Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वयःस्था (vayaHsthA)

 
Monier Williams Cologne English

वयः—स्था

feminine.

a

female

friend

or

companion,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

various

plants,

suśruta

cāṇakya

(

according.

to

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Emblica

Officinalis

Terminalia

Chebula

or

Citrina

Cocculus

Cordifolius

Bombax

Heptaphyllum

equal, equivalent to, the same as, explained by.

अत्यम्ल-पर्णी,

काकोली,

क्षीर-काकोली,

and

ब्राह्मी

)

small

cardamoms,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

वयःस्था

स्त्रीलिङ्गम्

वयस्-स्था

-

"सखी,

सहेली"

Wordnet Sanskrit

Synonyms

काकोली,

मधुरा,

काकी,

कालिका,

वायसोली,

क्षीरा,

ध्मांक्षिका,

वीरा,

शुक्ला,

धीरा,

मेदुरा,

ध्मांक्षोली,

स्वादुमांसी,

वयःस्था,

जीवनी,

शुक्लक्षीरा,

पयस्विनी,

पयस्या,

शीतपाकी

(Noun)

शतावर्याः

इव

लताप्रकारः।

"काकोल्याः

मूलं

भेषजरूपेण

उपयुज्यते।"

Synonyms

आमलकी,

तिष्यफला,

अमृता,

वयस्था,

वयःस्था,

कायस्था,

श्रीफला,

धात्रिका,

शिवा,

शान्ता,

धात्री,

अमृतफला,

वृष्या,

वृत्तफला,

रोचनी,

कर्षफला,

तिष्या

(Noun)

फलवृक्षविशेषः

यस्य

फलानि

औषधरूपेण

उपयुज्यन्ते।

"झञ्जावाते

अस्य

आमलकेः

एका

शाखा

भग्ना।"

Synonyms

शिवा,

हरितकी,

अभया,

अव्यथा,

पथ्या,

वयःस्था,

पूतना,

अमृता,

हैमवती,

चेतकी,

श्रेयसी,

सुधा,

कायस्था,

कन्या,

रसायनफला,

विजया,

जया,

चेतनकी,

रोहिणी,

प्रपथ्या,

जीवप्रिया,

जीवनिका,

भिष्गवरा,

भिषक्प्रिया,

जीवन्ति,

प्राणदा,

जीव्या,

देवी,

दिव्या

(Noun)

हरितकीवृक्षस्य

फलं

यद्

हरितपीतवर्णीयम्

अस्ति।

"शुष्ककासे

शिवा

अतीव

उपयुक्ता

अस्ति।"

Amarakosha Sanskrit

वयःस्था

स्त्री।

आमलकी

समानार्थकाः

तिष्यफला,

आमलकी,

अमृता,

वयःस्था,

धात्री

2।4।58।1।2

अमृता

वयस्था

त्रिलिङ्गस्तु

बिभीतकः॥

नाक्षस्तुषः

कर्षफलो

भूतावासः

कलिद्रुमः।

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

वृक्षः

वयःस्था

स्त्री।

ब्रम्ही

समानार्थकाः

ब्रम्ही,

मत्स्याक्षी,

वयःस्था,

सोमवल्लरी

2।4।137।2।4

स्याद्दक्षगन्धा

छगलान्त्र्यावेगी

वृद्धदारकः।

जुङ्गो

ब्रम्ही

तु

मत्स्याक्षी

वयस्था

सोमवल्लरी॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

लता

वयःस्था

स्त्री।

वायसोली

समानार्थकाः

वायसोली,

स्वादुरसा,

वयःस्था

2।4।144।1।3

वायसोली

स्वादुरसा

वयस्थाथ

मकूलकः।

निकुम्भो

दन्तिका

प्रत्यक्श्रेण्युदुम्बरपर्ण्यपि॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

ओषधिः

Kalpadruma Sanskrit

वय(

यः

)स्था,

स्त्रीलिङ्गम्

(

वयो

यौवनं

तिष्ठत्यनयेति

वयस्+

स्था

+

घञर्थे

कः

निपातनात्

वा

विसर्गस्यलोपः

)

आमलकी

हरीतकी

सोमवल्लरी

।इत्यमरः

१३७

गुडूची

सूक्ष्मैला

।काकोली

आली

इति

मेदिनी

थे,

३२

शाल्मलिः

इति

हेमचन्द्रः

क्षीरकाकोली

।इति

भावप्रकाशः

अत्यम्लपर्णी

(

यथा,

सुश्रुते

उत्तरतन्त्रे

३२

।“वचा

वयस्था

गोलोमी

हरितालं

मनःशिला

।कुष्ठं

सर्ज्जरसश्चैव

तैलार्थे

वर्ग

इष्यते

)मत्स्याक्षी

युवती

इति

राजनिर्घण्टः