Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वरुणात्मजा (varuNAtmajA)

 
Shabda Sagara English

वरुणात्मजा

Feminine.

(

-जा

)

Spirituous

liquor.

Etymology

वरुण

VARUṆA,

or

the

ocean

personified,

आत्मजा

daughter

being

amongst

the

precious

thing

produced

at

the

churning

of

the

ocean.

Yates English

वरुणा_त्मजा

(

जा

)

1.

Feminine.

Spirituous

liquor.

Wilson English

वरुणात्मजा

Feminine.

(

-जा

)

Spirituous

liquor.

Etymology

वरुण

VARUṆA

or

the

ocean

personified,

and

आत्मजा

daughter

being

amongst

the

precious

things

produced

at

the

churning

of

the

ocean.

Monier Williams Cologne English

वरुणात्मजा

feminine.

‘V°'s

daughter’,

spirituous

or

vinous

liquor

(

so

called

as

produced

from

the

ocean

when

it

was

churned

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

वरुणात्मजा

स्त्रीलिङ्गम्

वरुणः-आत्मजा

-

मदिरा

L R Vaidya English

varuRa-AtmajA

{%

f.

%}

spirituous

liquor.

Wordnet Sanskrit

Synonyms

मद्यम्,

सुरा,

मदिरा,

वारुणी,

हलिप्रिया,

हाला,

परिश्रुत्,

वरुणात्मजा,

गन्धोत्तमा,

प्रसन्ना,

इरा,

कादम्बरी,

परिश्रुता,

कश्यम्,

मानिका,

कपिशी,

गन्धमादनी,

माधवी,

कत्तोयम्,

मदः,

कापिशायनम्,

मत्ता,

सीता,

चपला,

कामिनी,

प्रिया,

मदगन्धा,

माध्वीकम्,

मधु,

सन्धानम्,

आसवः,

अमृता,

वीरा,

मेधावी,

मदनी,

सुप्रतिभा,

मनोज्ञा,

विधाता,

मोदिनी,

हली,

गुणारिष्टम्,

सरकः,

मधूलिका,

मदोत्कटा,

महानन्दा,

सीधुः,

मैरेयम्,

बलवल्लभा,

कारणम्,

तत्वम्,

मदिष्ठा,

परिप्लुता,

कल्पम्,

स्वादुरसा,

शूण्डा,

हारहूरम्,

मार्द्दीकम्,

मदना,

देवसृष्टा,

कापिशम्,

अब्धिजा

(Noun)

मादकद्रवपदार्थः

-

यस्य

सेवनं

पापं

तथा

निन्दनीयम्

इति

मन्यन्ते।

"सः

प्रतिदिनं

सायङ्काले

मद्यं

पीत्वा

गृहम्

आगच्छति।"

Amarakosha Sanskrit

वरुणात्मजा

स्त्री।

सुरा

समानार्थकाः

सुरा,

हलिप्रिया,

हाला,

परिस्रुत्,

वरुणात्मजा,

गन्धोत्तमा,

प्रसन्ना,

इरा,

कादम्बरी,

परिस्रुत्,

मदिरा,

कश्य,

मद्य,

वारुणी,

मधु,

हाल,

अनुतर्ष

2।10।39।1।5

सुरा

हलिप्रिया

हाला

परिस्रुद्वरुणात्मजा।

गन्धोत्तमाप्रसन्नेराकादम्बर्यः

परिस्रुता॥

अवयव

==>

सुराकल्कः,

सुरामण्डः

वृत्तिवान्

==>

शौण्डिकः

==>

मधुकपुष्पकृतमद्यम्,

इक्षुशाकादिजन्यमद्यम्,

नानाद्रव्यकृतमद्यम्

पदार्थ-विभागः

खाद्यम्,

पानीयम्

Kalpadruma Sanskrit

वरुणात्मजा,

स्त्रीलिङ्गम्

(

वरुणस्य

जलस्य

आत्मजातदुद्भवत्वात्

)

मद्यम्

इत्यमरः

२०

३९

(

विवरणमस्या

मद्यशब्दे

ज्ञेया

)

Vachaspatyam Sanskrit

वरुणात्मजा

स्त्री

वरुणस्य

जलस्यात्मजेव

जन्यत्वात्

जल-भवे

मद्ये

अमरः