Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

गन्धमादनी (gandhamAdanI)

 
Monier Williams Cologne English

गन्ध—मादनी

feminine.

equal, equivalent to, the same as, explained by.

°धोत्तमा,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

parasitical

plant,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

kind

of

perfume,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

गन्धमादनी

स्त्रीलिङ्गम्

गन्धः-मादनी

-

"मदिरा,

शराब"

Shabdartha Kaustubha Kannada

गन्धमादनी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಸುರೆ

/ಮದ್ಯ

विस्तारः

"गन्धमादनः

कप्यद्रिभिदोरलिनि

गन्धके

गन्धमादनी

सुरायाम्"

-

हेम०

L R Vaidya English

gaMDa-mAdanI

{%

f.

%}

spirituous

liquor.

Wordnet Sanskrit

Synonyms

मद्यम्,

सुरा,

मदिरा,

वारुणी,

हलिप्रिया,

हाला,

परिश्रुत्,

वरुणात्मजा,

गन्धोत्तमा,

प्रसन्ना,

इरा,

कादम्बरी,

परिश्रुता,

कश्यम्,

मानिका,

कपिशी,

गन्धमादनी,

माधवी,

कत्तोयम्,

मदः,

कापिशायनम्,

मत्ता,

सीता,

चपला,

कामिनी,

प्रिया,

मदगन्धा,

माध्वीकम्,

मधु,

सन्धानम्,

आसवः,

अमृता,

वीरा,

मेधावी,

मदनी,

सुप्रतिभा,

मनोज्ञा,

विधाता,

मोदिनी,

हली,

गुणारिष्टम्,

सरकः,

मधूलिका,

मदोत्कटा,

महानन्दा,

सीधुः,

मैरेयम्,

बलवल्लभा,

कारणम्,

तत्वम्,

मदिष्ठा,

परिप्लुता,

कल्पम्,

स्वादुरसा,

शूण्डा,

हारहूरम्,

मार्द्दीकम्,

मदना,

देवसृष्टा,

कापिशम्,

अब्धिजा

(Noun)

मादकद्रवपदार्थः

-

यस्य

सेवनं

पापं

तथा

निन्दनीयम्

इति

मन्यन्ते।

"सः

प्रतिदिनं

सायङ्काले

मद्यं

पीत्वा

गृहम्

आगच्छति।"

Synonyms

दारुगन्धा,

गन्धबधू,

गन्धमादनी,

तरुणी,

तारा,

भूतमारी,

मङ्गल्या,

कपटिनी,

ग्रहभीतिजित्

(Noun)

चीडवृक्षात्

प्राप्तः

लशः।

"दारुगन्धा

मानवार्थे

उपयुक्ता।"

Kalpadruma Sanskrit

गन्धमादनी,

स्त्रीलिङ्गम्

(

गन्धेन

माद्यतेऽनया

मद्

+णिच्

+

करणे

ल्युट्

ततो

ङीप्

)

मदिरा

इतित्रिकाण्डशेषः

बन्दाकः

चीडानामगन्धद्रव्यम्

।इति

राजनिर्घण्टः

गन्धमादनी,

स्त्रीलिङ्गम्

(

गन्धेन

मादयतीति

मद्

+णिच्

+

णिनिः

)

लाक्षा

पुरानामगन्धद्रव्यम्

।इति

राजनिर्घण्टः

Vachaspatyam Sanskrit

गन्धमादनी

स्त्री

गन्धेन

माद्यतेऽनया

मादि

+

करणे

ल्युट्ङीप्

मदिरायां

त्रिका०

वन्दारौ

चीडानामद्रव्येच

राजनि०