Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पुष्पसौरभा (puSpasaurabhA)

 
Spoken Sanskrit English

पुष्पसौरभा

puSpasaurabhA

Feminine

smelling

like

flower

पुष्पसौरभा

puSpasaurabhA

Feminine

flame

lily

plant

[

Gloriosa

Superba

-

Bot.

]

Monier Williams Cologne English

पुष्प—सौरभा

feminine.

‘smelling

like

f°’,

Methonica

Superba,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Wordnet Sanskrit

Synonyms

इन्द्रपुष्पा,

इन्द्रपुष्पी,

इन्द्रपुष्पिका,

इन्दुपुष्पिका,

अमूला,

दीप्तः,

वह्निशिखा,

कलिहारी,

मनोजवा,

वह्निवक्त्रा,

पुष्पसौरभा,

विशल्या,

वह्निचक्रा,

हलिनी,

पुषा,

हली,

विद्युज्ज्वाला

(Noun)

भारतस्य

दक्षिणे

वर्धमानः

एकः

क्षुपः

यः

ओषध्यां

प्रयुज्यते।

"इन्द्रपुष्पायाः

पत्राणां

कण्डाना

कषायं

पीनसाय

लाभदायकं

भवति।"

Kalpadruma Sanskrit

पुष्पसौरभा,

स्त्रीलिङ्गम्

(

पुष्पे

सौरभं

यस्याः

तीव्र-गन्धवत्त्वादेव

तथात्वम्

)

कलिकारीवृक्षः

।इति

राजनिर्घण्टः

Vachaspatyam Sanskrit

पुष्पसौरभा

स्त्री

पुष्पे

सौरभमस्याः

कुसुमे

सौरभान्विते

कलिकारावृक्षे

राजनि०