Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

इन्द्रपुष्पा (indrapuSpA)

 
Shabda Sagara English

इन्द्रपुष्पा

Feminine.

(

-ष्पा

)

A

medicinal

plant

also

अग्निजिह्वा.

Etymology

इन्द्र

and

पुष्पा

a

flower

also

इन्द्रपुष्पिका.

Yates English

इन्द्र-पुष्पा

(

ष्पा

)

3.

Feminine.

A

medical

plant.

Wilson English

इन्द्रपुष्पा

Feminine.

(

-ष्पा

)

A

medicinal

plant

also

अग्निजिह्वा.

Etymology

इन्द्र

and

पुष्पा

a

flower:

also

इन्द्रपुष्पिका.

Monier Williams Cologne English

इन्द्र—पुष्प,

masculine gender.

,

इन्द्र—पुष्पा,

इन्द्र—पुष्पिका,

and

इन्द्र—पुष्पी,

feminine.

the

medicinal

plant

Methonica

Superba,

bhāvaprakāśa

suśruta

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Wordnet Sanskrit

Synonyms

इन्द्रपुष्पा,

इन्द्रपुष्पी,

इन्द्रपुष्पिका,

इन्दुपुष्पिका,

अमूला,

दीप्तः,

वह्निशिखा,

कलिहारी,

मनोजवा,

वह्निवक्त्रा,

पुष्पसौरभा,

विशल्या,

वह्निचक्रा,

हलिनी,

पुषा,

हली,

विद्युज्ज्वाला

(Noun)

भारतस्य

दक्षिणे

वर्धमानः

एकः

क्षुपः

यः

ओषध्यां

प्रयुज्यते।

"इन्द्रपुष्पायाः

पत्राणां

कण्डाना

कषायं

पीनसाय

लाभदायकं

भवति।"

Kalpadruma Sanskrit

इन्द्रपुष्पा,

स्त्रीलिङ्गम्

(

इन्द्रनीलवत्

पुष्पं

यस्याः

)

लाङ्ग-लिकीवृक्षः

इति

रत्नमाला

विषलाङ्गला

इतिख्याता

(

लाङ्गलिकीशब्देऽस्या

विवरणं

ज्ञेयं

)