Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

हालभृत् (hAlabhRt)

 
Monier Williams Cologne English

हाल—भृत्

masculine gender.

nalopākhyāna

of

Bala-rāma

(

equal, equivalent to, the same as, explained by.

हल-भृत्

),

Monier-Williams' Sanskrit-English Dictionary, 1st edition with marginal notes

Apte Hindi Hindi

हालभृत्

पुंलिङ्गम्

हालः-भृत्

-

बलराम

का

विशेषण

L R Vaidya English

hAla-Bft

{%

m.

%}

an

epithet

of

Balarāma.

Wordnet Sanskrit

Synonyms

बलदेवः,

बलभद्रः,

संकर्षणः,

हलधरः,

बलः,

मधुप्रियः,

बलरामः,

तालाङ्कः,

प्रलम्बघ्नः,

अच्युताग्रजः,

रेवतीरमणः,

रामः,

कामपालः,

हलायुधः,

नीलाम्बरः,

रौहिणेयः,

तालाङ्कः,

सुषली,

हली,

सङ्कर्षणः,

सीरपाणिः,

कालिन्दीभेदनः,

रुक्मिदर्पः,

हलभृत्,

हालभृत्,

सौनन्दी,

गुप्तवरः,

संवर्तकः,

बली,

मुसली

(Noun)

कृष्णस्य

ज्येष्ठः

भ्राता

यः

रोहिण्याः

पुत्रः

आसीत्।

"बलरामः

शेषनागस्य

अवतारः

अस्ति

इति

मन्यन्ते।"