Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मदोत्कटा (madotkaTA)

 
Monier Williams Cologne English

मदोत्कटा

(

),

feminine.

an

intoxicating

beverage,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Linum

Usitatissimum,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

the

goddess

Dākṣāyaṇī

(

as

worshipped

in

Caitraratha

),

Catalogue(s)

Apte Hindi Hindi

मदोत्कटा

स्त्रीलिङ्गम्

मद-उत्कटा

-

खींची

हुई

शराब

L R Vaidya English

mada-utkawA

{%

f.

%}

a

spirituous

liquor.

Edgerton Buddhist Hybrid English

Madotkaṭā,

n.

of

a

piśācī:

Māy

〔239.5〕.

Wordnet Sanskrit

Synonyms

अतसी,

उमा,

चणका,

क्षौमी,

रुद्रपत्नी,

सुवर्चला,

पिछिला,

देवी,

नदगन्धा,

मदोत्कटा,

क्षुमा,

हैमवती,

सुनीला,

नीलपुष्पिका,

वरदा,

एकमूला,

चण्डिका,

निःस्नेहा

(Noun)

धान्य-विशेषः,

कृष्ण-पुष्प-क्षुद्र-वृक्षस्य

तैलदाः

बीजाः

(

आयुर्वेदे

अस्य

उष्णत्व-तिक्तत्व-अम्लत्वादयः

गुणाः

प्रोक्ताः

वातहारित्वं

श्लेष्म-पित्तकारित्वं

)

"अतसी

मधुरा

तिक्ता

स्निग्धा

पाके

कटुर्गुरु

[

]"

Synonyms

मद्यम्,

सुरा,

मदिरा,

वारुणी,

हलिप्रिया,

हाला,

परिश्रुत्,

वरुणात्मजा,

गन्धोत्तमा,

प्रसन्ना,

इरा,

कादम्बरी,

परिश्रुता,

कश्यम्,

मानिका,

कपिशी,

गन्धमादनी,

माधवी,

कत्तोयम्,

मदः,

कापिशायनम्,

मत्ता,

सीता,

चपला,

कामिनी,

प्रिया,

मदगन्धा,

माध्वीकम्,

मधु,

सन्धानम्,

आसवः,

अमृता,

वीरा,

मेधावी,

मदनी,

सुप्रतिभा,

मनोज्ञा,

विधाता,

मोदिनी,

हली,

गुणारिष्टम्,

सरकः,

मधूलिका,

मदोत्कटा,

महानन्दा,

सीधुः,

मैरेयम्,

बलवल्लभा,

कारणम्,

तत्वम्,

मदिष्ठा,

परिप्लुता,

कल्पम्,

स्वादुरसा,

शूण्डा,

हारहूरम्,

मार्द्दीकम्,

मदना,

देवसृष्टा,

कापिशम्,

अब्धिजा

(Noun)

मादकद्रवपदार्थः

-

यस्य

सेवनं

पापं

तथा

निन्दनीयम्

इति

मन्यन्ते।

"सः

प्रतिदिनं

सायङ्काले

मद्यं

पीत्वा

गृहम्

आगच्छति।"

Synonyms

अतसी,

उमा,

चणका,

क्षौमी,

रुद्रपत्नी,

सुवर्चला,

पिछिला,

देवी,

नदगन्धा,

मदोत्कटा,

क्षुमा,

हैमवती,

सुनीला,

नीलपुष्पिका

(Noun)

सस्यविशेषः,

कृष्णपुष्पवान्

क्षुद्रवृक्षः

यस्य

तैलदानि

बीजानि

सन्ति।

"अतस्यः

पक्वेभ्यः

बीजेभ्यः

तैलं

निकृष्यते।"

Kalpadruma Sanskrit

मदोत्कटा,

स्त्रीलिङ्गम्

(

मदेन

मत्ततया

उत्कटः

उद्दप्तोजनः

अस्याः

स्त्रियां

टाप्

)

मदिरा

।इति

राजनिर्घण्टः

(

मदेन

गर्व्वादिना

उत्-कटः

मदोन्मत्ते,

त्रि

)