Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

संवर्तकः (saMvartakaH)

 
Apte English

संवर्तकः

[

saṃvartakḥ

],

1

A

kind

of

cloud.

The

fire

of

destruction,

the

fire

that

is

to

destroy

the

world

at

the

period

of

universal

destruction

इतो$पि

वडवानलः

सह

समस्तसंवर्तकैः

Bhartṛihari's three Satakas (the figures 1., 2., 3. after Bh. denoting Sṛingâraº, Nîtiº, and Vâirâgyaº).

2.76.

Sub-marine

fire.

Name.

of

Balarāma.

-कम्

The

plough

of

Balarāma.

Apte 1890 English

संवर्तकः

1

A

kind

of

cloud.

2

The

fire

of

destruction,

the

fire

that

is

to

destroy

the

world

at

the

period

of

universal

destruction

इतोऽपि

वडवानलः

सह

सनस्तसंवर्तकैः

Bh.

2.

76.

3

Sub-marine

fire.

4

N

of

Balarāma.

कं

The

plough

of

Balarāma

Apte Hindi Hindi

संवर्तकः

पुंलिङ्गम्

-

सम्

+

वृत्

+

णिच्

+

ण्वुल्

एक

प्रकार

का

बादल

संवर्तकः

पुंलिङ्गम्

-

-

"प्रलयाग्नि,

विश्वप्रलय

के

समय

संसार

को

भस्म

करने

वाली

आग"

संवर्तकः

पुंलिङ्गम्

-

-

वड़वानल

संवर्तकः

पुंलिङ्गम्

-

-

बलराम

का

नाम

Wordnet Sanskrit

Synonyms

संवर्तकः

(Noun)

पौराणिकः

ऋषिविशेषः।

"संवर्तकस्य

वर्णनं

पुराणेषु

प्राप्यते।"

Synonyms

बलदेवः,

बलभद्रः,

संकर्षणः,

हलधरः,

बलः,

मधुप्रियः,

बलरामः,

तालाङ्कः,

प्रलम्बघ्नः,

अच्युताग्रजः,

रेवतीरमणः,

रामः,

कामपालः,

हलायुधः,

नीलाम्बरः,

रौहिणेयः,

तालाङ्कः,

सुषली,

हली,

सङ्कर्षणः,

सीरपाणिः,

कालिन्दीभेदनः,

रुक्मिदर्पः,

हलभृत्,

हालभृत्,

सौनन्दी,

गुप्तवरः,

संवर्तकः,

बली,

मुसली

(Noun)

कृष्णस्य

ज्येष्ठः

भ्राता

यः

रोहिण्याः

पुत्रः

आसीत्।

"बलरामः

शेषनागस्य

अवतारः

अस्ति

इति

मन्यन्ते।"