Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अङ्गजः (aGgajaH)

 
Apte Hindi Hindi

अङ्गजः

पुंलिङ्गम्

अङ्ग-जः

-

पुत्र

अङ्गजः

पुंलिङ्गम्

अङ्ग-जः

-

शरीर

के

बाल

अङ्गजः

पुंलिङ्गम्

अङ्ग-जः

-

"प्रेम,

काम,

प्रेमावेश"

अङ्गजः

पुंलिङ्गम्

अङ्ग-जः

-

"शराबखोरी,

मस्ती"

अङ्गजः

पुंलिङ्गम्

अङ्ग-जः

-

एक

रोग

Wordnet Sanskrit

Synonyms

क्षीबता,

अङ्गजः

(Noun)

मदस्य

संकोचकाले

उद्भूयमाना

क्लान्तिः।

"क्षीबतायाः

कारणात्

सः

उत्थितुम्

असमर्थः।"

Synonyms

मत्तता,

मदः,

क्षीयता,

उन्मादः,

पानदोषः,

मादः,

अङ्गजः

(Noun)

मद्यविजयादीनां

मादकानां

पदार्थानां

सेवनेन

जायमाना

मानसिकी

अवस्था।

"मद्यसेवनेन

मत्ततां

प्राप्तः

आरक्षकः

निरपराधिनं

रविम्

अताडयत्।"

Synonyms

अङ्गजः

(Adjective)

यः

अङ्गात्

उत्पद्यते।

"घर्मकेशादयः

अङ्गजाः

सन्ति।"

Synonyms

पुत्रः,

पुत्रकः,

सुतः,

सूनु,

तनयः,

नन्दनः,

आत्मजः,

स्वजः,

आत्मसम्भवः,

अङ्गजः,

शरीरजः,

तनुजः,

तनूजः,

तनूजनिः,

प्रसूतः,

दारकः,

कुमारः,

उद्वहः

(Noun)

मनुष्याणां

पुमान्

अपत्यम्।

"लालयेत्

पञ्चवर्षाणि

दश

वर्षाणि

ताडयेत्

प्राप्ते

तु

षोडशे

वर्षे

पुत्रं

मित्रवदाचरेत्।"

Kalpadruma Sanskrit

अङ्गजः,

पुंलिङ्गम्

पुत्त्रः

केशः

कामः

मदः

इतिविश्वमेदिन्यौ

मदस्थाने

गदः

इति

काचि-न्मेदिनी

(

स्त्रीणां

यौवने

सात्त्विकभावविशेषः

।यथा

साहित्यदर्पणे,

--“यौवने

सत्त्वजास्तासामष्टाविंशतिसंख्यकाः

।अलङ्कारास्तत्र

भावहावहेलास्त्रयोऽङ्गजाः