Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

विकल्पः (vikalpaH)

 
Apte English

विकल्पः

[

vikalpḥ

],

1

Doubt,

uncertainty,

indecision,

hesitation

तत्

सिषेवे

नियोगेन

विकल्पपराङ्मुखः

Raghuvamsa (Bombay).

17.49.

Suspicion

Mudrârâkshasa (Bombay),

1.

Contrivance,

art

मायाविकल्परचितैः

Raghuvamsa (Bombay).

13.75.

Option,

alternative

(

in

Grammar.

)

तुल्यार्थयोर्हि

तुल्यविषययो-

र्विकल्पो

भवति

नानार्थयोः

ŚB.

on

MS.*

1.6.33.

Sort,

variety

दण्डविकल्पः

Manusmṛiti.

9.228

भूषणानां

विकल्पम्

Meghadūta (Bombay).

76.

An

error,

a

mistake,

ignorance.

Distinction

एवं

सुरासुरगणाः

समदेशकालहेत्वर्थकर्ममतयो$पि

फले$विकल्पाः

Bhágavata (Bombay).

8.9.28.

A

division

of

Kalpa

यावान्

कल्पो

विकल्पो

वा

यथा

कालो$नुमीयते

Bhágavata (Bombay).

2.8.12.

A

god

वैकारिको

विकल्पानाम्

Bhágavata (Bombay).

1.85.11.

Origin

(

उत्पत्ति

)

आत्मा

केवल

आत्मस्थो

विकल्पापायलक्षणः

Bhágavata (Bombay).

11.25.27.

Admission,

statement.

Fancy,

imagination.

Mental

occupation.

Compound.

-उपहारः

an

optional

offering.

-जालम्

a

net-like

indecision,

a

dilemma.

Apte 1890 English

विकल्पः

1

Doubt,

uncertainty,

indecision,

hesitation

तत्सिषेवे

नियोगेन

विकल्पपराङ्मुखः

R.

17.

49.

2

Suspicion

Mu.

1.

3

Contrivance,

art

मायाविकल्परचितैः

R.

13.

75.

4

Option,

alternative

(

in

gram.

).

5

Sort,

variety.

6

An

error,

a

mistake,

ignorance.

7

Distinction.

Comp.

उपहारः

an

optional

offering.

जालं

a

net-like

indecision,

a

dilemma.

Apte Hindi Hindi

विकल्पः

पुंलिङ्गम्

-

वि

+

त्कृप्

+

घञ्

"सन्देह,

अनिश्चय,

अनिर्णय,

संकोच"

विकल्पः

पुंलिङ्गम्

-

-

शंका

विकल्पः

पुंलिङ्गम्

-

-

"कूटयुक्ति,

कला

"

विकल्पः

पुंलिङ्गम्

-

-

"वरणस्वतंत्रता,

वैकल्पिक"

विकल्पः

पुंलिङ्गम्

-

-

"प्रकार,

भेद"

विकल्पः

पुंलिङ्गम्

-

-

"अशुद्धि,

भूल,

अज्ञान"

विकल्पः

पुंलिङ्गम्

-

विक्लृप्+घञ्

उत्पति

विकल्पः

पुंलिङ्गम्

-

-

"मान

लेना,

उक्ति"

विकल्पः

पुंलिङ्गम्

-

-

"उत्प्रेक्षा,

कल्पका"

Shabdartha Kaustubha Kannada

वि

+

कृपू

=

विकल्पः

पदविभागः

धातुः

कन्नडार्थः

ಸಂಶಯಪಡು

/ಸಂದೇಹಿಸು

प्रयोगाः

"रात्रिन्दिवविभागेषु

यदादिष्टं

महीक्षिताम्

तत्सिषेवे

नियोगेन

विकल्पपराङ्मुखः

॥"

उल्लेखाः

रघु०

१७-४९

वि

+

कृपू

=

विकल्पः

पदविभागः

धातुः

कन्नडार्थः

ಬದಲಾವಣೆ

ಮಾಡು

/ಪಕ್ಷಾಂತರವನ್ನು

ಅಂಗೀಕಾರ

ಮಾಡು

/ಎರಡರಲ್ಲಿ

ಯಾವುದಾದರೊಂದನ್ನು

ಮಾಡು

प्रयोगाः

"तस्य

दण्डविकल्पः

स्यात्

यथेष्टं

नृपतेस्तथा"

उल्लेखाः

मनु०

९-२२८

Wordnet Sanskrit

Synonyms

संशयः,

संशीतिः,

सन्देहः,

संदेहः,

शङ्का,

वितर्कः,

आशङ्का,

विकल्पः,

भ्रान्तिः,

विभ्रमः,

द्वैधीभावः,

अनुपन्यासः,

विचिकित्सा,

द्वापरः

(Noun)

एकधर्म्मिकविरुद्धभावाभावप्रकारकं

ज्ञानम्।

"रामस्य

वचने

मम

संशयः

अस्ति।"

Synonyms

विकल्पः

(Noun)

प्राप्तेषु

नैकेषु

पर्यायेषु

ग्रहणयोग्यः

पर्यायः।

"रुग्णः

अन्यं

रुग्णालयं

नेतव्यः

अन्यः

विकल्पः

नास्ति।"

Synonyms

विलम्ब,

विलम्बनम्,

कालयापः,

कालक्षेपः,

क्षेपः,

विकल्पः,

दीर्घसूत्रता,

दीर्घीकरणम्

(Noun)

नियत

समयात्

अधिकः

समयः।

"विलम्बः

जायते

आगच्छामि

चिन्ता

मास्तु।"

Synonyms

विकल्पः

(Noun)

एकः

जनसमूहः

"विकल्पस्य

उल्लेखः

महाभारते

वर्तते"

Kalpadruma Sanskrit

विकल्पः,

पुंलिङ्गम्

(

विरुद्धं

कल्पनमिति

वि

+कृप

+

घञ्

)

भ्रान्तिः

(

यथा,

देवीभाग-वते

१९

३२

।“विकल्पोपहतस्त्वं

वै

दूरदेशमुपागतः

।न

मे

विकल्पसन्देहो

निर्व्विकल्पोऽस्मि

सर्व्वथा

)कल्पनम्

इति

मेदिनी

पे,

(

यथा,

भाग-वते

१६

।“तत्रापि

प्रितव्रतरथचरणपरिखातैः

सप्तभिःसप्त

सिन्धवः

उपकॢप्ताः

यत

एतस्याः

सप्त-द्वीपविशेषविकल्पस्त्वया

भगवन्

खलु

सूचितः

”संशयः

यथा,

रघुः

१७

४९

।“रात्रिन्दिवविभागेषु

यथादिष्टं

महीक्षिताम्

।तत्सिषेवे

नियोगेन

विकल्पपराङ्मुखः

”नानाविधः

यथा,

मनुः

२२८

।“प्रच्छन्नं

वा

प्रकाशं

वा

तन्निषेवेत

यो

नरः

।तस्य

दण्डविकल्पः

स्याद्तथेष्टं

नृपतेस्तथा

)विविधकल्पः

द्विविधः

व्यवस्थितः

।एच्छिकश्च

सोऽप्याकाङ्क्षाविरहे

युक्तः

तथाच

भविष्ये

।“स्मृतिशास्त्रे

विकल्पस्तु

आकाङ्क्षापूरणे

सति

”इच्छाविकल्पेऽष्टदोषाः

यथा,

--“प्रमाणत्वाप्रमाणत्वपरित्यागप्रकल्पना

।प्रत्युज्जीवनहानिभ्यां

प्रत्येकमष्टदोषता

”व्रीहिभिर्यजेत

यवैर्यजेत

इति

श्रूयते

तत्रव्रीहिप्रयोगे

प्रतीतयवप्रामाण्यपरित्यागः

।अप्रतीतयवाप्रामाण्यपरिकल्पनम्

इदन्तु

पूर्व्व-स्मात्

पृथक्

वाक्यं

अन्यथा

समुच्चयेऽपि

याग-सिद्धिः

स्यात्

अतएव

विकल्पे

उभयःशास्त्रार्थ

इत्युक्तम्

प्रयोगान्तरे

यवे

उपा-दीयमाने

परित्यक्तयवप्रामाण्योज्जीवनं

स्वीकृत-यवाप्रामाण्यहानिरिति

चत्वारो

दोषाः

एवंव्रीहावपि

चत्वारः

इत्यष्टौ

दोषा

इच्छा-विकल्पे

तथा

चोक्तम्

।“एवमेवाष्टदोषोऽपि

यद्व्रीहियववाक्ययोः

।विकल्प

आश्रितस्तत्र

गतिरन्या

विद्यते

”इति

एकार्थतया

विविधं

कल्प्यते

इति

विकल्पः

।तस्मादष्टदोषभिया

उपोष्य

द्वे

तिथी

इत्यत्रन

इच्छाविकल्पः

किन्तु

व्यवस्थितविकल्पः

।इत्येकादशीतत्त्वम्

(

अवान्तरः

कल्पः

यथा,

भागवते

११

।“यावान्

कल्पो

विकल्पो

वा

यथा

कालोऽनु-मीयते

”देवता

यथा,

भागवते

१०

८५

११

।“वैकारिको

विकल्पानां

प्रधानमनुशायि-नाम्

”“विविधं

आधिदैवाध्यात्माधिभूतभेदेन

कल्प्यन्तेइति

विकल्पा

देवास्तेषां

कारणं

वैकारिकःसात्त्विकोऽहङ्कारश्च

त्वम्

इति

तट्टीकायांस्वामी

)

KridantaRupaMala Sanskrit

1

{@“कृपू

सामर्थ्ये”@}

2

वृतादिः।

सामर्थ्यम्

=

शक्तिः,

योग्यता

वा।

‘कल्पते

शपि

सामर्थ्ये,

कल्पयत्यवकल्कने।

अदन्तस्य

कृपेर्णौ

तु

दौर्बल्ये

कृपयेदिति।।’

3

इति

देवः।

4

कल्पकः-ल्पिका,

कल्पकः-ल्पिका,

5

चिकॢप्सकः-प्सिका,

6

चलीकॢपकः-पिका

7

कल्पिता-कल्प्ता-त्री,

कल्पयिता-त्री,

चिकॢप्सिता-त्री,

चलीकॢपिता-त्री

--

कल्पयन्-न्ती,

8

चिकॢप्सन्-न्ती

--

9

कल्प्स्यन्-न्ती-ती,

कल्पयिष्यन्-न्ती-ती,

चिकॢप्सिष्यन्-न्ती-ती

--

कल्पमानः,

कल्पयमानः,

10

चिकल्पिषमाणः-चिकॢप्समानः,

चलीकॢप्यमानः

कल्पिष्यमाणः

कल्प्स्यमानः

कल्पयिष्यमाणः,

चिकल्पिषिष्यमाणः

चिकॢप्सिष्यमाणः

चलीकॢपिष्यमाणः

सुकॢप्-सुकॢपौ-सुकॢपः

--

--

--

11

12

कॢप्तम्

13

-कॢप्तः-कॢप्तवान्,

कल्पितः,

चिकॢप्सितः,

चलीकॢपितः-तवान्

14

कॢपः,

15

कल्पनः,

कल्पः,

चिकॢप्सुः,

चलीकॢपः

कल्पितव्यम्-क्ल्प्तव्यम्,

कल्पयितव्यम्,

चिकॢप्सितव्यम्,

चलीकॢपितव्यम्

कल्पनीयम्,

कल्पनीयम्,

चिकॢप्सनीयम्,

चलीकॢपनीयम्

16

कल्प्यम्,

कल्प्यम्,

चिकॢप्स्यम्,

चलीकॢप्यम्

ईषत्कल्पः-दुष्कल्पः-सुकल्पः

--

--

--

कॢप्यमानः,

कल्प्यमानः,

चिकॢप्स्यमानः-चिकल्पिष्यमाणः,

चलीकॢप्यानः

कल्पः

विकल्पः,

कल्पः,

चिकॢप्सः,

चलीकॢपः

कल्पितुम्-कल्प्तुम्,

कल्पयितुम्,

चिकॢप्सितुम्,

चलीकॢपितुम्

कॢप्तिः,

कल्पना,

चिकॢप्सा,

चलीकॢपा

कल्पनम्,

कल्पनम्,

चिकॢप्सनम्,

चलीकॢपनम्

17

कल्पित्वा-कॢप्त्वा,

कल्पयित्वा,

चिकॢप्सित्वा,

चलीकॢपित्वा

प्रकॢप्य,

प्रकल्प्य,

प्रचिकॢप्स्य,

प्रचलीकॢप्य

कल्पम्

२,

कल्पित्वा-कॢप्त्वा

२,

कल्पम्

२,

कल्पयित्वा,

२,

चिकॢप्सम्

२,

चिकॢप्सित्वा

२,

चलीकॢपम्

चलीकॢपित्वा

18

कृपणः।

प्रासङ्गिक्यः

01

(

२५२

)

02

(

१-भ्वादिः-७६२-अक।

वेट्।

आत्म।

)

03

(

श्लो।

१३५

)

04

[

[

१।

‘कृपो

रो

लः’

(

८-२-१८

)

इति

लत्वम्।

]

]

05

[

[

२।

ऊदिल्लक्षणमिड्विकल्पं

बाधित्वा,

‘तासि

कॢपः’

(

७-२-६०

)

इति

नित्यमि-

ण्णिषेधः।

‘हलन्ताच्च’

(

१-२-१०

)

इति

सनः

कित्त्वान्न

गुणः।

यद्यपि

धातु-

रूपप्रकाशिकायां

अस्माद्

धातोः

सन्नन्तात्

तव्यदादिषु

‘चिकल्पिषितव्यम्

चिकॢप्सितव्यम्’

इति

वैकल्पिकेड्घटितानि

रूपाणि

प्रदर्शितानि

\n\n

तथापि

‘तासि

कॢपः’

(

७-२-६०

)

इत्यत्र

‘परस्मैपदेषु’

इत्यनुवर्तमानस्य

पदस्य

‘तङानयोरभावे’

इत्यर्थकतया

नित्यमिण्णिषेधेन

भाव्यम्।

‘स्वरतिसूति--’

(

७-२-४४

)

इत्यादिना

प्राप्तं

वैकल्पिकेडागमं

‘तासि

कॢपः’

(

७-२-६०

)

इति

निषेधः

बाधत

एवेति,

इडभावघटितरूपमेव

साधु--इति

प्रतिभाति।

एवं

सन्नन्ते

सर्वत्र

ज्ञेयम्।

]

]

06

[

[

३।

‘रीगृदुपधस्य

च’

(

७-४-९०

)

इति

अभ्यासस्य

रीगागमः।

उभयत्र

लत्वम्।

]

]

07

[

[

४।

‘स्वरतिसूतिसूयतिधूञूदितो

वा’

(

७-२-४४

)

इति

ऊदित्त्वादिड्विकल्पः।

]

]

08

[

[

५।

‘लुटि

कॢपः’

(

१-३-९३

)

इति

परस्मैपदविकल्पः।

]

]

09

[

[

६।

‘लुटि

कॢपः’

(

१-३-९३

)

इति

स्यप्रत्यये

विवक्षिते

परस्मैपदविकल्पः।

]

]

10

[

[

७।

‘तासि

कॢपः’

(

७-२-६०

)

इत्यत्र

‘परस्मैपदेषु’

इत्यस्य,

‘तङानयोरभावे’

इत्यर्थकत्वात्,

अत्र

‘स्वरतिसूति--’

(

७-२-४४

)

इत्यादिना

इड्विकल्पः।

एवं

सन्नन्तात्

यक्यपि

ज्ञेयम्।

]

]

11

[

पृष्ठम्०२५१+

२०

]

12

[

[

१।

ऊदित्त्वादिटो

वैकल्पिकत्वेन,

‘यस्य

विभाषा’

(

७-२-१५

)

इति

निष्ठायामिण्णिषेधः।

]

]

13

[

[

आ।

‘अशर्धनैर्गोपकुलैस्सहासौ

ययौ

कृवास्यन्दसुकॢप्तमोदैः।।’

धा।

का।

२-३।

]

]

14

[

[

२।

‘इगुपधज्ञा--’

(

३-१-१३५

)

इति

कर्तरि

कः।

]

]

15

[

[

३।

‘अनुदात्तेतश्च

हलादेः’

(

३-२-१४९

)

इति

तच्छीलादिषु

कर्तृषु

युच्।

]

]

16

[

[

४।

‘ऋदुपधाच्चाकॢपि--’

(

३-१-११०

)

इति

पर्युदासात्

ण्यत्प्रत्यय

एव।

]

]

17

[

[

५।

इट्पक्षे,

‘न

क्त्वा

सेट्’

(

१-२-१८

)

इति

कित्त्वनिषेधाद्

गुणः।

]

]

18

[

[

६।

बाहुलकादौणादिके

क्युन्प्रत्ययेऽनादेशे

रूपम्।

कित्त्वान्न

गुणः।

किञ्चिदपि

यो

ददाति

एवमुच्यते।

]

]