Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

जीवनी (jIvanI)

 
Monier Williams Cologne English

जी॑वनी

feminine.

nalopākhyāna

of

several

plants

(

जीवन्ती॑,

काकोलि,

दोडी,

मेदा,

महा-मेदा,

यूथी

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

(

confer, compare.

अ॑-

पुरुष-जी॑व्°.

)

Shabdartha Kaustubha Kannada

जीवनी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಸಿಹಿಹಾಲೆ

ಗಿಡ

/ಜೀವಂತೀ

ವೃಕ್ಷ

निष्पत्तिः

जीव

(

प्राणधारणे

)

-

कर०

"ल्युट्"(

३-३-११७

)

।"ङीप्"(

४-१-१५

)

व्युत्पत्तिः

जीवत्यनेन

विस्तारः

"जीवन्ती

जीवनी

जीवा"-

अम०

L R Vaidya English

jIvana

{%

(

I

)

a.

(

f.

नी

)

%}

Enlivening,

giving

life.

Wordnet Sanskrit

Synonyms

काकोली,

मधुरा,

काकी,

कालिका,

वायसोली,

क्षीरा,

ध्मांक्षिका,

वीरा,

शुक्ला,

धीरा,

मेदुरा,

ध्मांक्षोली,

स्वादुमांसी,

वयःस्था,

जीवनी,

शुक्लक्षीरा,

पयस्विनी,

पयस्या,

शीतपाकी

(Noun)

शतावर्याः

इव

लताप्रकारः।

"काकोल्याः

मूलं

भेषजरूपेण

उपयुज्यते।"

Synonyms

मेदा,

मेदोद्भवा,

जीवनी,

श्रेष्ठा,

मणिच्छिद्रा,

विभावरी,

वसा,

स्वल्पपर्णिका,

मेदःसारा,

स्नेहवती,

मेदिनी,

मधुरा,

स्निग्धा,

मेधा,

द्रवा,

साध्वी,

शल्यदा,

बहुरन्ध्रिका,

पुरुषदन्तिका,

जीवनी

(Noun)

औषधिविशेषः।

"मेदा

ज्वरस्य

निवारणार्थम्

उपयुक्ता

भवति।"

Synonyms

जीवन्ती,

जीवनी,

जीवा,

जीवनीया,

मधुस्रवा,

मधुः,

स्रवा,

पयस्विनी,

जीव्या,

जीवदा,

जीवदात्री,

शाकश्रेष्ठा,

जीवभद्रा,

भद्रा,

मङ्गल्या,

क्षुद्रजीवा,

यशस्या,

शृङ्गाटी,

जीवदृष्टा,

काञ्जिका,

शशशिम्बिका,

सुपिङ्गला,

मधुश्वासा,

जीववृषा,

सुखङ्करी,

मृगराटिका,

जीवपत्री,

जीवपुष्पा,

जीवनी

(Noun)

लताविशेषः।

"जीवन्ती

औषधरूपेण

उपयुज्यते।"

Amarakosha Sanskrit

जीवनी

स्त्री।

जीवन्तिका

समानार्थकाः

जीवन्ती,

जीवनी,

जीवा,

जीवनीया,

मधुस्रवा

2।4।142।1।2

जीवन्ती

जीवनी

जीवा

जीवनीया

मधुस्रवा।

कूर्चशीर्षो

मधुरकः

शृङ्गह्रस्वाङ्गजीवकाः॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

ओषधिः

Kalpadruma Sanskrit

जीवनी,

स्त्रीलिङ्गम्

(

जीवत्यनेनेति

जीव

+

करणे

ल्युट्ङीप्

)

जीवन्ती

(

पर्य्याया

यथा,

--“जीवन्ती

जीवनी

जीवा

जीवनीया

मधुस्रवा

।मङ्गल्यनामधेया

शाकश्रेष्ठा

पयस्विनी

”इति

भावप्रकाशस्य

पूर्व्वखण्डे

प्रथमे

भागे

)काकोली

डोडी

मेदा

महामेदा

इतिराजनिर्घण्टः

यूथी

इति

शब्दचन्द्रिका

Vachaspatyam Sanskrit

जीवनी

स्त्री

जीवत्यनेन

जीव--करणे

ल्युट्

ङीष्

का-कोल्यां

डोध्यां

मेदायां

महामेदायां

जोषन्त्याञ्चराजनि०

यूथ्यां

शब्दच०

संज्ञायां

कन्

जीवनिकाहरितक्याम्

राजनि०