Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

हलधरः (haladharaH)

 
Wordnet Sanskrit

Synonyms

बलदेवः,

बलभद्रः,

संकर्षणः,

हलधरः,

बलः,

मधुप्रियः,

बलरामः,

तालाङ्कः,

प्रलम्बघ्नः,

अच्युताग्रजः,

रेवतीरमणः,

रामः,

कामपालः,

हलायुधः,

नीलाम्बरः,

रौहिणेयः,

तालाङ्कः,

सुषली,

हली,

सङ्कर्षणः,

सीरपाणिः,

कालिन्दीभेदनः,

रुक्मिदर्पः,

हलभृत्,

हालभृत्,

सौनन्दी,

गुप्तवरः,

संवर्तकः,

बली,

मुसली

(Noun)

कृष्णस्य

ज्येष्ठः

भ्राता

यः

रोहिण्याः

पुत्रः

आसीत्।

"बलरामः

शेषनागस्य

अवतारः

अस्ति

इति

मन्यन्ते।"

Kalpadruma Sanskrit

हलधरः,

पुंलिङ्गम्

(

धरतीति

धृ

+

अच्

हलस्यधरः

)

बलदेवः

यथा,

--“नीलाम्बरो

हलधरो

हलभृद्धालभृत्

बलः

”इति

शब्दरत्नावली

(

यथा

महाभारते

२२०

।“ततो

हलधरः

क्षीवो

रेवतीसहितः

प्रभुः

।अनुगम्यमानो

गन्धर्व्वैरचरत्तत्र

भारत

!

)हालिकः

यथा,

ज्योतिस्तत्त्वे

।“सालङ्कारो

हलधरः

स्रग्भिश्च

पूजितं

हलम्