Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

प्रमदः (pramadaH)

 
Hindi Hindi

(

बन

)

गर्व

या

अभिमानी

Apte Hindi Hindi

प्रमदः

पुंलिङ्गम्

-

-

"हर्षा,

प्रसन्नता,

खुशी"

प्रमदः

पुंलिङ्गम्

-

-

धतूरे

का

पौधा

Wordnet Sanskrit

Synonyms

प्रसन्नता,

परमानन्दम्,

पुलकितत्वम्,

अत्यानन्दः,

परमहर्षः,

अत्यन्तहर्षः,

हर्षसंमोहः,

आनन्दमोहः,

मोहावस्था,

आनन्दवेशः,

आल्हादनेशः,

हर्षावेशः,

परमसुखम्,

ब्रह्मसुखम्,

ब्रह्मानन्दः,

प्रहर्षः,

प्रमदः,

उन्मदः,

मादः,

हर्षोन्मत्तता,

हर्षोन्मादः,

रोमहर्षः

(Noun)

प्रसन्नस्य

भावः।

"रामस्य

मुखे

प्रसन्नता

दृश्यते।"

Kalpadruma Sanskrit

प्रमदः,

पुंलिङ्गम्

(

प्र

+

मद्

+

“प्रमदसंमदौ

हर्षे

।”३

६८

इति

अप्

)

हर्षः

इत्यमरः

।१

२४

(

यथा,

कथासरित्सागरे

१६२

।“तच्छ्रुत्या

मम

राज्ञश्च

विषादप्रमदौ

द्वयोः

।अभूतां

मेघमालोक्य

हंसचातकयोरिव

”प्रमाद्यत्यनेनेति

प्र

+

मद्

+

करणे

अप्

)धुस्तूरफलम्

इति

शब्दचन्द्रिका

(

दानव-विशेषः

यथा,

हरिवंशे

८७

।“प्रमदो

मयः

कुपयो

हयग्रीवश्च

वोर्य्यवान्

”वशिष्ठतनयानामन्यतमः

तु

उत्तममन्वन्तरेसप्तर्षिप्रभेदः

यथा,

भागवते

२४

।“वसिष्ठतनयाः

सप्त

ऋषयः

प्रमदादयः

।सत्या

वेदश्रुता

भद्रा

देवा

इन्द्रस्तु

सत्यजित्

)प्रमाद्यतीति

प्र

+

मद्

+

कर्त्तरि

अच्

यद्वाप्रकर्षेण

मदोऽस्य

)

मत्ते,

त्रि

इति

मेदिनी

।दे,

७५

(

यथा,

रवौ

१९

३७

।“प्राविपि

प्रमदवर्हिणेष्वभूत्कृत्रिमाद्रिषु

विहारविभ्रमः

)

KridantaRupaMala Sanskrit

1

{@“मदी

हर्षग्लेपनयोः”@}

2

शमादिः,

घटादिश्च।

‘ग्लेपनम्

=

दैन्यम्’

इति

मा।

धा।

वृत्तिः।

‘ग्लपने’

इति

क्षीरतरङ्गिण्यां

पाठः।

‘स्तुत्यादौ

मन्दते,

हर्षे

माद्येत्,

मादयते

णिचि।।’

3

इति

देवः।

4

मादकः-दिका,

5,

मादकः

6

इत्यादिषु

मित्त्वं

नेति

ज्ञेयम्।

]

]

मदकः-निमादकः-मादकः-दिका,

मिमदिषकः-षिका,

मामदकः-दिका

मदिता-त्री,

मदयिता-त्री,

मिमदिषिता-त्री,

मामदिता-त्री

7

माद्यन्-न्ती,

मदयन्-न्ती,

मिमदिषन्-न्ती

--

मदिष्यन्-न्ती-ती,

मदयिष्यन्-न्ती-ती,

मिमदिषिष्यन्-न्ती-ती

--

--

मदयमानः,

मदयिष्यमाणः,

--मामद्यमानः,

मामदिष्यमाणः

सुमत्-सुमद्-सुमदौ-सुमदः

--

--

--

8

मत्तम्-मत्तः-मत्तवान्,

मदितः,

मिमदिषितः,

मामदितः-तवान्

मदः,

9

प्रमद्वरः,

10

प्रमादी,

11

इरम्मदः

12,

13

उन्मदिष्णुः

14,

मदः,

15

मदनः,

मिमदिषुः,

मामदः

मदितव्यम्,

मदयितव्यम्,

मिमदिषितव्यम्,

मामदितव्यम्

16

मदनीयम्,

मदनीयम्,

मिमदिषणीयम्,

मामदनीयम्

माद्यम्-

17

मद्यम्,

मद्यम्,

मिमदिष्यम्,

मामद्यम्

ईषन्मदः-दुर्मदः-सुमदः

--

--

--

मद्यमानः,

मद्यमानः,

मिमदिष्यमाणः,

मामद्यमानः

मादः,

18

विद्यामदः-धनमदः,

कुलमदः,

19

20

प्रमदः,

21

सम्मदः,

प्रमादः-सम्मादः-उन्मादः-विमादः,

मदः,

मिमदिषः,

मामदः

मदितुम्,

मदयितुम्,

मिमदिषितुम्,

मामदितुम्

मत्तिः,

मदना,

मिमदिषा,

मामदा

मदनम्,

मदनम्,

मिमदिषणम्,

मामदनम्

मदित्वा,

22

मदयित्वा,

मिमदिषित्वा,

मामदित्वा

प्रमद्य,

प्रमदय्य,

प्रमिमदिष्य,

प्रमामद्य

मादम्

२,

मदित्वा

२,

23

मादम्

-मदम्

२,

24

मदयित्वा

२,

मिमदिषम्

२,

मिमदिषित्वा

२,

मामदम्

मामदित्वा

25

इति

ण्यन्तात्

इत्नुच्प्रत्यये

रूपमेवम्।

मदयित्नुः

=

मदिरा।

]

]

मदयित्नुः,

26

इत्यादिना

किरच्प्रत्यये

रूपमेवम्।

माद्यन्तेऽ-

नयेति

मदिरा

=

सुरा।

]

]

मदिरा,

27

मत्सरः,

28

मत्स्यः-मत्सी।

29

प्रासङ्गिक्यः

01

(

१२१६

)

02

(

४-दिवादिः-[

८१५

]

१२०८।

अक।

सेट्।

पर।

)

03

(

श्लो।

११२

)

04

[

पृष्ठम्०९९६+

२८

]

05

[

[

१।

‘घटादयो

मितः’

(

ग।

सू।

भ्वादौ

)

इति

मित्त्वात्

‘मितां

ह्रस्वः’

(

६-४-९२

)

इति

णौ

उपधाया

ह्रस्वो

भवति।

एवं

ण्यन्ते

सर्वत्र

ज्ञेयम्।

‘मदी

हर्षे’

इति

दिवादिषु

पठितस्यैव

धातोर्मित्त्वार्थं

घटादिषु

(

भ्वादौ

)

अनुवादः।

तेन

हर्षग्लेपन-

रूपार्थविशेष

एव

घटादिपाठात्

मित्त्वेन

मदकः

इत्यादीनि

ण्यन्ते

रूपाणीति

ज्ञेयम्।

अन्यत्रार्थेषु

निमादकः

[

=

अक्षरव्यञ्जनानां

स्पष्टमुच्चारयिता

]

06

[

=

चित्तविकारोत्पादयिता

]

07

[

[

२।

श्यनि,

‘शमामष्टानाम्--’

(

७-३-७४

)

इति

दीर्घे

रूपमेवम्।

]

]

08

[

[

३।

‘श्वीदितो

निष्ठायाम्’

(

७-२-१४

)

इति

निष्ठायामिण्निषेधे

‘न

ध्याख्यापॄमूर्च्छि-

मदाम्’

(

८-२-५७

)

इति

निष्ठानत्वनिषेधे

रूपमेवम्।

]

]

09

[

[

४।

‘स्थेशभास-’

(

३-२-१७५

)

इत्यत्र

“प्रमद्वरोऽपि

इति

केचित्।”

इति

प्रक्रियाकौमुदी।

]

]

10

[

[

५।

‘शमित्यष्टाभ्यः--’

(

३-२-१४१

)

इति

ताच्छील्ये

घिनुण्प्रत्यये

रूपमेवम्।

]

]

11

[

[

६।

इरया

माद्यतीति

इरम्मदः

=

मेघज्योतिः।

इरा

=

उदकम्।

‘उग्रम्पश्येरम्मद-

पाणिन्धमाश्च’

(

३-२-३७

)

इति

कर्तरि

तृजाद्यपवादतया

खश्

निपात्यते।

निपातना-

देव

श्यन्

न।

‘इरया

=

वारिणा

माद्यन्

वैद्युताग्निरिरम्मदः।’

इति

प्र।

सर्वस्वे।

]

]

12

[

[

आ।

‘इरम्मदं

ज्योतिरमुञ्चदब्भ्रं

शनैश्शनैः

प्रावृषिकं

ररास।।’

वा।

वि।

३।

६।

]

]

13

[

[

७।

‘अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मद--’

(

३-२-१३६

)

इत्यादिना

तच्छीलादिषु

कर्तृषु

इष्णुच्प्रत्ययः।

]

]

14

[

[

B।

‘व्यालद्विपा

यन्तृभिरुन्मदिष्णवः

कथंचिदारादपथेन

निन्यिरे।।’

शि।

व।

१२।

२८।

]

]

15

[

[

८।

ण्यन्तात्

‘नन्दिग्रहि--’

(

३-१-१३४

)

इति

नन्द्यादित्वात्

कर्तरि

ल्युप्रत्यये

रूपमेवम्।

मदयतीति

मदनः।

]

]

16

[

पृष्ठम्०९९७+

३२

]

17

[

[

१।

“मदसाधनम्--मद्यम्।

बाहुलकात्

करणे

यत्।”

इति

प्र।

सर्वस्वे।

]

]

18

[

[

२।

‘मदोऽनुपसर्गे’

(

३-३-६७

)

इति

अनुपसर्गेऽप्प्रत्ययः।

घञोऽपवादः।

कुलमदः,

धनमदः,

इत्यादिषु

चैवं

ज्ञेयम्।

]

]

19

[

कन्यानाम्

]

20

[

[

३।

‘प्रमदसम्मदौ

हर्षे’

(

३-३-६८

)

इति

हर्षेऽभिधेये

एतौ

शब्दौ

निपात्येते।

हर्षादन्यत्र,

उपसर्गे

प्रमादः,

संमादः

इत्यादिषु

घञ्

इति

ज्ञेयम्।

‘सध

माद-

स्थयोश्छन्दसि’

(

६-३-९६

)

इत्यत्र

माद

इति

निर्देशबलात्

केवलादप्यस्माद्-

धातोर्घञ्

भवतीति

ज्ञेयम्।

]

]

21

[

कोकिलानाम्

]

22

[

[

आ।

‘कपितोयनिधीन्

प्लवङ्गमेन्दुर्मदयित्वा

मधुरेण

दर्शनेन।’

भ।

का।

१०।

२८।

]

]

23

[

[

४।

घटादिषु

पाठसामर्थ्यात्

‘चिण्णमुलोः--’

(

६-४-९३

)

इति

णौ

परतः

दीर्घो

विकल्पेन

भवति।

तेन

रूपद्वयं

ज्ञेयम्।

]

]

24

[

[

आ।

‘कपितोयनिधीन्

प्लवङ्गमेन्दुर्मदयित्वा

मधुरेण

दर्शनेन।’

भ।

का।

१०।

२८।

]

]

25

[

[

५।

‘स्तनिहृषिपुषिगदिमदि--’

[

द।

उ।

१-१४०

]

26

[

[

६।

‘इषिमदि--’

[

द।

उ।

८-२६

]

27

[

[

७।

‘कृधूमदिभ्यः

कित्’

(

द।

उ।

८-५३

)

इति

सरन्प्रत्ययः,

तस्य

कित्त्वम्।

माद्यत्यसौ

परव्यसनैरिति

मत्सरः

=

ईर्ष्या।

]

]

28

[

[

८।

‘ऋतन्यञ्चि--’

(

द।

उ।

१०-१२

)

इत्यादिना

स्यन्प्रत्यये

रूपमेवम्।

माद्यत्युदकं

प्राप्य

इति

मत्स्यः।

स्त्रियाम्

गौरादिपाठात्

(

४-१-४१

)

ङीष्।

‘मत्स्यस्य

ङ्याम्--’

(

वा।

६-४-१४९

)

इति

यकारलोपः।

]

]

29

[

पृष्ठम्०९९८+

२७

]