दुपुष्पिका,

अमूला,

दीप्तः,

वह्निशिखा,

कलिहारी,

मनोजवा,

वह्निवक्त्रा,

पुष्पसौरभा,

विशल्या,

वह्निचक्रा,

हलिनी,

पुषा,

हली,

विद्युज्ज्वाला

(Noun)

भारतस्य

दक्षिणे

वर्धमानः

एकः

क्षुपः

यः

ओषध्यां

प्रयुज्यते।

"इन्द्रपुष्पायाः

पत्राणां

कण्डाना

कषायं

पीनसाय

लाभदायकं

भवति।"

Synonyms

सिंहः,

मृगेन्द्रः,

पञ्चास्यः,

हर्यक्षः,

केशरी,

हरिः,

पारीन्द्रः,

श्वेतपिङ्गलः,

कण्ठीरवः,

पञ्चशिखः,

शैलाटः,

भीमविक्रमः,

सटाङ्कः,

मृगराट्,

मृगराजः,

मरुत्ज्लवः,

केशी,

लम्नौकाः,

करिदारकः,

महावीरः,

श्वेतपिङ्गः,

गजमोचनः,

मृगारिः,

इभारिः,

नखरायुधः,

महानादः,

मृगपतिः,

पञ्चमुखः,

नखी,

मानी,

क्रव्यादः,

मृगाधिपः,

शूरः,

विक्रान्तः,

द्विरदान्तकः,

बहुबलः,

दीप्तः,

बली,

विक्रमी,

दीप्तपिङ्गलः

(Noun)

वन्यपशुः-

मार्जारजातीयः

हिंस्रः

तथा

बलवान्

पशुः।

"अस्मिन्

काव्ये

कविना

शिवरायस्य

तुलना

सिंहैः

कृता।"

Synonyms

कटभी,

अनलप्रभा,

कुकुन्दनी,

पारापतपदी,

पीततैला,

कनकप्रभा,

गीर्लता,

ज्योतिर्लता,

ज्योतिष्का,

तेजस्विनी,

तेजोह्वा,

तिक्तका,

निफला,

पण्या,

पारावतपदी,

पिण्या,

पूतितैला,

बहुरसा,

लगणा,

नगणा,

लता,

लतापुटकी,

लवणकिंशुका,

श्लेष्मघ्नी,

सारस्वती,

सुपिङ्गला,

स्फुटरङ्गिणी,

स्फुटवल्कली,

सुमेधा,

सुवर्णलता,

सुवेगा,

स्वर्णलता,

दीप्तः,

लवणः,

शृङ्गी,

नग्नः

(Noun)

क्षुपविशेषः

"कटभ्याः

वर्णनं

सुश्रुतेन

कृतम्"

Kalpadruma Sanskrit

दीप्तः,

पुंलिङ्गम्

(

दीप

+

क्तः

)

निम्बुकः

सिंहः

।इति

राजनिर्घण्टः

(

नासागतरोगविशेषः

।यथा,

सुश्रुते

उत्तरतन्त्रे

२२

अध्याये

।“घ्राणे

भृशं

दाहसमन्विते

तुविनिःसरेद्धूम

इवेह

वायुः

।नासा

प्रदीप्तेव

यस्य

जन्तो-र्व्याधिस्तु

तं

दीप्तमुदाहरन्ति

”अस्य

प्रतिषेधमाह

तत्रैव

२३

अध्याये

।“दीप्ते

रोगे

पैत्तिकं

संविधानंकुर्य्यात्

सर्व्वं

स्वादु

यच्छीतलञ्च

)

दीप्तः,

त्रि,

(

दीप

+

क्तः

)

निर्भासितः

दग्धः

।ज्वलितः

इति

मेदिनी

ते,

२५

(

यथा,

हरिवंशे

१६८

।“ततः

शकुनयो

दीप्ता

मृगाश्च

क्रूरभाषिणः

।दीप्तायां

दिशि

भाषन्तो

भयमावेदयन्ति

मे

)