Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

दारुगन्धा (dArugandhA)

 
Monier Williams Cologne English

दारु—गन्धा

feminine.

a

kind

of

perfume,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Wordnet Sanskrit

Synonyms

दारुगन्धा,

गन्धबधू,

गन्धमादनी,

तरुणी,

तारा,

भूतमारी,

मङ्गल्या,

कपटिनी,

ग्रहभीतिजित्

(Noun)

चीडवृक्षात्

प्राप्तः

लशः।

"दारुगन्धा

मानवार्थे

उपयुक्ता।"

Kalpadruma Sanskrit

दारुगन्धा,

स्त्रीलिङ्गम्

(

दारुणि

गन्धो

यस्याः

)चीडानामगन्धद्रव्यम्

इति

राजनिर्घण्टः

Vachaspatyam Sanskrit

दारुगन्धा

स्त्री

दारुणि

गन्धी

यस्याः

(

चीडा

)

गन्धद्रव्यभेदे

राजनि०