Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मिश्रीकरणे (mizrIkaraNe)

 
KridantaRupaMala Sanskrit

1

{@“कृप

अवकल्कने”@}

2

अवकल्कनम्-मिश्रीकरणम्।

3

‘क्षीरस्वामी

तु

‘कृपेस्तादर्थ्ये’

4

इति

पठित्वा,

‘तादर्थ्ये’

इति--प्रस्तुतस्य

भुवोऽर्थे

मिश्रीकरणे

अथवा,

तच्छब्देन

कॢपिः

परामृश्यते

तस्य

योऽर्थः

=

सामर्थ्यलक्षणः,

तस्मिन्--इति

द्वेधा

व्याख्यत्।।’

इति

प्रौढमनोरमा।

]

]

‘कल्पते

शपि

सामर्थ्ये,

कल्पयत्यवकल्कने।

अदन्तस्य

कृपेर्णौ

तु

दौर्बल्ये

कृपयेदिति।।

5

इति

देवः।

6

कल्पकः-ल्पिका,

चिकल्पयिषकः-षिका

कल्पयिता-त्री,

चिकल्पयिषिता-त्री

कल्पयन्-न्ती,

चिकल्पयिषन्-न्ती

कल्पयिष्यन्-न्ती-ती,

चिकल्पयिषिष्यन्-न्ती-ती

कल्पयमानः,

चिकल्पयिषमाणः

कल्पयिष्यमाणः,

चिकल्पयिषिष्यमाणः

7

कल्-कल्पौ-कल्पः

--

कल्पितम्-तः,

चिकल्पयिषितः-तवान्

कल्पः,

कल्पनः,

चिकल्पयिषुः,

कल्पयितव्यम्,

चिकल्पयिषितव्यम्

8

कल्पनीयम्,

चिकल्पयिषणीयम्

कल्प्यम्,

चिकल्पयिष्यम्

कल्प्यमानः,

चिकल्पयिष्यमाणः

ईषत्कल्पः-दुष्कल्पः-सुकल्पः

--

कल्पः,

चिकल्पयिषः

कल्पयितुम्,

चिकल्पयिषितुम्

कल्पना,

चिकल्पयिषा

कल्पनम्,

चिकल्पयिषणम्

कल्पयित्वा,

चिकल्पयिषित्वा

प्रकल्प्य,

प्रचिकल्पयिष्य

कल्पम्

२,

कल्पयित्वा

२,

चिकल्पयिषम्

चिकल्पयिषित्वा

२।

9

प्रासङ्गिक्यः

01

(

२५०

)

02

(

१०-चुरादिः-१७४९।

सक।

सेट्।

उभ।

)

03

[

[

[

]

04

(

ग।

सू।

चुरादौ

)

05

(

श्लो।

१३५

)

06

[

[

१।

धातोरस्य

णिजन्तत्वेनानेकाच्त्वात्

यङ्

न।

‘कृपो

रो

लः’

(

८-२-१८

)

इति

लत्वम्।

]

]

07

[

[

२।

पकारस्य

‘संयोगान्तस्य

लोपः’

(

८-२-२३

)

इति

लोपः।

णिचः

स्थानिवत्त्वं

तु

न,

‘पूर्वत्रासिद्धे

स्थानिवत्’

(

वा।

१-१-५८

)

इति

निषेधात्।

]

]

08

[

पृष्ठम्०२४८+

११

]

09

[

पृष्ठम्०२४९+

२६

]