Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वायसोली (vAyasolI)

 
Shabda Sagara English

वायसोली

Feminine.

(

-ली

)

A

medicinal

root,

commonly

Kākoli.

Etymology

वायस

a

crow,

उलच्

Affix.

Yates English

वायसो_ली

(

ली

)

3.

Feminine.

A

medicinal

root.

Spoken Sanskrit English

वायसोली

-

vAyasolI

-

Feminine

-

medicinal

root

Wilson English

वायसोली

Feminine.

(

-ली

)

A

medicinal

root,

commonly

Kākoli.

Etymology

वायस

a

crow,

उलच्

Affix.

Monier Williams Cologne English

वायसोलिका

or

वायसो°ली,

feminine.

a

medicinal

root

(

equal, equivalent to, the same as, explained by.

काकोली

),

bhāvaprakāśa

Monier Williams 1872 English

वायसोली

or

वायसोलिका,

f.

a

medicinal

root

(

=

काकोली

).

Wordnet Sanskrit

Synonyms

काकोली,

मधुरा,

काकी,

कालिका,

वायसोली,

क्षीरा,

ध्मांक्षिका,

वीरा,

शुक्ला,

धीरा,

मेदुरा,

ध्मांक्षोली,

स्वादुमांसी,

वयःस्था,

जीवनी,

शुक्लक्षीरा,

पयस्विनी,

पयस्या,

शीतपाकी

(Noun)

शतावर्याः

इव

लताप्रकारः।

"काकोल्याः

मूलं

भेषजरूपेण

उपयुज्यते।"

Amarakosha Sanskrit

वायसोली

स्त्री।

वायसोली

समानार्थकाः

वायसोली,

स्वादुरसा,

वयःस्था

2।4।144।1।1

वायसोली

स्वादुरसा

वयस्थाथ

मकूलकः।

निकुम्भो

दन्तिका

प्रत्यक्श्रेण्युदुम्बरपर्ण्यपि॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

ओषधिः

Kalpadruma Sanskrit

वायसोली,

स्त्रीलिङ्गम्

(

वायसान्

ओलण्डयतीति

ओलडि

उत्क्षेपे

+

“अनेष्वपि

दृश्यते

।”

इतिडः

शकन्ध्वादित्वात्

अस्य

लोपः

)

काकोली

।इत्यमरः

१४४

Vachaspatyam Sanskrit

वायसोली

स्त्री

वायसमोडते

ओड--उत्क्षेपे

अच्

डस्य

लःशक०

गौरा०

ङीष्

काकमाच्याम्

शब्दर०

स्वार्थे

कतत्रैव