Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

स्वादुमांसी (svAdumAMsI)

 
Monier Williams Cologne English

स्वादु—मांसी

feminine.

the

root

Kākolī

(

q.v.

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Wordnet Sanskrit

Synonyms

काकोली,

मधुरा,

काकी,

कालिका,

वायसोली,

क्षीरा,

ध्मांक्षिका,

वीरा,

शुक्ला,

धीरा,

मेदुरा,

ध्मांक्षोली,

स्वादुमांसी,

वयःस्था,

जीवनी,

शुक्लक्षीरा,

पयस्विनी,

पयस्या,

शीतपाकी

(Noun)

शतावर्याः

इव

लताप्रकारः।

"काकोल्याः

मूलं

भेषजरूपेण

उपयुज्यते।"

Kalpadruma Sanskrit

स्वादुमांसी,

स्त्रीलिङ्गम्

(

स्वादु

मांसं

अन्तःशस्यं

यस्याः

।ङीप्

)

काकोली

इति

राजनिर्घण्टः

(

गुणादयोऽस्याः

काकोलीशब्देऽभिहिताः

)

Vachaspatyam Sanskrit

स्वादुमांसी

स्त्री

स्वादु

मांसमिव

फलमस्याः

गौरा०

ङीष्

।कालोल्याम्

राजनि०