Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

क्षीरा (kSIrA)

 
Monier Williams Cologne English

क्षीरा

(

),

feminine.

nalopākhyāna

of

a

plant

(

equal, equivalent to, the same as, explained by.

ककोली

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Shabdartha Kaustubha Kannada

क्षीरा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಬೊಕ್ಕಣಿ

ಗಿಡ

Anekartha-Dvani-Manjari Sanskrit

शुभा

स्त्री

शुभा,

सुधा,

सत्या,

स्नुही,

क्षीरा,

शोभा,

हरीतकी

शुभा

सुधा

शुभा

सत्या

स्नुही

क्षीरा

शुभा

मता

शुभं

श्रेयः

शुभा

शोभा

समाख्याता

हरीतकी

१०२

verse

1.1.1.102

page

0007

Wordnet Sanskrit

Synonyms

काकोली,

मधुरा,

काकी,

कालिका,

वायसोली,

क्षीरा,

ध्मांक्षिका,

वीरा,

शुक्ला,

धीरा,

मेदुरा,

ध्मांक्षोली,

स्वादुमांसी,

वयःस्था,

जीवनी,

शुक्लक्षीरा,

पयस्विनी,

पयस्या,

शीतपाकी

(Noun)

शतावर्याः

इव

लताप्रकारः।

"काकोल्याः

मूलं

भेषजरूपेण

उपयुज्यते।"

Synonyms

क्षीरा,

ककोली

(Noun)

क्षुपविशेषः

"क्षीरायाः

उल्लेखः

कोशे

वर्तते"

Kalpadruma Sanskrit

क्षीरा,

स्त्रीलिङ्गम्

(

क्षीरवर्णोऽस्त्यायाः

इति

“अर्शआदिभ्यो-ऽच्”

१२७

इत्यच्

ततष्टाप्

)

का-कोली

इति

राजनिर्घण्टः

(

काकोलीशब्देऽस्यागुणादयो

ज्ञातव्याः

)

Vachaspatyam Sanskrit

क्षीरा

स्त्री

क्षीरं

तद्वर्ण्णोऽस्त्यस्य

अच्

काकोल्याम्

राजनि०