Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

भूतमारी (bhUtamArI)

 
Monier Williams Cologne English

भूत—मारी

feminine.

a

partic.

resin,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Wordnet Sanskrit

Synonyms

दारुगन्धा,

गन्धबधू,

गन्धमादनी,

तरुणी,

तारा,

भूतमारी,

मङ्गल्या,

कपटिनी,

ग्रहभीतिजित्

(Noun)

चीडवृक्षात्

प्राप्तः

लशः।

"दारुगन्धा

मानवार्थे

उपयुक्ता।"

Kalpadruma Sanskrit

भूतमारी,

स्त्रीलिङ्गम्

(

भूतानि

मारयतीति

भूत

+मृ

+

णिच्

+

णिनिः

)

चीडानामगन्धद्रव्यम्

।इति

राजनिर्घण्टः