Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

ग्रहभीतिजित् (grahabhItijit)

 
Monier Williams Cologne English

ग्रह—भीति-जित्

masculine gender.

‘conquering

the

fear

of

the

demons’,

nalopākhyāna

of

a

perfume,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Wordnet Sanskrit

Synonyms

दारुगन्धा,

गन्धबधू,

गन्धमादनी,

तरुणी,

तारा,

भूतमारी,

मङ्गल्या,

कपटिनी,

ग्रहभीतिजित्

(Noun)

चीडवृक्षात्

प्राप्तः

लशः।

"दारुगन्धा

मानवार्थे

उपयुक्ता।"

Kalpadruma Sanskrit

ग्रहभीतिजित्,

[

द्

]

पुंलिङ्गम्

(

ग्रहभीतिं

जयतीति

।जि

+

क्विप्

)

चीडानामगन्धद्रव्यम्

इतिराजनिर्घण्टः

Vachaspatyam Sanskrit

ग्रहभीतिजित्

पुंलिङ्गम्

ग्रहभीतिं

जयति

जि--क्विप्

त०

।(

चिडानाम

)

गन्धद्रव्ये

राजनि०