Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

दानम् (dAnam)

 
Apte English

दानम्

[

dānam

],

[

दा-ल्युट्

]

Giving,

granting,

teaching,

Et cætera.

(

in

general

)

giving

in

marriage

(

Compare.

कन्यादान

).

Delivering,

handing

over.

A

gift,

donation,

present

Manusmṛiti.

2.158

दातव्यमिति

यद्दान

दीयते$नुपकारिणे

Bhagavadgîtâ (Bombay).

17.2

Yâjñavalkya (Mr. Mandlik's Edition).

3.274.

Liberality,

charity,

giving

away

as

charity,

munificence

Raghuvamsa (Bombay).

1.69

दानं

भोगो

नाशस्तिस्रो

गतयो

भवन्ति

वित्तस्य

Bhartṛihari's three Satakas (the figures 1., 2., 3. after Bh. denoting Sṛingâraº, Nîtiº, and Vâirâgyaº).

2.43

दानं

हि

उत्सर्गपूर्वकः

परस्य

स्वत्वसम्बन्धः

ŚB.

on

MS.*

4.1.3

ननु

दानमित्युच्यते

स्वत्वनिवृत्तिः

परस्वत्वा-

पादनम्

ŚB.

on

MS.*

6.7.1.

Ichor

or

the

uicej

that

exudes

from

the

temples

of

an

elephant

in

rut

दानतोयेन

विषाणि

नागः

Sisupâlavadha.

4.63

Kirâtârjunîya.

5.9

Vikramorvasîyam (Bombay).

4.25

Panchatantra (Bombay).

2.75

(

where

the

word

has

sense

4

also

)

Raghuvamsa (Bombay).

2.7

4.45

5.43.

Bribery,

as

one

of

the

four

Upāyas

or

expedients

of

overcoming

one's

enemy

see

उपाय.

Cutting,

dividing.

Purification,

cleaning.

Protection.

Pasture.

Adding

addition.

-नः

Vedic.

Distribution

(

of

food

),

meal,

especially

a

sacrificial

meal.

Part,

possession,

share.

A

distributor.

Compound.

-काम

Adjective.

liberal.

-कुल्या

the

flow

of

rut

from

an

elephant's

temples.

-तोयम्

दानवारि

quod vide, which see.

-धर्मः

alms-giving,

charity.

पतिः

an

exceedingly

liberal

man.

Akrūra,

a

friend

of

Kṛiṣṇa

Bhágavata (Bombay).

1.36.29.

-पत्रम्

a

deed

of

gifts.

-पात्रम्

'a

worthy

recipient',

a

Brāhmaṇa

fit

to

receive

gifts.

-पारमिता

perfection

of

liberality.

-प्राति-

भाव्यम्

security

for

payment

of

a

debt.

-भिन्न

Adjective.

made

hostile

by

bribes

लुब्धानुजीविकैरेष

दानभिन्नैर्निहन्यते

Hitopadesa (Nirṇaya Ságara Edition).

4.39.-वज्रः

an

epithet

of

the

Vaiśyas

or

men

of

the

third

tribe

वैश्या

वै

दानवज्राश्च

Mahâbhârata (Bombay).

*

1.17.52.

-वर्षिन्

an

elephant

in

rut,

infatuated

elephant

दानवर्षी

कृताशंसो

नागराज

इवाबभौ

Kirâtârjunîya.

15.45.

-वार्

Neuter.

libation

of

water.

-वारि

Neuter.

,

ichor

flowing

from

the

temples

of

elephants.

वीरः

a

very

liberal

man.

(

In

Rhetoric.

)

the

sentiment

of

heroism

arising

out

of

liberality,

the

sentiment

of

chivalrous

liberality,

Exempli gratia, for example.

Paraśurāma

who

gave

away

the

earth

with

its

seven

continents

Compare.

the

instance

given

in

R.

G.

under

दानवीरः:

कियदिदमधिकं

मे

यद्

द्विजायार्थयित्रे

कवचमरमणीयं

कुण्डलं

चार्पयामि

अकरुणमवकृत्य

द्राक्कृ-

पाणेन

निर्यद्

बहलरुधिरधारं

मौलिमावेदयामि

-व्यत्यासः

giving

to

a

wrong

person.

-शाला

hall

for

almsgiving.

-शील,

-शूर,

-शौण्ड

Adjective.

exceedingly

liberal

or

munificent

निर्गुणो$पि

विमुखो

भूपतेर्दानशौण्डमनसः

पुरो$भवत्

Sisupâlavadha.

14.46.

Apte Hindi Hindi

दानम्

नपुंलिङ्गम्

-

दा

+

ल्युट्

"देना,

स्वीकार

करना,

अध्यापन"

दानम्

नपुंलिङ्गम्

-

दा

+

ल्युट्

"सौंपना,

समर्पण

करना"

दानम्

नपुंलिङ्गम्

-

दा

+

ल्युट्

"उपहार,

दान,

पुरस्कार"

दानम्

नपुंलिङ्गम्

-

दा

+

ल्युट्

"उदारता,

धर्मार्थ,

धर्मार्थ

पुरस्कार,

दानशीलता"

दानम्

नपुंलिङ्गम्

-

दा

+

ल्युट्

"मदमत्त

हाथी

के

मस्तक

से

चूने

वाला

रस,

मद"

दानम्

नपुंलिङ्गम्

-

दा

+

ल्युट्

"रिश्वत,

घूस,

अपने

शत्रु

के

ऊपर

विजय

प्राप्त

करने

के

चार

उपायों

में

से

एक"

दानम्

नपुंलिङ्गम्

-

दा

+

ल्युट्

"काटना,

बाँटना"

दानम्

नपुंलिङ्गम्

-

दा

+

ल्युट्

"पवित्रीकरण,

स्वच्छ

करना"

दानम्

नपुंलिङ्गम्

-

दा

+

ल्युट्

रक्षा

दानम्

नपुंलिङ्गम्

-

दा

+

ल्युट्

"आसन,

अङ्गस्थिति"

दानम्

नपुंलिङ्गम्

-

दा+ल्युट्

देना

दानम्

नपुंलिङ्गम्

-

दा+ल्युट्

सौंपना

दानम्

नपुंलिङ्गम्

-

दा+ल्युट्

उपहार

दानम्

नपुंलिङ्गम्

-

दा+ल्युट्

दान

दानम्

नपुंलिङ्गम्

-

दा+ल्युट्

हाथी

के

गंडस्थल

से

बहने

वाला

रस

Wordnet Sanskrit

Synonyms

मदः,

दानम्

(Noun)

हस्तिगण्डजलम्।

"हस्तिनः

अस्य

गण्डस्थलात्

मदः

निर्गच्छति।"

Synonyms

प्रदानम्,

दानम्

(Noun)

अपप्रदानग्रहणस्य

क्रिया।

"प्रदानेन

अन्यायं

वर्धते।"

Synonyms

दानम्,

उत्सर्जनम्,

उपसत्तिः,

उपसदः,

अनुप्रदानम्,

इज्यः,

उत्सर्गः,

अंहितिः,

उपहारकम्,

उपायनम्,

अंहतिः

(Noun)

केनचित्

दत्तम्

वा

कस्मादपि

प्राप्तं

वस्तु।

"जीवनम्

ईश्वरात्

प्राप्तं

दानम्

इति

जनाः

मन्यन्ते।"

Synonyms

वितरणम्,

विनियोगः,

दानम्

(Noun)

जनेभ्यः

वस्तूनां

प्रदानस्य

क्रिया।

"धनिकः

निर्धनेषु

वस्त्राणां

वितरणस्य

अनन्तरं

अन्नं

वितरति।"

Synonyms

दानम्

(Noun)

दीयमानं

वस्तु।

"पण्डितः

दाने

एकां

गावं

तथा

कानिचन

आभूषणानि

प्राप्तवान्।"

Synonyms

दानम्

(Noun)

धर्मार्थे

श्रद्धया

दत्तं

धनम्।

"उचिते

काले

दत्तं

दानं

फलदायकं

भवति।"

Synonyms

शिक्षणम्,

अध्यापनम्,

दानम्

(Noun)

शिक्षाप्रदानस्य

कार्यम्।

"अस्मिन्

विद्यालये

जुलैमासस्य

प्रथमदिनात्

शिक्षणम्

आरभ्यते।"

Synonyms

वितरणम्,

दानम्,

प्रदानम्,

सम्प्रदानम्

(Noun)

कस्मै

अपि

किमपि

प्रदाय

तद्वस्तुनि

तस्य

स्वत्वोत्पत्त्यनुकूला

क्रिया।

"प्रमुखः

अतिथिः

बालकेभ्यः

पुरस्काराणां

वितरणं

करोति।"

Tamil Tamil

தா3னம்

:

கொடுத்தல்,

சமர்பித்தல்,

ஒப்படைத்தல்,

உதவி,

தானம்,

ரக்ஷணை,

காத்தல்

.

Purana English

दानम्

/

DĀNAM.

Gift.

In

ancient

india

a

spiritual

significance

was

attached

to

dānam.

(

offering

of

a

free

gift

).

One

who

gave

water

was

said

to

achieve

contentment

one

who

gave

food,

eternal

happiness

one

who

gave

land,

government

of

the

country

one

who

gave

gold

would

attain

longevity

one

who

gave

a

house

would

get

domestic

felicity

one

who

gave

silver

would

get

physical

beauty

one

who

gave

clothes

would

reach

candraloka

one

who

gave

a

horse

would

attain

the

world

of

the

aśvinīdevas

one

who

gave

bulls

would

get

prosperity

one

who

gave

cows

would

reach

sūryaloka

according

to

manusmṛti.Vāridastṛptimāpnoti

Sukhamakṣayyamannadaḥ

Tilapradaḥ

prajāmiṣṭāṁ

Dīpadaścakṣuruttamam

।।

Bhūmido

Bhūmimāpnoti

Dīrghamāyur

hiraṇyadaḥ

Gṛhadogryāṇi

veśmāni

Rūpyado

rūpamuttamam

।।

VāsodaścandrasālokyaMaśvisālokyamaśvadaḥ

Anaḍuddaḥ

Śriyampuṣṭām

Godo

bradhnasya

viṣṭapam

।।

(

manusmṛti,

Chapter

4

).

According

to

manu,

the

Ācārya,

the

rewards

obtained

by

offering

the

following

articles

as

“Dānam”

are

as

follows:--Articles

offered

as

dānam

Reward

obtained

by

dātā

(

giver

).Vehicle--bed

Virtuous

wife.Refuge

(

shelter

)

Prosperity.Corn

Eternal

happiness.Brahmajñāna

Brahmasāyujya.

(

See

also

nakṣatrayoga

and

merudāna

).

KridantaRupaMala Sanskrit

1

{@“डु

दाञ्

दाने”@}

2

‘दाञो

दत्ते

ददातीति,

दाणो

यच्छति,

दो

द्यति।

दाति

दायति

दाप्दैपोः,

दयते

रक्षणे

ङितः।।’

3

इति

देवः।

4

दायकः-यिका,

5

दापकः-पिका,

6

दित्सकः-त्सिका,

7

देदीयकः-यिका

दाता-त्री,

दापयिता-त्री,

दित्सिता-त्री,

देदीयिता-त्री

8

9

ददत्-

10

ददतौ-ददतः,

11

व्याददत्,

12

आददत्,

13

14

व्याददत्,

दापयन्-न्ती,

दित्सन्-न्ती

--

--

दास्यन्-न्ती-ती,

दापयिष्यन्-न्ती-ती,

दित्सिष्यन्-ती

--

ददानः,

15

16

आददानः,

17

18

व्याददानः,

दापयमानः,

दित्समानः,

19

20

आदित्समानः,

देदीयमानः

दास्यमानः,

आदास्यमानः,

दापयिष्यमाणः,

दित्सिष्यमाणः,

देदीयिष्यमाणः

प्रदाः-प्रदौ-प्रदाः

--

--

21

दत्तम्-दत्तः-दत्तवान्,

22

मनसादत्ता,

23

प्रत्तम्-

24

नीत्तम्-सूत्तम्-

25

मरुत्तः,

26

अवदत्तम्-विदत्तम्-प्रदत्तम्-सुदत्तम्-अनुदत्तम्-निदत्तम्,

अवत्तम्-अनूत्तम्,

दापितः,

27

दित्सितः,

देदीयितः-तवान्

28

29

प्रदः,

30

ददः-

31

दायः,

32

गोदः,

33

34

दायादः,

35

कम्बल-

प्रदः,

36

उपदाः,

37

सुदामा-सुदीवा-गोदावरी,

38

ग्रामदायी,

39

शापदायी,

40

साधुदायी,

41

कर्णदायी,

42

विद्यादायी,

43

ददिवान्,

44

दाता,

45

दारुः,

46

ददिः

47,

48

दायको

49,

50

अश्वदायः,

51

दानीयः

52,

53

54

दाता,

55

अवश्यंदायी-शतंदायी,

56

देवदत्तः,

57

आदिः,

58

अन्तर्दिः,

दापः,

दित्सुः,

59

देद्यः

दातव्यम्,

दापयितव्यम्,

दित्सितव्यम्,

देदीयितव्यम्

दानीयम्,

दापनीयम्,

दित्सनीयम्,

देदीयनीयम्

60

देयम्,

दाप्यम्,

दित्स्यम्,

देदीय्यम्

61

ईषद्दानः-दुर्दानः-सुदानः

दीयमानः,

दाप्यमानः,

दित्स्यमानः,

देदीय्यमानः

दायः,

दापः,

दित्सः,

देदीयः

दातुम्,

दापयितुम्,

दित्सितुम्,

देदीयितुम्

दत्तिः,

62

उपदा,

दापना,

63

दित्सा,

देदीया

दानम्,

64

दत्त्रिमम्

65,

दापनम्,

दित्सनम्,

देदीयनम्

दत्त्वा,

दापयित्वा,

दित्सित्वा,

देदीयित्वा

66

प्रणिदाय,

प्रदाप्य,

प्रदित्स्य,

प्रदेदीय्य

67

दायम्

२,

दत्त्वा

२,

दापम्

२,

दापयित्वा

२,

दित्सम्

२,

दित्सित्वा

२,

देदीयम्

देदीयित्या

68

इति

नुप्रत्ययः।

दानुः

=

दक्षिणार्थ

धनम्।

]

]

दानुः,

69

इति

चेष्णकूप्रत्ययः।

ददातीति

देष्णः

=

दानशीलः।

माधवधातुवृत्तौ

तु

देष्णुः

इति

रूपमौणादिकं

साधितम्।

]

]

देष्णः।

प्रासङ्गिक्यः

01

(

८३०

)

02

(

३-जुहोत्यादिः-१०९१।

सक।

अनि।

उभ।

)

03

(

श्लो।

)

04

[

[

३।

‘आतो

युक्

चिण्कृतोः’

(

७-३-३३

)

इति

युगागमः।

एवं

घञादिष्वपि

ज्ञेयम्।

]

]

05

[

[

४।

‘अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां

पुग्

णौ’

(

७-३-३६

)

इति

ण्यन्ते

सर्वत्र

पुगागमः।

]

]

06

[

[

५।

‘दाधा

ध्वदाप्’

(

१-२-२०

)

इति

घुसंज्ञायाम्,

‘सनि

मीमाघु--’

(

७-४-५४

)

इति

सन्नन्ते

इस्।

‘सः

स्यार्धधातुके’

(

७-४-४९

)

इति

तकारे,

‘अत्र

लोपो-

ऽभ्यासस्य’

(

७-४-५८

)

इत्यभ्यासलोपः।

एवं

सन्नन्ते

सर्वत्र

ज्ञेयम्।

]

]

07

[

[

६।

‘घुमास्था--’

(

६-४-६६

)

इत्यादिना

ईत्वम्।

द्वित्वादिकम्।

‘गुणो

यङ्लुकोः’

(

७-४-८२

)

इति

अभ्यासे

गुणो

भवति।

एवं

यङन्ते

सर्वत्र

ज्ञेयम्।

]

]

08

[

पृष्ठम्०७३२+

३०

]

09

[

[

१।

शतरि,

‘जुहोत्यादिभ्यः

श्लुः’

(

२-४-७५

)

इति

शपः

श्लौ,

‘श्लौ’

(

६-१-१०

)

इति

द्वित्वे,

उत्तरखण्डे,

‘श्नाभ्यस्तयोरातः’

(

६-४-११२

)

इत्याकारलोपे,

‘नाभ्यस्ता-

च्छतुः’

(

७-१-७८

)

इति

नुम्निषेधः।

‘अनास्यविहरणे’

(

१-३-२०

)

इति

पर्युदासात्

‘आस्यं,

व्याददत्’

इत्यत्र

शतैव।

एवं

आङो

ङिद्विशिष्टस्य

ग्रहणात्

भिक्षामाददत्

इत्यत्रापि

शतैव।

]

]

10

[

[

आ।

‘अमेयधामा

जहेऽघहानिं

ददज्जनेभ्यो

मुदमादधानः।।’

धा।

का।

२-५४।

]

]

11

[

आस्यं

]

12

[

भिक्षां

]

13

[

विपादिकां

]

14

[

[

२।

‘आस्यविहरणसमानक्रियादपि

प्रतिषेधो

वक्तव्यः’

(

काशिका।

१-३-२०

)

इति

वचनात्

विपादिकां

व्याददत्

इत्यत्र

शतैव।

]

]

15

[

विद्यां

]

16

[

[

३।

‘आङो

दोऽनास्यविहरणे’

(

१-३-२०

)

इति

परगामिनि

क्रियाफलेऽपि

शानच्।

]

]

17

[

पिपीलिका

पतङ्गस्य

मुखं

]

18

[

[

४।

‘स्वाङ्गकर्मकाच्चेति

वक्तव्यम्’

(

वा।

१-३-२०

)

इति

शानच्।

]

]

19

[

विद्यां

]

20

[

[

५।

‘पूर्ववत्

सनः’

(

१-३-६२

)

इति

सन्नन्तादाङ्पूर्वकात्

शानच्।

]

]

21

[

[

६।

‘दो

दद्घोः’

(

७-४-४६

)

इति

तादौ

किति

प्रत्यये

परतः

‘दथ्’

इत्यादेशः।

थकारस्य

चर्त्वेन

तकारः।

तथा

चोक्तम्--

‘तान्ते

दोषो

दीर्घत्वं

स्यात्,

दान्ते

दोषो

निष्ठानत्वम्।

धान्ते

दोषो

धत्वप्राप्तिः,

निर्दोषत्वात्

थान्तो

ग्राह्यः।।’

(

भाष्यम्--७-४-४६

)

इति।

एवं

क्तिन्प्रभृतिष्वपि

ज्ञेयम्।

]

]

22

[

[

७।

‘मनसः

संज्ञायाम्’

(

६-३-४

)

तृतीयाया

अलुक्।

]

]

23

[

[

८।

निष्ठायाम्

‘अच

उपसर्गात्

तः’

(

७-४-४७

)

इति

धातोस्तकारे

रूपमेवम्।

]

]

24

[

[

९।

‘दस्ति’

(

६-३-१२४

)

इत्यनेनात्र

निष्ठायां

तकारादेशे

इगन्तस्योपसर्गस्य

दीर्घः।

]

]

25

[

[

१०।

‘मरुत

उपसंख्यानम्’

(

वा।

१-४-५९

)

इति

मरुच्छब्दस्योपसर्गसंज्ञायाः

विधा-

नसामर्थ्यात्,

अनजन्तत्वेऽपि

‘अच

उपसर्गात्

तः’

(

७-४-४७

)

इति

तकारादेशः।

]

]

26

[

[

११।

‘अवदत्तं

विदत्तं

प्रदत्तं

चादिकर्मणि।

सुदत्तमनुदत्तं

निदत्तमिति

चेष्यते।।’

(

भाष्यम्

७-४-४६

)

इति

भाष्येष्ट्या

धातोस्तकारादेशः।

अत्र

चकारस्य

समुच्चयार्थकत्वात्

अवत्तम्

इत्यादयोऽपि

यथासम्भवं

साधवः।

]

]

27

[

[

B।

‘अन्वेषयन्

दित्सितदक्षिणोऽहमाचार्यसान्दीपिनिसूनुवृत्तम्।’

या।

अ।

१८।

१०९।

]

]

28

[

पृष्ठम्०७३३+

३३

]

29

[

[

१।

‘आतश्चोपसर्गे’

(

३-१-१३६

)

इति

कर्तरि

कप्रत्ययः।

‘आतो

लोप

इटि

च’

(

६-४-६४

)

इत्यकारलोपः।

]

]

30

[

[

२।

‘ददातिदधात्योर्विभाषा’

(

३-१-१३९

)

इति

कर्तरि

शप्रत्ययः।

‘कर्तरि

शप्’

(

३-१-६८

)

इति

शपि,

तस्य,

‘जुहोत्यादिभ्यः--’

(

२-४-७५

)

इति

श्लौ,

‘श्लौ’

(

६-१-१०

)

इति

द्विर्वचने,

‘श्नाभ्यस्तयोरातः’

(

६-४-११२

)

इत्याकारलोपे

ददः

इति

रूपम्।

अस्य

शप्रत्ययस्य

वैकल्पिकत्वात्

पक्षे,

‘श्याऽऽद्व्यध--’

(

३-१-१४१

)

इति

कर्तरि

णप्रत्यये,

युगागमे

दायः

इति

रूपम्।

]

]

31

[

[

आ।

‘ददैः

दुःखस्य

मातृभ्यो

धायैरामोदमुत्तमम्।’

भ।

का।

६।

८०।

]

]

32

[

[

३।

‘आतोऽनुपसर्गे

कः’

(

३-२-३

)

इति

कर्मण्युपपदेऽणोऽपवादः

कप्रत्ययः।

आकारलोपः।

]

]

33

[

गवां

गोंषु

वा

]

34

[

[

४।

दायमादत्ते

इति

दायादः।

‘मूलविभुजादिभ्य

उपसंख्यानम्’

(

वा।

३-२-५

)

इति

सोपसर्गात्

धातोः

कर्मण्युपपदे

कप्रत्ययः।

‘स्वामीश्वराधिपतिदायाद--’

(

२-३-३९

)

इति

षष्ठीसप्तम्यौ।

]

]

35

[

[

५।

‘प्रे

दाज्ञः’

(

३-२-६

)

इति

प्रोपसृष्टादस्मात्

कर्मण्युपपदे

कप्रत्ययः।

]

]

36

[

[

६।

‘अन्येभ्योऽपि

दृश्यन्ते’

(

३-२-७५

)

इति

विचि

रूपमेवम्।

]

]

37

[

[

७।

‘आतो

मनिन्क्वनिब्वनिपश्च’

(

३-२-७४

)

इत्यनेन

क्रमेण

मनिनि,

क्वनिपि,

वनिपि

सुदामा-सुदीवा-गोदावरी

इति

रूपाणि।

तत्र

सुदीवा

इत्यत्र

प्रत्ययस्य

कित्त्वादीकारः

प्रकृतेः।

गोदावरी

इत्यत्र

‘वनो

च’

(

४-१-७

)

इत्यनेन

स्त्रियां

ङीब्-रेफादेशौ

भवतः,

इति

विशेषः।

]

]

38

[

[

८।

‘क्विप्

च’

(

३-२-७६

)

इत्यनेन

कर्मोपपदादस्मात्

क्विप्प्रत्ययः।

]

]

39

[

[

९।

‘सुप्यजातौ--’

(

३-२-७८

)

इति

णिनिप्रत्ययः।

युगागमः।

]

]

40

[

[

१०।

‘साधुकारिण्युपसंख्यानम्’

(

वा।

३-२-७८

)

इति

णिनिः।

]

]

41

[

[

११।

‘कर्तर्युपमाने’

(

३-२-७९

)

इति

णिनिः।

कर्ण

इव

ददातीत्यर्थः।

]

]

42

[

[

१२।

‘व्रते’

(

३-२-८०

)

इति

णिनिः।

यो

विद्यादानं

त्रतत्वोनचरति,

एवमुच्यते।

]

]

43

[

[

१३।

क्वसौ,

द्विर्वचने,

आकारलोपे,

‘वस्वेकाजाद्घसाम्’

(

७-२-७६

)

इतीडागमे

रूपम्।

]

]

44

[

[

१४।

‘तृन्’

(

३-२-१३५

)

इति

तच्छीलादिषु

कर्तृषु

तृन्।

दानशील

एवमुच्यते।

]

]

45

[

[

१५।

‘दाधेट्सिशदसदो

रुः’

(

३-२-१५९

)

इति

तच्छीलतद्धर्मतत्साधुकारिषु

रुः।

]

]

46

[

[

१६।

‘आदृगम--’

(

३-२-१७१

)

इति

किः,

किन्

वा

प्रत्ययः।

तस्य

लिड्वद्भावाति-

देशात्

द्वित्वादिकार्यम्।

]

]

47

[

गाः

]

48

[

[

१७।

क्रियार्थायां

क्रियायाम्,

‘तुमुन्ण्वुलौ--’

(

३-३-१०

)

इति

ण्वुलि

युगागमः।

]

]

49

[

व्रजति

]

50

[

[

१८।

‘अण्

कर्मणि

च’

(

३-३-१२

)

इति

क्रियार्थायां

क्रियायां

कप्रत्ययापवादोऽण्

प्रत्ययः।

]

]

51

[

[

१९।

दीयतेऽस्मै,

इति

दानीयो

विप्रः।

सम्प्रदाने,

‘कृत्यल्युटो

बहुलम्।

(

३-३-११३

)

इति

अनीयर्।

]

]

52

[

ब्राह्मणः

]

53

[

पृष्ठम्०७३४+

२६

]

54

[

[

१।

‘अर्हे

कृत्यतृचश्च’

(

३-३-१६९

)

इति

अर्हार्थे

तृच्।

दातुमर्हो

दाता।

]

]

55

[

[

२।

‘आवश्यकाधमर्ण्ययोर्णिनिः’

(

३-३-१७०

)

इति

क्रमेणार्थद्वये

णिनिप्रत्ययः।

]

]

56

[

[

३।

‘क्तिच्क्तौ

संज्ञायाम्’

(

३-३-१७४

)

इति

क्तप्रत्ययः।

]

]

57

[

[

४।

‘उपसर्गे

घोः

किः’

(

३-३-९२

)

इति

किप्रत्ययः।

आ-दीयते

इत्यादिः

कारणम्।

]

]

58

[

[

५।

‘अन्तश्शब्दस्य

अङ्किविधिणत्वेषूपसर्गत्वं

वाच्यम्’

(

वा।

१-४-६५

)

इति

वचना-

दुपसर्गत्वात्

किप्रत्ययः।

]

]

59

[

[

६।

यङन्तात्

पचाद्यचि,

यङो

लुकि,

‘एरनेकाचः--’

(

६-४-८२

)

इति

यण्।

]

]

60

[

[

७।

‘ईद्

यति’

(

६-४-६५

)

इति

धातोरीकारे

गुणे

रूपमेवम्।

]

]

61

[

[

८।

ईषदाद्युपपदेषु,

‘आतो

युच्’

(

३-३-१२८

)

इति

युचि,

अनादेशः।

]

]

62

[

[

९।

‘आतश्चोपसर्गे’

(

३-३-१०६

)

इत्यङ्प्रत्ययः।

]

]

63

[

[

आ।

‘नंनम्यमानाः

फलदित्सयेव

चकाशिरे

तत्र

लता

विलोलाः।।’

भ।

का।

२।

२५।

]

]

64

[

[

१०।

‘ड्वितः

क्त्रिः’

(

३-३-८८

)

इति

क्त्रिप्रत्यये,

‘त्रेर्मप्नित्यम्’

(

४-४-२०

)

इति

मप्

नित्यम्।

दद्भावश्च

भवति।

]

]

65

[

[

B।

‘निष्ठां

गते

दत्त्रिमसभ्यतोषे

विहित्रिमे

कर्मणि

राजपत्न्यः।’

भ।

का।

१।

१३।

]

]

66

[

[

११।

‘न

ल्यपि’

(

६-४-६९

)

इतीत्वनिषेधः।

‘नेर्गदनदपतपदघुमा--’

(

८-४-१७

)

इति

प्रोत्तरस्य

नेर्णत्वम्।

]

]

67

[

पृष्ठम्०७३५+

२७

]

68

[

[

१।

‘दाभाभ्यां

नुः’

[

द।

उ।

१-१४३

]

69

[

[

२।

‘गादाभ्यां

चेष्णक्’

[

द।

उ।

५-४८

]

1

{@“दान

खण्डने”@}

2

3

दीदांसकः-सिका,

4

दीदांसकः-सिका,

5

दीदांसिषकः-षिका,

6

दानकः-निका

दीदांसिता-त्री,

दीदांसयिता-त्री,

दानिता-त्री

दीदांसन्-न्ती,

दीदांसयन्-न्ती,

दानयन्-न्ती

दीदांसिष्यन्-न्ती-ती,

दीदांसयिष्यन्-न्ती-ती,

दानयिष्यन्-न्ती-ती

दीदांसमानः,

दीदांसयमानः,

दानयमानः

दीदांसिष्यमाणः,

दीदांसयिष्यमाणः,

दानयिष्यमाणः

दीदान्-दीदांसौ

दीदांसः

--

--

दीदांसितः,

दीदांसयितः-तवान्,

दानितः-तवान्

7

दीदांसुः,

दीदांसयिषुः,

दानः

दीदांसितव्यम्,

दीदांसयितव्यम्,

दानयितव्यम्

दीदांसनीयम्,

दीदांसनीयम्,

दानीयम्

8

दीदांस्यम्,

दीदांस्यम्,

दान्यम्

ईषद्दीदांसः-दुर्दीदांसः-सुदीदांसः

--

--

दीदांस्यमानः,

दीदांस्यमानः,

दान्यमानः

दीदांसः,

दीदांसः,

दानः

दीदांसितुम्,

दीदांसयितुम्,

दानयितुम्

दीदांसा,

दीदांसना,

दानना

दीदांसनम्,

दीदांसनम्,

दाननम्

दीदांसित्वा,

दीदांसयित्वा,

दानयित्वा

प्रदीदांस्य,

प्रदीदांस्य,

प्रदान्य

दीदांसम्

२,

दीदांसित्वा

२,

दीदांसम्

२,

दीदांसयित्वा

२,

दानम्

दानयित्वा

२।

प्रासङ्गिक्यः

01

(

८३२

)

02

(

१-भ्वादिः-९९४।

सक।

सेट्।

उभ।

)

03

[

[

१।

‘मान्बधदान्शान्भ्यो

दीर्घश्चाभ्यासस्य’

(

३-१-६

)

इत्यनेन

धातोः

स्वार्थे

सन्,

अभ्यासस्य

दीर्घश्च

विधीयते।

दानेरस्यार्जवे

सन्।

अस्य

सनः

‘धातोः’

(

३-१-९१

)

इति

विहितत्वाभावेनानार्धधातुकत्वादिडागमो

भवति।

एवं

स्वार्थसन्नन्तात्

सर्वत्र

प्रक्रिया

ज्ञेया।

]

]

04

[

[

२।

नित्यसन्नन्ताण्णिचि

रूपमेवम्।

एवमेव

सर्वत्र

ण्यन्ते

ज्ञेयम्।

]

]

05

[

[

३।

‘सरूपः

प्रत्ययो

नेष्टः,

सन्नन्तान्

सनिष्यते।।’

(

भाष्यम्

३-१-७

)

इत्युक्त्या,

स्वार्थसन्नन्तादस्मात्

इच्छासन्

तु

भवत्येव।

इच्छासन्नन्ते

सर्वत्र

तृजादावपि

दीदांसिषिता-त्री

इत्यादीनि

रूपाणि

यथासम्भवमेवमेवोह्यानि।

अत्र

कितधातौ

(

१९२

)

तृतीयरूपाणीव

सर्वाणि

प्रायो

ज्ञेयानि।

]

]

06

[

[

४।

‘अर्थान्तरेऽननुबन्धकाश्चुरादयः’

(

सिद्धान्तकौमुद्याम्

)

इत्युक्त्या

खण्डनाद्यर्थे

तु

चौरादिकत्वात्

शुद्धण्यन्ताद्रूपाणीमानि

प्रदर्शितानि।

]

]

07

[

[

आ।

‘मोहं

चिकित्सन्

वचसाऽस्य

कृष्णो

दीदांसुचित्तस्य

सुविस्मितस्य।’

धा।

का।

२।

४१।

]

]

08

[

पृष्ठम्०७३८+

२७

]

1

{@“दापू

लवने”@}

2

‘दाञो

दत्ते

ददातीति,

दाणो

यच्छति

दो

द्यति।

दाति

दायति

दाप्दैपोः,

दयते

रक्षणे

ङितः।।’

3

इति

देवः।

दायकः-यिका,

दापकः-पिका,

दिदासकः-सिका,

दादायकः-यिका

दाता-त्री,

दापयिता-त्री,

दिदासिता-त्री,

दादायिता-त्री

4

प्रणिदान्-प्रनिदान्-ती-न्ती,

5

दापयन्-न्ती,

दिदासन्-न्ती

--

प्रणिदास्यन्-प्रनिदास्यन्-न्ती-ती,

दापयिष्यन्-न्ती-ती,

दिदासिष्यन्-न्ती-ती

प्रदाः-प्रदौ-प्रदाः

--

--

--

अवदातम्-दातः,

दापितः,

दिदासितः,

दादायितः-तवान्

6

प्रदः,

दापः,

दिदासुः,

7

दादाः

8

दातव्यम्,

दापयितव्यम्,

दिदासितव्यम्,

दादायितव्यम्

दानीयम्,

दापनीयम्,

दिदासनीयम्,

दादायनीयम्

देयम्,

दाप्यम्,

दिदास्यम्,

दादाय्यम्

ईषद्दानः-दुर्दानः-सुदानः

--

--

दायमानः,

दाप्यमानः,

दिदास्यमानः,

दादाय्यमानः

दायः,

दापः,

दिदासः,

दादायः

दातुम्,

दापयितुम्,

दिदासितुम्,

दादायितुम्

दातिः-प्रदा,

दापना,

दिदासा,

दादाया

दानम्,

9

दात्रम्,

दापनम्,

दिदासनम्,

दादायनम्

दात्वा,

दापयित्वा,

दिदासित्वा,

दादायित्वा

प्रदाय,

प्रदाप्य,

प्रदिदास्य,

प्रदादाय्य

दायम्

२,

दात्वा

२,

दापम्

२,

दापयित्वा

२,

दिदासम्

२,

दिदासित्वा

२,

दादायम्

दादायित्वा

२।

प्रासङ्गिक्यः

01

(

८३३

)

02

(

२-अदादिः-१०५९।

सक।

अनि।

पर।

)

03

(

श्लो।

)

04

[

[

१।

‘अदाप्’

(

१-१-२०

)

इति

पर्युदासात्

अस्य

धातोर्घुसंज्ञाप्रयुक्तानि

कार्याणि

भवन्ति।

तेन

शतरि,

‘अदिप्रभृतिभ्यः

शपः--’

(

२-४-७२

)

इति

शपो

लुकि,

सवर्णदीर्घे,

स्त्रियाम्,

‘आच्छीनद्योः--’

(

७-१-८०

)

नुम्विकल्पे

रूपम्।

‘शेषे

विभाषा--’

(

८-४-१८

)

इति

‘नि’

इत्यस्य

णत्वविकल्पः।

]

]

05

[

[

आ।

‘पान्त्यः

शिशून्

धान्यधनानि

रान्त्यो

लान्त्यश्च

काश्चित्

कुसुमानि

दान्त्यः।।’

धा।

का।

२।

४९।

]

]

06

[

[

२।

‘आतश्चोपसर्गे’

(

३-१-१३६

)

इति

कर्तरि

कप्रत्ययः।

निदर्शनार्थ

कर्तरि

प्रत्ययेष्वे-

कमिह

दर्शितम्।

‘दाण्’

धातोः

(

८३१

)

कर्तरि

प्रत्यये

प्रदर्शितानि

सर्वाण्यपि

रूपाणि

प्रायोऽस्यापि

भवन्ति।

]

]

07

[

[

३।

यङन्तात्

पचाद्यचि,

यङो

लुकि

सवर्णदीर्घे

रूपमेवम्।

]

]

08

[

पृष्ठम्०७३९+

२७

]

09

[

[

१।

‘दाम्नीशस--’

(

३-२-१८२

)

इत्यादिना

करणे

ष्ट्रन्प्रत्ययः।

षित्त्वात्

स्त्रियाम्,

‘षिद्गौरादिभ्यः--’

(

४-१-४१

)

इति

ङीष्।

]

]

1

{@“दीङ्

क्षये”@}

2

स्वादिः।

3

दायकः-यिका,

4

दापकः-पिका,

5

दिदीषकः-दिदासकः-दित्सकः-त्सिका,

6

7

देदीयकः-यिका

दाता-त्री,

दापयिता-त्री,

दिदीषिता-त्री,

देदीयिता-त्री

--

दापयन्-न्ती,

दिदीषन्-न्ती

--

--

दापयिष्यन्-न्ती-ती,

दिदीषिष्यन्-न्ती-ती

--

दीयमानः,

दापयमानः,

दिदीषमाणः,

देदीय्यमानः

दास्यमानः,

दापयिष्यमाणः,

दिदीषिष्यमाणः,

देदीयिष्यमाणः

प्रदाः-प्रदौ-प्रदाः

--

--

--

8

दीनः-दीनम्-दीनवान्,

दापितः,

दिदीषितः,

देदीयितः-तवान्

9

उपदायः,

10

प्रदः,

दापः,

दिदीषुः,

देद्यः

दातव्यम्,

दापयितव्यम्,

दिदीषितव्यम्,

देदीयितव्यम्

11

प्रणिदानीयम्-प्रनिदानीयम्,

दापनीयम्,

दिदीषणीयम्,

देदीयनीयम्

देयम्,

दाप्यम्,

दिदीष्यम्,

देदीय्यम्

12

ईषद्दानम्-दुर्दानम्-सुदानम्

--

--

दीयमानः,

दाप्यमानः,

दिदीष्यमाणः,

देदीय्यमानः

दायः,

दापः,

दिदीषः,

देदीयः

दातुम्,

दापयितुम्,

दिदीषितुम्,

देदीयितुम्

दातिः,

दापना,

दिदीषा,

देदीया

दानम्,

दापनम्,

दिदीषणम्,

देदीयनम्

दात्वा,

दापयित्वा,

दिदीषित्वा,

देदीयित्वा

13

14

प्रदाय,

प्रदाप्य,

प्रदिदीष्य,

प्रदेदीय्य

दायम्

२,

दात्वा

२,

दापम्

२,

दापयित्वा

२,

दिदीषम्

२,

दिदीषित्वा

२,

देदीयम्

देदीयित्वा

२।

प्रासङ्गिक्यः

01

(

८४४

)

02

(

४-दिवादिः-११३४।

अक।

अनि।

आत्म।

)

03

[

[

२।

‘मीनातिमिनोतिदीङां

ल्यपि

च’

(

६-१-५०

)

इत्यात्वे,

‘आतो

युक्

चिण्कृतोः’

(

७-३-३३

)

इति

युगागमः।

एवं

घञादिष्वपि

ज्ञेयम्।

आत्वं

तु

शतरं

वर्जयित्वा

सर्वत्र

ज्ञेयम्।

]

]

04

[

[

३।

प्रत्ययोत्पत्तेः

प्रागनैमित्तिक

आत्वे,

आदन्तलक्षणे

पुगागमे

रूपम्।

एवं

ण्यन्ते

सर्वत्र

ज्ञेयम्।

]

]

05

[

[

४।

सन्नन्ते,

‘इको

झल्’

(

१-२-९

)

इति

सनः

कित्त्वे,

दीर्घे,

षत्वे

रूपम्।

‘मीनाति

मिनोतिदीङां

ल्यपि

च’

(

६-१-५०

)

इत्यत्र

ल्यब्ग्रहणात्,

‘दीङः।

प्रतिषेधः

स्थाघ्वोरित्त्वे’

(

वा।

१-१-२०

)

इति

वार्तिकारम्भसामर्थ्याच्च,

अस्यापि

धातोर्घुसंज्ञाऽस्तीति

कैयटपदमञ्जर्यादिषु

व्यक्तम्।

तन्मते,

काश्यपादि

मतेऽपि

आत्वे,

दिदासकः

इति

रूपम्।

आत्वाभावपक्षे

‘सनि

मीमाघु--’

(

७-४-५४

)

इत्यादिना

इसाऽऽदेशे,

द्वित्वे,

‘अत्र

लोपः--’

(

७-४-५८

)

इत्यभ्यासलोपे,

‘सः

स्यार्धधातुके’

(

७-४-४९

)

इति

सकारस्य

तकारे

दित्सकः

इत्यादीनि

रूपाणि

तृजादिष्वपि

यथायथमूह्यानि।

परं

तु

‘यथोत्तरं

मुनीनां

प्रामाण्यम्’

इति

सङ्केतात्,

सन्निपातपरिभाषामाश्रित्य

दीङः

घुसंज्ञानिषेधादेतदप्रामाणिकमिति

ज्ञायते।

शाकटायनादयः

घुसंज्ञामेवाशिश्रियुरात्वविकल्पं

च।

]

]

06

[

पृष्ठम्०७५०+

२५

]

07

[

[

१।

‘यङन्तान्ण्वुलि,

घुसंज्ञाप्रतिषेधात्

ईत्वाभावे,

द्वित्वे,

अभ्यासस्य

गुणे

रूपम्।

एवं

यङन्ते

सर्वत्र

ज्ञेयम्।’

]

]

08

[

[

२।

‘स्वादय

ओदितः’

(

ग।

सू।

दिवादौ

)

इति

ओदित्त्वातिदेशात्

‘ओदितश्च’

(

८-२-४५

)

इति

निष्ठानत्वे

रूपम्।

]

]

09

[

[

३।

‘मीनातिमिनोतिदीङाम्--’

(

६-१-५०

)

इत्यनेनान्तरङ्गत्वेनात्वे,

‘श्याऽऽद्--’

(

३-१-१४१

)

इत्यनेन

कर्तरि

णप्रत्यये,

युगागमः।

]

]

10

[

[

४।

‘आतश्चोपसर्गे’

(

३-१-१३६

)

इति

कर्तरि

कप्रत्यये

रूपम्।

प्रदर्शनार्थं

कर्तरि

प्रत्ययेषु

द्वावत्रोपात्तौ।

‘डु

दाञ्--’

धातौ

(

८३०

)

यानि

रूपाणि

कत्रर्थे

प्रदर्शितानि,

तानि

सर्वाण्यपि,

अत्रापि

प्रायशो

ज्ञेयानि।

]

]

11

[

[

५।

‘शेषे

विभाषाऽकखादावषान्त

उपदेशे’

(

८-४-१८

)

इति

णत्वविकल्पः।

]

]

12

[

[

६।

‘आतो

युच्’

(

३-३-१२८

)

इति

ईषदाद्युपपदेषु

खलपवादो

युच्

प्रत्ययः।

]

]

13

[

पृष्ठम्०७५१+

२५

]

14

[

[

१।

ल्यपि

‘मीनातिमिनोतिदीङां

ल्यपि

च’

(

६-१-५०

)

इत्यनेनात्वे

रूपमेवम्।

]

]