Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वह्निचक्रा (vahnicakrA)

 
Monier Williams Cologne English

वह्नि—चक्रा

feminine.

Methonica

Superba,

bhāvaprakāśa

Wordnet Sanskrit

Synonyms

इन्द्रपुष्पा,

इन्द्रपुष्पी,

इन्द्रपुष्पिका,

इन्दुपुष्पिका,

अमूला,

दीप्तः,

वह्निशिखा,

कलिहारी,

मनोजवा,

वह्निवक्त्रा,

पुष्पसौरभा,

विशल्या,

वह्निचक्रा,

हलिनी,

पुषा,

हली,

विद्युज्ज्वाला

(Noun)

भारतस्य

दक्षिणे

वर्धमानः

एकः

क्षुपः

यः

ओषध्यां

प्रयुज्यते।

"इन्द्रपुष्पायाः

पत्राणां

कण्डाना

कषायं

पीनसाय

लाभदायकं

भवति।"

Kalpadruma Sanskrit

वह्निचक्रा,

स्त्रीलिङ्गम्

(

वह्नेरिव

चक्रं

आवर्त्तबत्

चिह्नंयत्र

)

कलिकारीवृक्षः

इति

भावप्रकाशः