Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

रौहिणेयः (rauhiNeyaH)

 
Apte English

रौहिणेयः

[

rauhiṇēyḥ

],

1

A

calf.

Name.

of

Balarāma

अभिवाद्य

स्थिता

राजन्

रौहिणेयं

महाबलम्

Mahâbhârata (Bombay).

*

9.34.11.

The

planet

Mercury.

The

planet

Saturn.

-यम्

An

emerald.

Apte 1890 English

रौहिणेयः

1

A

calf.

2

N.

of

Balarāma.

3

The

planet

Mercury.

4

The

planet

Saturn.

यं

An

emerald.

Apte Hindi Hindi

रौहिणेयः

पुंलिङ्गम्

-

रोहिणी

+

ढक्

बछड़ा

रौहिणेयः

पुंलिङ्गम्

-

-

बलराम

का

नामांतर

रौहिणेयः

पुंलिङ्गम्

-

-

बुधग्रह

Wordnet Sanskrit

Synonyms

बलदेवः,

बलभद्रः,

संकर्षणः,

हलधरः,

बलः,

मधुप्रियः,

बलरामः,

तालाङ्कः,

प्रलम्बघ्नः,

अच्युताग्रजः,

रेवतीरमणः,

रामः,

कामपालः,

हलायुधः,

नीलाम्बरः,

रौहिणेयः,

तालाङ्कः,

सुषली,

हली,

सङ्कर्षणः,

सीरपाणिः,

कालिन्दीभेदनः,

रुक्मिदर्पः,

हलभृत्,

हालभृत्,

सौनन्दी,

गुप्तवरः,

संवर्तकः,

बली,

मुसली

(Noun)

कृष्णस्य

ज्येष्ठः

भ्राता

यः

रोहिण्याः

पुत्रः

आसीत्।

"बलरामः

शेषनागस्य

अवतारः

अस्ति

इति

मन्यन्ते।"

Synonyms

बुधः,

रौहिणेयः,

रोधनः,

सौम्यः,

सोमभूः,

बोधनः,

तुङ्गः,

एकाङ्गः,

श्यामाङ्गः,

एकदेहः,

प्रहर्षणः,

पञ्चार्चिसः,

सोमजः

(Noun)

सौरमालायां

सूर्यस्य

निकटतमः

खगोलीयपिण्डः।

"शास्त्रज्ञानां

मतानुसारेण

बुधे

जीवनं

सम्भवति।"

Kalpadruma Sanskrit

रौहिणेयः,

पुंलिङ्गम्

(

रोहिण्या

अपत्यमिति

रोहिणी+

“शुभ्रादिभ्यश्च

।”

१२३

इति

ढक्

)बलदेवः

(

यथा,

महाभारते

१९२

१९

।“तत्रोपविष्टं

पृथुदीर्घबाहुंददर्श

कृष्णः

सहरौहिणेयः

)बुधग्रहः

इत्यमरः

(

पुरुषोत्तमस्थतीर्थपञ्च-कांन्यतमः

यथा,

तीर्थतत्त्वे

।“मार्कण्डेये

वटे

कृष्णे

रौहिणेये

महोदधौ

।इन्द्रद्युम्नसरः

स्नात्वा

पुनर्जन्म

विद्यते

)

रौहिणेयः,

त्रि,

(

रोहिण्या

अपत्यमिति

रोहिणी+

ढक्

)

गोवत्सः

इति

मेदिनी

ये,

१२७