Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

दिव्यतेजाः (divyatejAH)

 
Wordnet Sanskrit

Synonyms

ब्राह्मी,

सोमलता,

सरस्वती,

सौम्या,

सुरश्रेष्ठा,

शारदा,

सुवर्चला,

कपोतवगा,

वैधात्री,

दिव्यतेजाः,

महौषधी,

स्वयंभुवी,

सौम्यलता,

सुरेष्टा,

ब्रह्मकन्यका,

मणडूकमाता,

मण्डुकी,

सुरसा,

मेध्या,

वीरा,

भारती,

वरा,

परमेष्ठिनी,

दिव्या,

शारदा

(Noun)

क्षुपविशेषः-यः

भेषजरुपेण

उपयुज्यते

यस्य

गुणाः

वाताम्लपित्तनाशित्वं

तथा

बुद्धिप्रज्ञामेधाकारीत्वम्।

"ब्राह्मी

प्रायः

गङ्गातटे

हरिद्वारनगरस्य

समीपे

दृश्यते।"

Kalpadruma Sanskrit

दिव्यतेजाः,

[

स्

]

स्त्रीलिङ्गम्

(

दिव्यं

स्वर्गीयं

देवतुल्यंतेजो

यस्याः

अस्याः

सेवनेन

दिव्यतेजोवत्तेज-आधायकत्वात्

तथात्वम्

)

ब्राह्मी

इति

राज-निर्घण्टः

(

दिव्यं

तेजोयस्य

अलौकिकतेजस्के,

त्रि

)