Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

इति (iti)

 
Shabda Sagara English

इति

ind.

A

particle

implying,

1.

Cause,

(

thus,

therefore.

)

2.

Manifesta-

tion,

(

lo!

behold!

)

3.

Something

additional,

(

etcetera.

)

4.

The

meanings

of

एव,

(

so,

thus,

even,

in

this

manner.

)

5.

Conclusion,

enough,

(

finis.

)

6.

Reference,

(

so

says,

this

is,

&c.

)

It

also

implies,

7.

Order,

arrangement,

specific

or

distinctive,

and

8.

Identity

(

of

this

or

similar

form.

)

9.

A

grammatical

copulative,

indicating

a

preceding

sound

or

sense,

to

be

again

intented.

Etymology

to

go,

क्तिच्

Affix.

Capeller Eng English

1

इ॑ति

adverb

thus,

so.

It

refers

to

something

said

or

thought,

which

it

follows

(

rarely

precedes

),

and

is

often

=

with

these

words,

here

endeth

(

compare

अथ

),

at

this

thought,

as

you

know

etc.

often

not

to

be

transl.

at

all.

A

nominative

before

इति

may

have

the

meaning

of

an

accusative

इतीति,

इतीव,

इत्युत,

इत्येव,

इत्येवम्,

इति

स्म

&

इति

स्म

=

इति

alone.

इति

तावत्

as

much

as,

the

same

as

(

—°

).

इति

कृत्वा

for

this

reason.

किमिति

wherefore,

why?

or

=

इति

किम्.

2

इ॑ति

इति॑

feminine

going,

pursuing.

इति॑

feminine

going,

pursuing.

Yates English

इति

adv.

Thus.

Wilson English

इति

ind.

A

particle

implying,

1

Cause,

(

thus,

therefore.

)

2

Manifestation,

(

lo!

behold!

)

3

Something

additional,

(

et

cetera.

)

4

The

meanings

of

एव,

(

so

thus,

even,

in

this

manner

)

5

Conclusion,

enough,

(

finis.

)

6

Reference,

(

so

says,

this

is,

&c.

)

It

also

implies,

7

Order,

arrangement,

specific

or

distinctive,

and

8

Identity

(

of

this

or

similar

form.

)

9

A

grammatical

copulative,

indicating

a

preceding

sound

or

sense,

to

be

again

intended.

Etymology

to

go,

क्तिच्

Affix.

Apte English

इति

[

iti

],

Indeclinable.

this

particle

is

most

generally

used

to

report

the

very

words

spoken

or

supposed

to

be

spoken

by

some

one,

as

represented

by

quotation

marks

in

English.

The

speech

reported

may

be

(

1

)

a

single

word

used

merely

to

express

what

the

form

of

the

word

is,

when

it

is

used

as

it

is

(

शब्दस्वरूपद्योतक

)

कूजन्तं

रामरामेति

मधुरं

मधुराक्षरम्

Rāmarakṣā.

अत

एव

गवित्याह

Bhartṛi.

(

2

)

or

a

substantive,

which

must

be

put

in

the

nominative

case

when

its

meaning

is

to

be

indicated

(

प्रतिपदिकार्थद्योतक

)

चयस्त्विषामित्यवधारितं

पुरा

...

क्रमादमुं

नारद

इत्यबोधि

सः

Sisupâlavadha.

1.3.

अवैमि

चैनामनघेति

Raghuvamsa (Bombay).

14.4

दिलीप

इति

राजेन्दुः

Raghuvamsa (Bombay).

1.12

sometimes

with

Accusative.

कैवर्तमिति

यं

प्राहुः

Manusmṛiti.

1.34.

Bhagavadgîtâ (Bombay).

6.2

(

3

)

or

a

whole

sentence

when

इति

is

merely

used

at

the

end

of

that

sentence

(

वाक्यार्थद्योतक

)

ज्ञास्यसि

कियद्

भुजो

मे

रक्ति

भौंर्वीकिणाङ्क

इति

Sakuntalâ (Bombay).

1.13

तयोर्मुनिकुमारयोरन्यतरः

कथयति

अक्षमालामुपयचितुमागतो-

स्मीति

Kâdambarî (Bombay).

151.

Besides

this

general

sense

इति

has

the

following

senses:

(

a

)

Cause,

as

expressed

by

'because',

'since',

'on

the

ground

that',

in

English

वैदेशिको$स्मीति

पृच्छामि

Ubhayapada (Parasmai. and Atmane.)

पुराणमित्येव

साधु

सर्वम्

Mâlavikâgnimitra (Bombay).

1.2,

Often times.

.

with

किम्

quod vide, which see.

(

b

)

Purpose

or

motive,

as

expressed

by

'that',

'in

order

that'

शरीरस्य

विनाशो

मा

भूदिति

मयेदमु-

त्क्षिप्य

समानीतम्

Kâdambarî (Bombay).

32

Raghuvamsa (Bombay).

1.37.

(

c

)

Thus,

to

mark

the

conclusion

(

Opposite of.

अथ

)

इति

प्रथमो$ङ्कः

thus

or

here

ends

the

first

Act.

(

d

)

It

is

Often times.

en

used

to

include

under

one

head

a

number

of

separate

objects

grouped

together

पृथिव्यापस्तेजो

वायुराकाशं

कालो

दिगात्मा

मन

इति

द्रव्याणि

T.

S.

(

e

)

So,

thus,

in

this

manner

इत्युक्तवन्तं

परिरभ्य

दोर्भ्याम्

Kirâtârjunîya.

11.8.

(

f

)

Of

this

nature

or

description

गौरश्वः

पुरुषो

हस्तीति

जातिः.

(

g

)

As

follows,

to

the

following

effect

रामाभिधानो

हरिरित्युवाच

Raghuvamsa (Bombay).

13.1.

(

h

)

As

for,

in

the

capacity

of,

as

regards,

showing

capacity

or

relation

पितेति

पूज्यः,

अध्यापक

इति

निन्द्यः,

शीघ्रमिति

सुकरं,

निभृतमिति

चिन्तनीयं

भवेत्

Sakuntalâ (Bombay).

3.

(

i

)

It

is

Often times.

en

used

with

the

name

of

an

author

to

form

an

Avyayibhāva

Compound.

इतिपाणिनि

thus

according

to

Pāṇini.

(

j

)

Illustration

(

usually

with

आदि

)

इन्दुरिन्दुरिव

श्रीमानित्यादौ

तदनन्वयः

Chandr.

गौः

शुश्चलो

डित्थ

इत्यादौ

Kávyaprakâsa.

2.

(

k

)

A

quotation

or

an

opinion

accepted

इति

पाणिनिः,

इत्यापिशलिः,

इत्यमरः,

विश्वः

Et cætera.

(

l

)

It

is

Often times.

en

used

by

commentators

after

quoting

a

rule

in

the

sense

of

'according

to

such

a

rule'

शकि

लिङ्

(

Parasmaipada.

III.3.172

)

इति

शक्यार्थे

लिङ्

Malli.

Other

senses

mentioned

are:

(

m

)

Manifestation.

(

n

)

Order.

(

o

)

Arrangement.

(

p

)

Identity.

(

q

)

Proximity.

(

r

)

Visibility.

(

s

)

Excess

or

superiority.

(

t

)

Requiring.

(

इति

स्वरूपे

सान्निध्ये

विवक्षानियमे

मते

हेतौ

प्रकार-

प्रत्यक्षप्रकाशेप्यवधारणे,

एकमर्थे

समाप्तौ

Hem.

).

Compound.

-अर्थः

sum

and

substance,

meaning

in

short

(

Often times.

en

)

used

by

commentators

).

-अर्थम्

Indeclinable.

for

this

purpose,

hence.

-आदि

Adjective.

having

such

a

thing

or

things

at

the

beginning,

so

forth,

et

cætera

(

Et cætera.

).

इत्यादिप्रचुराः

पुरातन-

कथाः

सर्वेभ्य

एवं

श्रुताः

Udb.

-उक्तम्

information,

report.-कथ

Adjective.

not

fit

to

be

believed,

untrustworthy.

wicked,

lost.

(

-था

)

a

meaningless

or

nonsensical

talk.

-कर्तव्य,

-करणीय,

-कार्य,

-कृत्य

Adjective.

proper

or

necessary

to

be

done

according

to

certain

rules.

(

-कर्तव्यम्,

-णीयम्

)

duty,

obligation

श्रूयतामितिकर्तव्यं

सर्वानेव

ब्रवीमि

वः

Rāmāyana

2.68.5.

एवं

सर्वं

विधायेदमितिकर्तव्यमात्मनः

Manusmṛiti.

7.14

2.

संसिद्धावितिकरणीयसंनिबद्धैरालापैः

Kirâtârjunîya.

7.17.

˚ता,

-कार्यता,

-कृत्यता

any

proper

or

necessary

duty,

obligation

मुहूर्तमिव

घ्यात्वा

विनिश्चित्येतिकृत्यताम्

Mahâbhârata (Bombay).

*

3.36.4.

इति-

कर्तव्यतामूढः

wholly

at

a

loss

what

to

do,

embarrassed,

perplexed.

-पाणिनि

Indeclinable.

Thus

according

to

Pāṇini's

very

words.

-मात्र

Adjective.

of

such

extent

or

quality.

वृत्तम्

occurrence,

event.

a

tale,

story.

इतिः

[

itiḥ

],

Feminine.

Going,

moving.

इतिः

[

itiḥ

],

1

Knowledge.

Speed

Śabda

Ch.

Apte 1890 English

इतिः

f.

Going,

moving.

इति

ind.

1

This

particle

is

most

generally

used

to

report

the

very

words

spoken

or

supposed

to

be

spoken

by

some

one,

as

represented

by

the

quotation

marks

in

English.

The

speech

reported

may

be

(

1

)

a

single

word

used

merely

to

express

what

the

form

of

the

word

is,

when

it

is

used

as

it

is

(

शब्दस्वरूपद्योतक

)

राम

रामेति

रामेति

कूजंतं

मधुराक्षरं

Rām.

अत

एव

गवित्याह

Bhartṛ.

(

2

)

or

a

substantive,

which

must

be

put

in

the

nominative

case

when

its

meaning

is

to

be

indicated

(

प्रातिपदिकार्थद्योतक

)

चयस्त्विषामित्यवधारितं

पुरा…

क्रमादमुं

नारद

इत्यबोधि

सः

Śi.

1.

3

अवैमि

चैनामनघेति

R.

14.

40

दिलीप

इति

राजेंदुः

R.

1.

12

sometimes

with

acc.

कैवर्तमिति

यं

प्राहुः

Ms.

10.

34

Bg.

6.

2

(

3

)

or

a

whole

sentence

when

इति

is

merely

used

at

the

end

of

that

sentence

(

वाक्यार्थद्योतक

)

ज्ञास्यसि

कियद्भुजो

मे

रक्षति

मौर्वीकिणांक

इति

Ś.

1.

13

तयोर्मुनिकुमारयोरन्यतरःकथयति

अक्षमालामुपयाचितुमागतोस्मीति

K.

151.

2

Besides

this

general

sense

इति

has

the

following

senses:

(

a

)

Cause,

as

expressed

by

‘because’,

‘since’,

‘on

the

ground

that’,

in

English

वैदेशिकोस्मीति

पृच्छामि

U.

पुराणमित्येव

साधु

सर्वं

M.

1.

2

oft.

with

किं

q.

v.

(

b

)

Purpose

or

motive,

as

expressed

by

‘that’

‘in

order

that’

शरीरस्य

विनाशो

मा

भूदिति

मयेदमुत्क्षिप्य

समानीतं

K.

320

R.

1.

37.

(

c

)

Thus,

to

mark

the

conclusion

(

opp.

अथ

)

इति

प्रथमोंऽकः

thus

or

here

ends

the

first

Act.

(

d

)

It

is

often

used

to

include

under

one

head

a

number

of

separate

objects

grouped

together

पृथिव्यापस्तेजो

वायुराकाशं

कालो

दिगात्मा

मन

इति

द्रव्याणि

T.

S.

(

e

)

So,

thus,

in

this

manner

इत्युक्तवंतं

परिरभ्य

दोर्भ्यां

Ki.

11.

80.

(

f

)

Of

this

nature

or

description

गौरश्वः

पुरुषो

हस्तीति

जातिः.

(

g

)

As

follows,

to

the

following

effect

रामामिधानो

हरिरित्युवाच

R.

13.

1.

(

h

)

As

for,

in

the

capacity

of,

as

regards,

showing

capacity

or

relation

पितेति

पूज्यः,

अध्यापक

इति

निंद्यः,

शीघ्रमिति

सुकरं,

निभृतमिति

चिंतनीयं

भवेत्

Ś.

3.

(

i

)

It

is

often

used

with

the

name

of

an

author

to

form

an

Avyayībhāva

comp

इतिपाणिनि

thus

according

to

Pāṇini.

(

j

)

Illustration

(

usually

with

आदि

)

इंदुरिंदुरिव

श्रीमानित्यादौ

तदनन्वयः

Chandr.

गौः

शुक्लश्चलो

डित्थ

इत्यादौ

K.

P.

2.

(

k

)

A

quotation

or

an

opinion

accepted

इति

पाणिनिः,

इत्यापिशलिः,

इत्यमरः,

विश्वः

&c.

(

l

)

It

is

often

used

by

commentators

after

quoting

a

rule

in

the

sense

of

‘according

to

such

a

rule’

शकि

लिङ्

(

P.

III.

3.

172

)

इति

शक्यार्थे

लिङ्

Malli.

Other

senses

mentioned

are:

(

m.

)

Manifestation.

(

n.

)

Order.

(

o

)

Arrangement.

(

p

)

Identity.

(

q

)

Proximity.

(

r

)

Visibility.

(

s

)

Excess

or

superiority.

(

t

)

Requiring.

(

इति

स्वरूपे

सान्निध्ये

विवक्षानियमे

मते

हेतौ

प्रकारप्रत्यक्षप्रकाशेप्यवधारणे,

एवमर्थे

समाप्तौ

Hem.

).

Comp.

अर्थः

sum

and

substance,

meaning

in

short

(

often

used

by

commentators

).

अर्थं

ind.

for

this

purpose,

hence.

आदि

a.

having

such

a

thing

or

things

at

the

beginning,

so

forth,

et

cætera

(

&c.

).

उक्तं

information,

report.

कथ

a.

{1}

not

fit

to

be

believed,

untrustworthy.

{2}

wicked,

lost.

(

था

)

a

meaningless

or

nonsensical

talk.

कर्तव्य,

करणीय

a.

proper

or

necessary

to

be

done

according

to

certain

rules.

(

व्यं,

यं

)

duty,

obligation

एवं

सर्वं

विधायेदमितिकर्तव्यमात्मनः

Ms.

7.

142,

Ki.

7.

17

°ता,

कार्यता,

कृत्यता

any

proper

or

necessary

duty,

obligation

इतिकर्तव्यतामूढः

wholly

at

a

loss

what

to

do,

embarrassed,

perplexed.

मात्र

a.

of

such

extent

or

quality.

वृत्तं

{1}

occurrence,

event

{2}

a

tale,

story.

Monier Williams Cologne English

1.

इति

feminine.

इत्यै॑

(

dative case.

)

See

above

(

for

2.

इति

See

sub voce.

)

2.

इ॑ति

indeclinable, either an indeclinable participle or an adverb or a case used adverbially.

(

from.

pronominal

base

3.

),

in

this

manner,

thus

(

in

its

original

signification

इ॑ति

refers

to

something

that

has

been

said

or

thought,

or

lays

stress

on

what

precedes

in

the

Brāhmaṇas

it

is

often

equivalent

to

‘as

you

know’,

reminding

the

hearer

or

reader

of

certain

customs,

conditions,

et cetera.

supposed

to

be

known

to

him

).

In

quotations

of

every

kind

इ॑ति

means

that

the

preceding

words

are

the

very

words

which

some

person

has

or

might

have

spoken,

and

placed

thus

at

the

end

of

a

speech

it

serves

the

purpose

of

inverted

commas

(

इ॑त्य्

उक्त्वा,

having

so

said

इ॑ति

कृत्वा,

having

so

considered,

having

so

decided

).

It

may

often

have

reference

merely

to

what

is

passing

in

the

mind,

e.g.

बालो

ऽपि

नावमन्तव्यो

मनुष्य

इ॑ति

भूमिपः,

a

king,

though

a

child,

is

not

to

be

despised,

saying

to

one's

self,

‘he

is

a

mortal’,

(

Greek.

928.

)

In

dram.

इ॑ति

तथा

करोति

means

‘after

these

words

he

acts

thus’.

Sometimes

इ॑ति

is

used

to

include

under

one

head

a

number

of

separate

objects

aggregated

together

(

e.g.

इज्याध्ययनदानानि

तपः

सत्यं

क्षमा

दमः

अलोभ

इ॑ति

मार्गो

ऽयम्,

‘sacrificing,

studying,

liberality,

penance,

truth,

patience,

self-restraint,

absence

of

desire’,

this

course

of

conduct,

et cetera.

)

इ॑ति

is

sometimes

followed

by

एवम्,

इव,

or

a

demonstrative

pronoun

pleonastically

(

e.g.

ताम्

ब्रूयाद्

भवतीत्य्

एवम्,

her

he

may

call

‘lady’,

thus

).

इ॑ति

may

form

an

adverbial

compound

with

the

name

of

an

author

(

e.g.

इ॑ति-पाणिनि,

thus

according

to

Pāṇini

).

It

may

also

express

the

act

of

calling

attention

(

lo!

behold!

)

It

may

have

some

other

significations,

e.g.

something

additional

(

as

in

इ॑त्यादि,

et

caetera

),

order,

arrangement

specific

or

distinctive,

and

identity.

It

is

used

by

native

commentators

after

quoting

a

rule

to

express

‘according

to

such

a

rule’

(

e.g.

अनुदात्तङित

इ॑त्य्

आत्मनेपदम्

भवति,

according

to

the

rule

of

Pāṇini,

i,

3,

12,

the

Ātmane-pada

takes

place

).

किम्

इ॑ति

equal, equivalent to, the same as, explained by.

किम्,

wherefore,

why?

(

In

the

Śatapatha-brāhmaṇa

ति

occurs

for

इ॑ति

confer, compare.

Prākṛt

ti

and

tti.

)

‘and

so

forth’

(

इति

चेति

च,

‘thus

and

thus’,

‘in

this

and

that

manner’

),

mahābhārata

Monier Williams 1872 English

1.

इति,

इस्,

f.,

Ved.

going,

moving.

इति

2.

इति,

ind.

(

fr.

pronominal

base

3.

),

in

this

manner,

thus.

In

its

original

signification

इति

refers

to

something

that

has

been

said

or

thought,

or

lays

stress

on

what

precedes.

In

the

Brāhmaṇas

it

is

often

equivalent

to

‘as

you

know,

reminding

the

hearer

or

reader

of

certain

customs,

conditions,

&c.,

supposed

to

be

known

to

him.

In

quotations

of

every

kind

इति

means

that

the

pre-

ceding

words

are

the

very

words

which

some

person

has

or

might

have

spoken,

and

placed

thus

at

the

end

of

a

speech

it

serves

the

purpose

of

inverted

commas

(

e.

g.

इत्य्

उक्त्वा,

having

so

said

इति

कृत्वा,

having

so

considered,

having

so

decided

).

It

may

often

have

reference

merely

to

what

is

passing

in

the

mind,

e.

g.

बालोऽपि

नावमन्तव्यो

मनुष्य

इति

भूमिपः,

a

king,

though

a

child,

is

not

to

be

despised,

saying

to

one's

self,

‘he

is

a

mortal,

(

Gram.

928.

)

In

theatrical

language

इति

तथा

करोति

=

after

these

words

he

acts

so.

Sometimes

इति

is

used

to

include

under

one

head

a

number

of

separate

objects

aggregated

together

(

e.

g.

इज्याध्ययनदानानि

तपः

सत्यं

क्षमा

दमः

अलोभ

इति

मार्गोऽयम्,

‘sacrificing,

study-

ing,

liberality,

penance,

truth,

patience,

self-restraint,

absence

of

desire,

this

course

of

conduct,

&c.

).

इति

is

sometimes

followed

by

एवम्,

इव,

or

a

demonstrative

pronoun

pleonastically

(

e.

g.

ताम्

ब्रूयाद्

भवतीत्य्

एवम्,

her

he

may

call

‘lady,

thus

).

इति

may

form

an

adverbial

compound

with

the

name

of

an

author

(

e.

g.

इतिपाणिनि,

thus

according

to

Pāṇini

).

It

may

also

express

manifestation

(

lo!

behold!

),

some-

thing

additional

(

as

in

इत्य्-आदि,

et

cetera

),

order,

ar-

rangement

specific

or

distinctive,

and

identity.

It

is

used

by

native

commentators

after

quoting

a

rule

to

express

‘according

to

such

a

rule’

(

e.

g.

अनुदात्त-

ङित

इत्य्

आत्मनेपदम्

भवति,

according

to

the

rule

of

Pāṇini

1.

3,

12,

the

Ātmane-pada

takes

place

).

किम्

इति

=

किम्,

wherefore,

why

?

(

In

the

Śata-

patha-Brāhmaṇa

ति

occurs

for

इति

cf.

Prākṛt

ति

and

त्ति।

)

—इति-कथ,

अस्,

आ,

अम्,

unworthy

of

trust,

not

fit

to

be

credited

wicked,

lost

(

),

f.

unmeaning

or

nonsensical

discourse

(

?

for

अति-कथ,

q.

v.

)

—इति-

करण,

अम्,

n.

or

इति-कार,

अस्,

m.

the

word

इति।

—इति-कर्तव्य,

अस्,

आ,

अम्,

proper

or

necessary

to

be

done

according

to

certain

conditions

(

अम्

),

n.

duty,

obligation.

—इतिकर्तव्य-ता,

f.

or

इतिकार्य-ता

or

इति-

कृत्य-ता,

f.

any

proper

or

necessary

measure,

obliga-

tion.

—इतिकर्तव्यता-मूढ,

अस्,

आ,

अम्,

embar-

rassed,

dumbfounded,

wholly

at

a

loss

what

to

do.

—इति-

थ,

अस्,

ई,

अम्,

Ved.

such

a

one,

such,

e.

g.

पुरेति-

थ्यै

(

?

रात्र्यै

dat.

sing.

)

मरिष्यसि,

before

such

and

such

a

day

thou

wilt

die.

—इति-मात्र,

अस्,

आ,

अम्,

of

such

extent

or

quality.

—इति-वत्,

ind.

in

the

same

manner.

—इति-वृत्त,

अम्,

n.

occurrence,

event.

—इत्य्-अर्थम्,

ind.

for

this

purpose.

—इत्य्-आदि,

इस्,

इस्,

इ,

having

such

(

thing

or

things

)

at

the

begin-

ning,

thus

beginning,

and

so

forth,

et

cetera.

—इत्य्-

उक्त,

अम्,

n.

information,

report,

narrative.

Macdonell English

इति

1.

í-ti,

ad.

so,

thus

(

quoting

words

or

🞄thoughts,

generally

at

the

end,

sts.

at

beg.

or

🞄near

the

end,

serving

the

purpose

of

inverted

🞄commas,

and

supplying

the

place

of

oratio

🞄obliqua

it

is

also

used

to

conclude

an

🞄enumeration,

with

or

without

ca

):

iti

tathā

karoti,

so

saying,

he

acts

accordingly

(

stage

🞄direction

)

iti

kṛtvā,

so

saying,

therefore,

🞄considering

that

kimiti

=

kim,

why?

(

sts.

🞄=

iti

kim

).

iti‿iti,

iti‿iva,

iti‿uta,

iti‿evam,

iti

sma,

iti

ha,

iti

ha

sma

=

iti

(

sts.

🞄iti

is

followed

pleonastically

by

a

dem.

prn.

).

इति

2.

í-ti

or

i-tí,

Feminine.

going.

Benfey English

इति

इति

(

probably

a

case

of

an

original

+

त्य,

see

इदम्

),

adv.

1.

Thus,

Man.

2,

237.

2.

It

is

used

in

quoting

words

or

thoughts

of

one's

self

or

some

other:

Man.

2,

129,

तां

ब्रूयाद्

भवतीति,

He

may

address

her

thus

(

i.

e.

by

the

word

),

भवति

Chr.

4,

15,

अवोचम्॥।भीष्मः

शान्तन-

वः

कन्या

करतीति,

I

spoke

thus:

‘Bhīṣma

the

son

of

Śāntanu

robs

the

girls,

i.

e.

I.

rob,

etc.

Nal.

16,

9,

तर्-

कयाम्

आस

भैमीति,

he

thought

thus:

‘she

is

the

daughter

of

Bhīma’

Nal.

20,

14,

हि

जानामि

भवेद्

एवं

वेति,

I

do

not

know

(

thus

):

may

it

be

so

or

not,

i.

e.

I

do

not

know

if

it

be

thus

or

not.

Generally

words

express-

ing

‘to

say,

or

‘to

think,

are

wanting,

e.

g.

Pañc.

68,

25,

अकुतो

पि

भयम्

इति,

‘There

is

no

danger

from

any

quarter’

thus

(

thinking

)

Nal.

14,

14,

त्वां

विद्युर्

जना

इति,

‘People

will

not

know

thee’

thus

(

thinking

).

Sometimes

is

added

कृत्वा

or

ह,

e.

g.

MBh.

1,

1522,

सखेति

कृत्वा,

Thinking

you

are

my

friend,

Man.

9,

45.

3.

It

often

follows

a

question

without

expressing

a

dis-

tinct

meaning,

e.

g.

Hit.

53,

18.

4.

It

is

used

to

denote

the

conclusion

of

a

book

or

chapter,

Rām.

1,

end.

5.

With

preceding

किम्,

Why,

Daśak.

in

Chr.

197,

22.

Hindi Hindi

उस

तरह

Apte Hindi Hindi

इति

अव्य*

-

इ-क्तिन्

"यह

अव्यय

प्रायः

किसी

के

द्वारा

बोले

गये,

या

बोले

समझे

गये

शब्दों

को

वैसा

का

वैसा

ही

रख

देने

के

लिए

प्रयुक्त

किया

जाता

है

जिसको

कि

हम

अंग्रेजी

में

अवतरणांश

चिन्हों

द्वारा

प्रकट

करते

है,

इस

प्रकार

कही

गई

बात

हो

सकती

है"

इति

अव्य*

-

इ-क्तिन्

एक

अकेला

शब्द

के

स्वरूप

में

दर्शाने

के

लिए

प्रयुक्त

किया

गया

हो

(

शब्दस्वरूपद्योतक

)

इति

अव्य*

-

इ-क्तिन्

कोई

प्रातिपदिक

जो

कि

अपने

अर्थों

को

संकेतित

करने

केलिए

कर्तृकारक

में

प्रयुक्त

होता

है

(

प्रातिपादिकार्थद्योतक

)

इति

अव्य*

-

इ-क्तिन्

पूरा

वाक्य

जब

कि

'इति'

शब्द

वाक्य

के

केवल

अन्त

में

ही

प्रयुक्त

किया

जाता

है(

वाक्यार्थद्योतक

)

इति

अव्य*

-

इ-क्तिन्

"क्योंकि',

'यतः'

कारण

यह

कि

आदि

शब्दों

से

व्यक्तीकरण"

इति

अव्य*

-

इ-क्तिन्

अभिप्राय

या

प्रयोजन

इति

अव्य*

-

इ-क्तिन्

उपसंहार

द्योतक

इति

अव्य*

-

इ-क्तिन्

"अतः,

इस

प्रकार,

इस

रीति

से

"

इति

अव्य*

-

इ-क्तिन्

इस

स्वभाव

या

विवरण

वाला

इति

अव्य*

-

इ-क्तिन्

"जैसा

कि

नीचे

है,

नीचे

लिखे

परिणामानुसार"

इति

अव्य*

-

इ-क्तिन्

"जहाँ

तक….,

की

हैसियत

से,

के

विषय

में

"

इति

अव्य*

-

इ-क्तिन्

निदर्शन

इति

अव्य*

-

इ-क्तिन्

मानी

हुई

सम्मति

या

उद्धरण

इति

अव्य*

-

इ-क्तिन्

स्पष्टीकरण

इतिः

स्त्रीलिङ्गम्

-

इ+

क्तिन्

ज्ञान

इतिः

स्त्रीलिङ्गम्

-

इ+

क्तिन्

"चाल,

गति"

Shabdartha Kaustubha Kannada

इति

पदविभागः

अव्ययम्

कन्नडार्थः

ಹೇತು

/ಕಾರಣ

प्रयोगाः

"माधवोऽपि

मदनोद्यानं

प्रभातेऽनुप्रेषितः

तत्र

किल

मालती

गमिष्यति

ततोऽन्योन्यदर्शनं

भविष्यतीति

॥"

उल्लेखाः

मालती०

इति

पदविभागः

अव्ययम्

कन्नडार्थः

ಸ್ವರೂಪ

प्रयोगाः

"षड्गुणाः

शक्तयस्तिस्रः

सिद्धयश्चोदयास्त्रयः

ग्रन्थानधीत्य

व्याकर्तुमिति

दुर्मेधसोऽप्यलम्

॥"

उल्लेखाः

माघ०

१-३

इति

पदविभागः

अव्ययम्

कन्नडार्थः

ಪ್ರಕರಣ

प्रयोगाः

"उदितेऽनुदिते

चैव

समयाध्युषिते

तथा

सर्वथा

वर्तते

यज्ञः

इतीयं

वैदिकी

श्रुतिः

॥"

उल्लेखाः

मनु०

२-१५

इति

पदविभागः

अव्ययम्

कन्नडार्थः

ಹಿೀಗೆ

/ಈ

ರೀತಿಯಾಗಿ

प्रयोगाः

"व्याहृत्य

मरुतां

पत्याविति

वाचमवस्थिते"

उल्लेखाः

किरा०

११-३७

इति

पदविभागः

अव्ययम्

कन्नडार्थः

ಮುಂದಿನ

ರೀತಿಯಲ್ಲಿ

प्रयोगाः

"रत्नाकरं

वीक्ष्य

मिथः

जायां

रामाभिधानो

हरिरित्युवाच"

उल्लेखाः

रघु०

१३-१

इति

पदविभागः

अव्ययम्

कन्नडार्थः

ಪ್ರದರ್ಶನ

प्रयोगाः

हरिशब्दस्य

प्रकाश

इरिहरि

इति

पदविभागः

अव्ययम्

कन्नडार्थः

ನಿದರ್ಶನ

इति

पदविभागः

अव्ययम्

कन्नडार्थः

ಅನುಕರಣ

इति

पदविभागः

अव्ययम्

कन्नडार्थः

ಸಾನ್ನಿಧ್ಯ

इति

पदविभागः

अव्ययम्

कन्नडार्थः

ಆದಿ

इति

पदविभागः

अव्ययम्

कन्नडार्थः

ಸಮಾಪ್ತಿ

/ಕೊನೆ

इति

पदविभागः

अव्ययम्

कन्नडार्थः

ಅವಧಾರಣ

इति

पदविभागः

अव्ययम्

कन्नडार्थः

ಪರಾಮರ್ಶ

विस्तारः

"इति

स्वरूपे

सान्निध्ये

विवक्षानियमेऽपि

हेतौ

प्रकारप्रत्यक्षप्रकाशेष्ववधारणे

एवमर्थे

समाप्तौ

स्यात्"

-

हेम०

L R Vaidya English

iti

{%

ind.

%}

When

placed

at

the

end

of

a

word

merely

to

show

what

the

form

of

that

word

is,

the

word

is

used

without

any

case-ending,

e.g.

रामेति

कूजन्तं

मधुरं

मधुराक्षरम्

or

कृष्णेति

मंगलं

नाम

यस्य

वाचि

प्रवर्तते.

When

placed

at

the

end

of

a

substantive

to

indicate

its

meaning,

the

substantive

is

used

in

the

nominative,

e.g.

क्रमादमुं

नारद

इत्य

बोधि

सः

Sis.i.8,

दशरथ

इत्युदाहृतः

Bt.i.1.

When

used

to

indicate

the

meaning

of

a

sentence

it

is

merely

added

on

to

that

sentence,

e.g.

प्राप्तस्य

बाधादित्येवं

परिसंख्या

त्रोदिषिका

/M.

Kārikā./

As

a

particle,

it

implies-

(

1

)

cause

or

purpose

(

because,

since,

that

),

पुराणमित्येव

साधु

सर्वम्

Mal.i.

(

in

this

sense

it

is

often

preceded

by

किं

and

then

means

‘for

what

purpose’

and

emphasizes

the

question,

किमित्यपास्याभरणानि

यौवने

धृतं

त्वया

वार्धकशोभि

वल्कलम्

K.S.v.44.

)

(

2

)

manner,

method

(

so,

thus

),

इति

मदमदनाभ्यां

रागिणः

स्पष्टरागाः

Sis.x.91

(

3

)

manifestation,

e.g.

इतिहरि

(

4

)

finis,

e.g.

इति

रघुवंशे

दशमः

सर्गः

(

5

)

capacity,

relation,

e.g.

पितेति

पूज्यः

(

6

)

illustration

(

genially

with

आदि

),

e.g.

गौः

शुक्लश्चलो

डित्थ

इत्यादौ

K.Pr.ii.

(

7

)

a

quotation

or

opinion,

एकोऽपि

दोषो

गुणसन्निपाते

निमज्जतीन्दोरिति

यो

बभाषे,

इति

पाणिनिः

(

8

)

reporting

(

as

follow

),

रामाभिधानो

हरिरित्युक्त

R.xiii.1.

E Bharati Sampat Sanskrit

(

)

१.हेतुः।

‘माधवोपि

मदनोद्यानं

प्रभातेऽनप्रेषितः।

तत्र

किल

मालती

गमिष्यति

ततोऽन्योन्यदर्शनं

भविष्यतीति’

मालती०१।

‘श्वस्तया

सुखसंवित्तिः

स्मस्णीयाधुनातनी

इति

स्वप्नोपमनि

मत्वा

कामन्मा

गास्तदङ्गताम्’

किरा०११.३४।

२.स्वरूपम्

३.प्रकरणम्

‘उदिनेऽनुदिने

चैव

समयाध्युषिते

तथा

सर्वथा

वर्तते

यज्ञः

इतीथं

वैदिकी

श्रुतिः’

मनुः२.१५।

४.एवं

प्रकारेण

‘व्याहृत्य

मरूतां

पत्याविति

वाचमवस्थिते’

किरा०११.३७।

५.प्रदर्शनम्

६.निदर्शनम्

७.अनुकरणम्

८.सान्निध्यम्

९.आदिः।

१०.समाप्तिः।

११.अवधारणम्

१२.परामर्शः।

‘इति

स्वरूपे

सान्निध्ये

विवक्षानियमेऽपि

हेतौ

प्रकारप्रत्यक्षप्रकाशेष्ववधारणे

एवमर्थे

समाण्तौ

स्थात्’

हैमः।

Bopp Latin

इति

Adv.

(

ut

equidem

puto,

a

stirpe

pronom.

s.

ति

)

sic.

BH.

18.

78.

UR.

16.

Saepissime

hoc

adverbium,

aut

sup-

plendo

aut

apposito

verbo

dicere

vel

cogitare,

usur-

patur

ad

indicandum

sermonem

vel

cogitationem

directe

introductam,

et

plerumque

introducta

verba

sequitur,

nonnunquam

etiam

eis

interponitur.

H.

4.

21.

BR.

3.

4.

SU.

1.

23.

32.

SA.

1.

23.

DR.

1.

10.

7.

27.

A.

9.

30.

31.

RAM.

ed.

Ser.

III.

44.

12.

14.

Lanman English

íti,

adv.

see

1102a.

—1.

in

this

way,

thus

so

iti

devā

akurvan,

thus

the

gods

did,

96^9

—2.

used

w.

all

kinds

of

quotations

made

verbis

ipsissimis:

tathā_ity

uktvā,

upon

saying

“Yes,

4^2

sa

pṛṣṭavān

kau

yuvām

iti,

he

asked,

“Who

are

ye,

45^5

evam

astu

iti

tau

dhāvitau,

with

the

words,

“So

be

it,

the

two

ran

off,

45^16

so

RV.,

85^12

so

MS.,

92^15

ity

ākarṇya,

on

hearing

(

so,

i.

e.

)

the

preceding

ślokas,

17^16

cf.

18^10

—2a.

designating

something

as

that

which

was,

or

under

the

circumstances

might

have

been

said

or

thought

or

intended

or

known,

sometimes

(

46^16

)

preceding

it,

but

usually

following

it:

martavyam

iti,

at

the

thought,

“I

must

die,

29^9

gardabho

'yam

iti

jñātvā,

recognizing

(

the

fact

),

“This

is

an

ass,

34^20

—2b.

interr.

in

place

of

the

exact

quotation:

kim

iti,

alleging

or

intending

what,

under

what

pretext,

with

what

intention,

30^4,

41^5

—2c.

used

in

giving

an

authority:

iti

dhāraṇā,

so

(

is

)

the

rule,

62^17

ity

eke,

so

some

folks

(

say

),

101^9

—2d.

used

in

citing

a

Vedic

verse

by

its

first

word

(

60^13

)

or

words

(

98^20,

etc.

)

—2e.

at

the

end

of

a

section

or

book

(

cf.

atha

),

here

endeth,

4^4

—2f.

w.

verbs

of

naming,

considering,

etc.,

the

predicate,

marked

by

iti,

is

nom.,

sometimes

acc.--

both

constructions

at

61^22

damayantī_iti

viśrutā,

known

as

or

named

“D.,

6^3

—3.

used

to

include

under

one

head

or

as

in

a

list

several

separate

objects,

21^7,

100^8,

105^7

—4.

evam

superfluously

added,

61^12

iti

doubled,

60^11

—5.

iti

ha

=

iti,

12^8,

61^18.

[

pron.

root

i,

1102a:

cf.

Lat.

itidem,

‘just

so.’

]

Wordnet Sanskrit

Synonyms

एवम्,

इत्थं,

उक्तप्रकारेण,

एतादृशम्,

इति,

तथाहि,

अनयारीत्या,

अनेन

प्रकारेण,

एवम्

प्रकारेण,

एवम्प्रकारेण,

उक्तेन

प्रकारेण,

अतः

एव

(Adverb)

एवम्

उक्तेन

प्रकारेण।

"एवं

कार्यं

करिष्यति

चेत्

कदापि

मम

कार्यस्य

सिद्धिर्न

भवति।"

Amarakosha Sanskrit

इति

अव्य।

कारणम्

समानार्थकाः

हेतु,

कारण,

बीज,

प्रमाण,

निमित्त,

प्रत्यय,

इति,

हि,

यत्_तत्,

यतः_ततः

3।3।246।2।1

प्रति

प्रतिनिधौ

वीप्सालक्षणादौ

प्रयोगतः।

इति

हेतुप्रकरणप्रकर्षादिसमाप्तिषु॥

==>

मुख्यकारणम्

पदार्थ-विभागः

कारणम्

इति

अव्य।

प्रकरणम्

समानार्थकाः

वृत्तान्त,

इति

3।3।246।2।1

प्रति

प्रतिनिधौ

वीप्सालक्षणादौ

प्रयोगतः।

इति

हेतुप्रकरणप्रकर्षादिसमाप्तिषु॥

पदार्थ-विभागः

,

गुणः,

मानसिकभावः

इति

अव्य।

प्रकर्षः

समानार्थकाः

अति,

इति

3।3।246।2।1

प्रति

प्रतिनिधौ

वीप्सालक्षणादौ

प्रयोगतः।

इति

हेतुप्रकरणप्रकर्षादिसमाप्तिषु॥

पदार्थ-विभागः

,

गुणः,

मानसिकभावः

इति

अव्य।

समापनम्

समानार्थकाः

साति,

अवसान,

इति

3।3।246।2।1

प्रति

प्रतिनिधौ

वीप्सालक्षणादौ

प्रयोगतः।

इति

हेतुप्रकरणप्रकर्षादिसमाप्तिषु॥

पदार्थ-विभागः

,

क्रिया

Kalpadruma Sanskrit

इति,

अव्ययम्

(

इण्

+

क्तिच्

)

हेतुः

(

यथा,

रघुः

२२

।“वत्सोत्सुकापि

स्तिमिता

सपर्य्यां,

प्रत्यग्रहीत्सेति

ननन्दतुस्तौ”

)प्रकरणम्

(

यथा,

मनुः

१५

“उदितेऽनुदिते

चैव

समयाध्युसिते

तथा

।सर्व्वथा

वर्त्तते

यज्ञ

इतीयं

वैदिकी

श्रुतिः”

)प्रकाशः

(

यथा,

रघुः

१२

।“दिलीप

इति

राजेन्दुरिन्दुः

क्षीरनिधाविव”

)आदिः

समाप्तिः

इत्यमरः

निदर्शनम्

।(

“आपो

नारा

इति

प्रोक्ता

आपो

वै

नरसूनवः”

।इति

मनुः

१०

)

प्रकारः

अनुकर्षः

पर-कृतिः

इति

मेदिनी

(

विवक्षानियमः

प्रत्यक्षं

।अवधारणं

परामर्शः

मानम्

इत्थमर्थः

।एवार्थः

“गुणानित्येव

तान्

विद्धि”

इतिरामायणे

काण्डे

)

Vachaspatyam Sanskrit

इति

अव्ययम्

इण--क्तिच्

हेतौ,

प्रकाशने,

निदर्शने,

प्रकारे,

अनुकर्षे,

समाप्तौ,

प्रकरणे,

स्वरूपे,

सान्निध्ये,

१०

विवक्षानियमे,

११

मते,

१२

प्रत्यक्षे,

२३

अव-धारणे,

१४

व्यवस्थायाम्,

१५

परामर्शे,

१६

माने,

१७

इत्थ-मर्थे,

१८

प्रकर्षे,

१९

उपक्रमे

तत्र

स्वरूपद्योतकता

त्रिधाशब्दस्वरूपद्योतकता

प्रातिपादिकार्थद्योतकता

वाक्यार्थद्योतकता

चेति

भेदात्

तत्र

शब्दस्वरूपद्योतकत्वे

तद्योगेन

प्रथमा

“कृष्णेति

मङ्गल

नाम

यस्य

वाचि

प्रवर्त्तते”पुरा०

“अतएव

गवित्याह

भूसत्तायामितीदृशम्”भर्त्तृहरिः

“रामरामेति

रामेति

कूजन्तं

मधुरं

वचः”रामा०

“रामेति

रामभद्रेति

रामचन्द्रेति

वा

जपन्”रामकवचम्

प्रातिपदिकार्थद्योतकत्वे

प्रथमा

।“चयस्त्विषामित्यवधारितं

पुरस्ततः

शरीरीति

विभाविता-कृतिम्

विभुर्विभक्तावयवं

पुमानिति

क्रमादमुं

नारदइत्यबोधि

सः”

माघः

“दशरथ

इत्युदाहृतः”

भट्टिः

।“वदन्त्यपर्ण्णेति

तां

पुराविदः”

कुमा०

वाक्यार्थ-द्योतकत्वे

प्रथमा

निपातेनाभिहिते

प्रतिपादिकार्थे

एवप्रथमाविधानात्

वाक्यस्य

शक्त्या

लक्षणया

वा

एकार्थ-बोधकत्त्वाभावेन

प्रातिपदिकत्वाभावात्

“भूसत्तायामिती-दृशम्”

भर्त्तृ०

“श्रुतार्थस्य

परित्यागादश्रुताश्रुतार्थस्यकल्वनात्

प्राप्तस्य

बाधादित्येवं

पारसंख्या

त्रिदोषिका”मीमांसाका०

तत्र

हेतौ

“इतीव

धारामवधीर्य्य”

नैष०“इति

स्म

सा

कारुतरेण

लेखितम्”

नैष०

प्रकारे

“इतिमदमदनाभ्यां

रागिणः

स्पष्टरागाः”

माघः

प्रकाशार्थेइतिहरि

इत्यादौ

अव्ययी०

इदमर्थे

“विरोधिसिद्धमिति-कर्त्तुमुद्यतम्”

प्रकरणे

इतिकृत्यमितिकर्त्तव्यम्

इति-वृत्तम्

भावे

क्तिन्

२०

गतौ

२१

ज्ञाने

स्त्री“प्रासावीद्द्विपत्प्र

चतुष्पदित्यै”

ऋ०

१,

१२४,

१”

२२ऋषिभेदे

पुंलिङ्गम्

KridantaRupaMala Sanskrit

1

{@“अशू

व्याप्तौ

सङ्घाते

च”@}

2

‘व्याप्तावश्नुत

इत्याहुरश्नातीति

तु

भोजने।’

इति

देवः

3

आशकः-शिका,

आशकः-शिका,

4

अशिशिषकः-षिका,

5

अशाशकः-शिका

6

अष्टा-ष्ट्री,

अशिता-त्री,

आशयिता-त्री,

अशिशिषिता-त्री,

अशाशिता-त्री

--

आशयन्-न्ती,

आशयिष्यन्-न्ती-ती

7

अश्नुवानः,

8

आशयमानः,

9

अशिशिषमाणः,

अशाश्यमानः

अशिष्यमाणः

आशयिष्यमाणः,

अशिशिषिष्यमाणः,

अशाशिष्यमाणः

अक्ष्यमाणः

आशयिष्यमाणः,

अशिशिषिष्यमाणः,

अशाशिष्यमाणः

अट्-अशौ-अशः

--

--

--

10

अष्टम्-ष्टः-ष्टवान्

11

आशितम्-तः,

अशिशिषितः,

अशाशितः-तवान्

अशः,

आशः,

अशिशिषुः,

आशिशयिषुः,

अशाशः

12

13

अशितव्यम्,

आशयितव्यम्,

अशिशिषितव्यम्,

अशाशितव्यम्

अष्टव्यम्,

आशयितव्यम्,

अशिशिषितव्यम्,

अशाशितव्यम्

अशनीयम्,

आशनीयम्,

अशिशिषणीयम्,

अशाशनीयम्

आश्यम्,

आश्यम्,

अशिशिष्यम्,

अशाश्यम्

ईषदशः-दुरशः-स्वशः,

--

--

अश्यमानः,

आश्यमानः,

अशिशिष्यमाणः,

अशाश्यमानः

आशः,

आशः,

अशिशिषः,

अशाशः

अशितुम्,

आशयितुम्,

अशिशिषितुम्,

अशाशितुम्

अष्टुम्,

आशयितुम्,

अशिशिषितुम्,

अशाशितुम्

अष्टिः,

आशना,

अशिशिषा,

आशिशयिषा,

अशाशा

14

अशनम्,

आशनम्,

अशिशिषणम्,

अशाशनम्

अशित्वा,

आशयित्वा,

अशिशिषित्वा,

अशाशित्वा

अष्ट्वा,

आशयित्वा,

अशिशिषित्वा,

अशाशित्वा

समश्य,

प्राश्य,

प्राशिशिष्य,

समशाश्य,

आशम्

२,

अशित्वा

२,

अष्ट्वा

२,

आशम्

२,

आशयित्वा

२,

अशिशिषम्

२,

अशिशिषित्वा

२,

अशाशम्

२,

अशाशित्वा

२,

15

अश्वः,

16

अशनिः,

17

अश्मा,

18

अक्षः,

19

अक्षरम्,

--

इमे

औणादिकाः।

प्रासङ्गिक्यः

01

(

४९

)

02

(

५-स्वादिः-१२६४-सक-वेट्-आ

)

03

(

१६६

)

04

[

[

४।

‘स्मिपूङ्रञ्ज्वशां--’

(

७-२-७४

)

इति

नित्यमिट्।

]

]

05

[

[

५।

‘सूचिसूत्रि--’

(

वा।

३-१-२२।

)

इति

यङ्।

‘दीर्घोऽकितः’

(

७-४-८३

)

इत्यभ्यासस्य

दीर्घः।

]

]

06

[

[

६।

‘स्वरतिसूति--’

(

७-२-४४

)

इति

वा

इट्।

]

]

07

[

[

७।

‘स्वादिभ्यः--’

३।

इति

श्नुविक-

रणप्रत्ययः।

‘अचि

श्नुधातु--’

(

६-४-७७

)

इत्युवङ्।

]

]

08

[

[

आ।

“शक्त्यृष्टिपरिघप्रासगदामुद्गरपाणयः।

व्यश्नुवाना

दिशः

प्रायुः

वनं

दृष्टि-

विषोपमाः”

भ।

का।

(

९।

४।

)

]

]

09

[

[

८।

‘पूर्ववत्

सनः’

(

१-३-६२

)

इति

शानच्।

]

]

10

[

[

९।

ऊदित्त्वात्

इड्विकल्पः

‘यस्य

विभाषा’

(

७-२-१५

)

इति

इण्णिषेधः।

]

]

11

[

[

७।

‘स्वादिभ्यः--’

३।

इति

श्नुविक-

रणप्रत्ययः।

‘अचि

श्नुधातु--’

(

६-४-७७

)

इत्युवङ्।

]

]

12

[

[

१०।

पचाद्यच्

(

३-१-१३४।

)

‘यङोऽचि

च’

(

२-४-७४।

)

इति

यङो

लुक्।

]

]

13

[

पृष्ठम्००४८+

२४

]

14

[

[

१।

‘अ

प्रत्ययात्’

(

३-३-१०२

)।

इति

यङन्तात्

अकारप्रत्ययः।

]

]

15

[

[

२।

क्वन्प्रत्ययः

(

द।

उ।

८-१२५

)।

]

]

16

[

[

३।

अनिप्रत्ययः

(

द।

उ।

१-१।

)।

]

]

17

[

[

४।

मनिन्

(

द।

उ।

६-७५

)

प्रत्ययः।

]

]

18

[

[

५।

सः

प्रत्ययः

(

द।

उ।

९।

२४।

)।

]

]

19

[

[

६।

‘अशेः

सरन्’

(

द।

उ।

८।

५०

)

इति

सरन्प्रत्ययः।

]

]

1

{@“कखे

हसने”@}

2

काखकः-खिका,

चिकखिषकः-षिका,

चाकखकः-खिका,

इत्यादीनि

रूपाणि

क्रमेण

शुद्धात्-सन्नन्तात्

यङन्ताच्च,

पूर्वोक्तकख

3

धातुवत्

ज्ञेयानि।

ण्यन्ते

परं

घटादिपाठात्

‘घटादयो

मितः’

4

इति

मित्त्वे,

‘मितां

हस्वः’

5

इति

ह्रस्वे

इमानि

रूपाणि--

कखकः-खिका,

कख्यमानः

कखयिता-त्री,

कखः

कखयन्-न्ती,

कखयितुम्

कखयिष्यन्-न्ती-ती,

कखना

कखयमानः,

कखनम्

कखयिष्यमाणः,

कखयित्वा

कखः,

चिकखयिषुः,

6

प्रकखय्य

कखयितव्यम्,

7

कखम्

कखनीयम्,

काखम्

कख्यम्,

कखयित्वा

२।

ईषत्कखः-दुष्कखः-सुकखः,

इति

विशेषः।

8

प्रासङ्गिक्यः

01

(

१४२

)

02

(

१-भ्वादिः-७८४।

अक।

सेट्।

पर।

घटादिः।

)

03

(

१४१

)

04

(

गणसूत्रम्-भ्वादौ

)

05

(

६-४-९२

)

06

[

[

२।

‘ल्यपि

लघुपूर्वात्’

(

६-४-५६

)

इति

णेरयादेशः।

]

]

07

[

[

३।

‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’

(

६-४-९३

)

इति

दीर्घविकल्पः।

]

]

08

[

पृष्ठम्०१४३+

२५

]

1

{@“कुङ्

शब्दे”@}

2

3

“सत्यपि

हि

शब्दार्थत्वे

भिद्यत

एवैषामभिधेयम्।

तथाहि--कवतिस्तावत्--

अव्यक्ते

शब्दे

वर्तते--उष्ट्रः

कोकूयते

इति।

कुवतिरपि--आर्तस्वरे

वर्तते--

चोकूयते

वृषल

इति

पीडित

इत्यर्थः।

कौतिस्तु

शब्दमात्रे।”

इति

दैवव्याख्याने

पुरुषकारे

उपात्तं

न्यासवचनमिहानुसन्धेयम्।

]

]

‘अव्यक्तशब्दे

कवते,

कुवते

त्वार्तशब्दने।

कौतीति

शब्दमात्रे

स्यात्--’

4

इति

देवः।

कावकः-विका,

कावकः-विका,

चुकूषकः-षिका,

5

कोकूयकः-यिका

कोता-त्री,

कावयिता-त्री,

चुकूषिता-त्री,

कोकूयिता-त्री

--

कावयन्-न्ती,

कावयिष्यन्-न्ती-ती

--

कवमानः,

कावयमानः,

चुकूषमाणः,

कोकूयमानः

6

कोष्यमाणः,

कावयिष्यमाणः,

चुकूषिष्यमाणः,

कोकूयिष्यमाणः

कुत्-कुतौ-कुतः

--

--

--

कुतम्-

7

तः,

कावितः-तम्,

चुकूषितः,

कोकूयितः-तवान्

कवः,

कावः,

चुकूषुः,

चुकावयिषुः,

कोकुवः

कोतव्यम्,

कावयितव्यम्,

चुकूषितव्यम्,

कोकूयितव्यम्

कवनीयम्,

कावनीयम्,

चुकूषणीयम्,

कोकूयनीयम्

कव्यम्,

अवश्यकाव्यम्,

काव्यम्,

चुकूष्यम्,

कोकूय्यम्

ईषत्कवः-दुष्कवः-सुकवः

--

--

8

कूयमानः,

काव्यमानः,

चुकूष्यमाणः,

कोकूय्यमानः

कवः,

कावः,

चुकूषः,

कोकूयः

कोतुम्,

कावयितुम्,

चुकूषितुम्,

कोकूयितुम्

कुतिः,

कावना,

चुकूषा,

चुकावयिषा,

कोकूया

कवनम्,

कावनम्,

चुकूषणम्,

कोकूयनम्

कुत्वा,

कावयित्वा,

चुकूषित्वा,

कोकूयित्वा

प्रकुत्य,

संकाव्य,

प्रचुकूष्य,

प्रकोकूय्य

कावम्

२,

कुत्वा

२,

कावम्

२,

कावयित्वा

२,

चुकूषम्

२,

चुकूषित्वा

२,

कोकूयम्

कोकूयित्वा

२।

प्रासङ्गिक्यः

01

(

१९८

)

02

(

१-भ्वादिः-९५१।

अक।

अनि।

आत्म।

)

03

[

[

[

]

04

(

श्लो।

२३

)

05

[

[

४।

‘न

कवतेर्यङि’

(

७-४-६३

)

इति

अभ्यासे

चुत्वनिषेधः।

‘अकृत्सार्वधातुकयोः--’

(

७-४-२५

)

इति

दीर्घः।

एवं

यङन्ते

सर्वत्र

बोध्यम्।

]

]

06

[

पृष्ठम्०१९४+

२४

]

07

[

[

आ।

‘श्रुत्यन्तवाचा

ध्रुवया

प्रदूनं

घोरद्रवच्चक्रजिताज्ञितारिम्।

स्मितार्द्रवक्त्रं

गवमानभूषं

गै

त्वां

घुताशं

कुतशङ्गघोषैः।।’

धा।

का।

२-३५।

]

]

08

[

[

१।

‘अकृत्सार्वधातुकयोः--’

(

७-४-२५

)

इति

दीर्घः।

]

]

1

{@“कृप

अवकल्कने”@}

2

अवकल्कनम्-मिश्रीकरणम्।

3

‘क्षीरस्वामी

तु

‘कृपेस्तादर्थ्ये’

4

इति

पठित्वा,

‘तादर्थ्ये’

इति--प्रस्तुतस्य

भुवोऽर्थे

मिश्रीकरणे

अथवा,

तच्छब्देन

कॢपिः

परामृश्यते

तस्य

योऽर्थः

=

सामर्थ्यलक्षणः,

तस्मिन्--इति

द्वेधा

व्याख्यत्।।’

इति

प्रौढमनोरमा।

]

]

‘कल्पते

शपि

सामर्थ्ये,

कल्पयत्यवकल्कने।

अदन्तस्य

कृपेर्णौ

तु

दौर्बल्ये

कृपयेदिति।।

5

इति

देवः।

6

कल्पकः-ल्पिका,

चिकल्पयिषकः-षिका

कल्पयिता-त्री,

चिकल्पयिषिता-त्री

कल्पयन्-न्ती,

चिकल्पयिषन्-न्ती

कल्पयिष्यन्-न्ती-ती,

चिकल्पयिषिष्यन्-न्ती-ती

कल्पयमानः,

चिकल्पयिषमाणः

कल्पयिष्यमाणः,

चिकल्पयिषिष्यमाणः

7

कल्-कल्पौ-कल्पः

--

कल्पितम्-तः,

चिकल्पयिषितः-तवान्

कल्पः,

कल्पनः,

चिकल्पयिषुः,

कल्पयितव्यम्,

चिकल्पयिषितव्यम्

8

कल्पनीयम्,

चिकल्पयिषणीयम्

कल्प्यम्,

चिकल्पयिष्यम्

कल्प्यमानः,

चिकल्पयिष्यमाणः

ईषत्कल्पः-दुष्कल्पः-सुकल्पः

--

कल्पः,

चिकल्पयिषः

कल्पयितुम्,

चिकल्पयिषितुम्

कल्पना,

चिकल्पयिषा

कल्पनम्,

चिकल्पयिषणम्

कल्पयित्वा,

चिकल्पयिषित्वा

प्रकल्प्य,

प्रचिकल्पयिष्य

कल्पम्

२,

कल्पयित्वा

२,

चिकल्पयिषम्

चिकल्पयिषित्वा

२।

9

प्रासङ्गिक्यः

01

(

२५०

)

02

(

१०-चुरादिः-१७४९।

सक।

सेट्।

उभ।

)

03

[

[

[

]

04

(

ग।

सू।

चुरादौ

)

05

(

श्लो।

१३५

)

06

[

[

१।

धातोरस्य

णिजन्तत्वेनानेकाच्त्वात्

यङ्

न।

‘कृपो

रो

लः’

(

८-२-१८

)

इति

लत्वम्।

]

]

07

[

[

२।

पकारस्य

‘संयोगान्तस्य

लोपः’

(

८-२-२३

)

इति

लोपः।

णिचः

स्थानिवत्त्वं

तु

न,

‘पूर्वत्रासिद्धे

स्थानिवत्’

(

वा।

१-१-५८

)

इति

निषेधात्।

]

]

08

[

पृष्ठम्०२४८+

११

]

09

[

पृष्ठम्०२४९+

२६

]

1

{@“कृष

विलेखने”@}

2

‘कर्षत्याकर्षणे,

शे

तु

कृषते

कृषतीत्युभे।’

3

इति

देवः।

कर्षकः-र्षिका,

कर्षकः-र्षिका,

चिकृक्षकः-क्षिका,

चरीकृषकः-षिका

इत्यादीनि

सर्वाण्यपि

रूपाणि

भौवादिककृषधातुवत्

4

ज्ञेयानि।

5

कृषन्

6

-न्ती-ती,

7

क्रक्ष्यन्-कर्क्ष्यन्-न्ती-ती,

कृषमाणः,

इति

रूपाणीति

विशेषः।

‘सप्तम्यां

चोपपीडरुधकर्षः’

8

इति

णमुलस्य

धातोर्न

तत्र

सूत्रे

शपा

निर्देशात्

इति

न्यासकारधातुवृत्तिकारादयः।

क्षीरस्वामी

तु

उभयोरपि

ग्रहणं

मन्यते।

प्रासङ्गिक्यः

01

(

२५६

)

02

(

६-तुदादिः-१२८६।

सक।

अनि।

उभ।

)

03

(

श्लो।

१७८

)

04

(

२५५

)

05

[

[

१।

‘तुदादिभ्यः

शः’

(

३-१-७७

)

इति

शः

विकरणप्रत्ययः।

शस्य

ङिद्वद्भावात्

अङ्गस्य

गुणो

न।

स्त्रियाम्,

‘आच्छीनद्योर्नुम्’

(

७-१-८०

)

इति

नुम्

विकल्पेन।

]

]

06

[

[

आ।

‘तुदन्

कुचरितान्

शुभे

प्रणुदमान

इष्टं

दिशन्

प्रमृष्टपललान्

क्षिपन्

अरिमतिं

कृषन्

माधवः।’

धा।

का।

२-७२।

]

]

07

[

[

२।

‘अनुदात्तस्य

ऋदुपधस्यान्यतरस्याम्’

(

६-१-५९

)

इति

अकिति

झलादौ

प्रत्यये

अमागमः

सर्वत्र

विकल्पेन।

]

]

08

(

३-४-४९

)

1

{@“क्षिप

प्रेरणे”@}

2

अदन्तः।

3

यद्यपि

अयं

धातुः

क्षीरस्वामिनः,

धातुवृत्तिकारस्य

सम्मत

इति

प्रतिभाति

उभयोः

ग्रन्थयोः

अपाठात्।

तथापि,

बालमनोरमाकारसम्मत-

पाठमनुसृत्य

अस्य

रूपाणि

प्रदर्शितानि।

]

]

अस्य

धातोरनेकाच्त्वात्

यङ्

न।

4

क्षिपकः-पिका,

चिक्षिपयिषकः-षिका

क्षिपयिता-त्री,

चिक्षिपयिषिता-त्री

क्षिपयन्-न्ती,

चिक्षिपयिषन्-न्ती

क्षिपयिष्यन्-न्ती-ती,

चिक्षिपयिषिष्यन्-न्ती-ती

क्षिपयमाणः,

चिक्षिपयिषमाणः

क्षिपयिष्यमाणः,

चिक्षिपयिषिष्यमाणः

क्षिप्-क्षिपौ-क्षिपः

--

5

क्षिपितम्-तः-तवान्,

चिक्षिपयिषितः-तवान्

क्षिपः,

चिक्षिपयिषुः

क्षिपयितव्यम्,

चिक्षिपयिषितव्यम्

क्षिपणीयम्,

चिक्षिपयिषणीयम्

क्षिप्यम्,

चिक्षिपयिष्यम्

ईषत्क्षिपः-दुःक्षिपः-सुक्षिपः

--

क्षिप्यमाणः,

चिक्षिपयिष्यमाणः

क्षिपः,

चिक्षिपयिषः

क्षिपयितुम्,

चिक्षिपयिषितुम्

क्षिपणा,

चिक्षिपयिषा

क्षिपणम्,

चिक्षिपयिषणम्

क्षिपयित्वा,

चिक्षिपयिषित्वा

6

परिक्षिपय्य,

परिचिक्षिपयिष्य

7

क्षिपम्

२,

क्षिपयित्वा

२,

चिक्षिपयिषम्

चिक्षिपयिषित्वा

२।

प्रासङ्गिक्यः

01

(

३०८

)

02

(

१०-चुरादिः-१९४१।

सक।

सेट्।

उभ

)

03

[

[

[

]

04

[

[

१।

धातोरदन्तत्वेन

अल्लोपस्य

स्थानिवत्त्वात्

उपधागुणो

न।

]

]

05

[

[

२।

‘निष्ठायां

सेटि’

(

६-४-५२

)

इति

णिलोपः।

]

]

06

[

[

३।

‘ल्यपि

लघुपूर्वात्’

(

६-४-५६

)

इति

णेरयादेशः।

]

]

07

[

पृष्ठम्०३२४+

२५

]

1

{@“चुच्य

अभिषवे”@}

2

अभिषवः

=

अवयवानां

शिथिलीकरणम्,

सुरायाः

सन्धानं

वा।

स्नानं

च।

‘शुच्य’

इति

घातोः

पाठभेदोऽयम्

इति

सिद्धान्तकौमुदी।

चुच्यकः-च्यिका,

चुच्यकः-च्यिका,

चुचुच्यिषकः-षिका,

3

चोचुच्यकः-च्यिका

चुच्यिता-त्री,

चुच्ययिता-त्री,

चुचुच्यिषिता-त्री,

4

चोचुच्यिता-त्री

5

चुच्यन्-न्ती,

चुच्ययन्-न्ती,

चुचुच्यिषन्-न्ती

--

चुच्यिष्यन्-न्ती-ती,

चुच्ययिष्यन्-न्ती-ती,

चुचुच्यिषिष्यन्-न्ती-ती

--

--

चुच्यमानः,

चुच्ययिष्यमाणः,

6

चोचुच्य्यमानः,

चोचुच्यिष्यमाणः

7

सुचुक्-सुचुच्यौ-सुचुच्यः

--

--

--

8

चुच्यितम्-तः,

चुच्यितः,

चुचुच्यिषितः,

चोचुच्यितः-तवान्

चुच्यः,

चुच्यः,

चुचुच्यिषुः,

चोचुच्यः

चुच्यितव्यम्,

चुच्ययितव्यम्,

चुचुच्यिषितव्यम्,

चोचुच्यितव्यम्

चुच्यनीयम्,

चुच्यनीयम्,

चुचुच्यिषणीयम्,

चोचुच्यनीयम्

9

चुच्य्यम्-चुच्यम्,

चुच्यम्,

चुचुच्यिष्यम्,

चोचुच्य्यम्

ईषच्चुच्यः-दुश्चुच्यः-सुचुच्यः

--

--

--

चुच्य्यमानः-चुच्यमानः,

चुच्यमानः,

चुचुच्यिष्यमाणः,

चोचुच्य्यमानः

चुच्यः,

चुच्यः,

चुचुच्यिषः,

चोचुच्यः

चुच्यितुम्,

चुच्ययितुम्,

चुचुच्यिषितुम्,

चोचुच्यितुम्

10

11

चुच्या,

चुच्यना,

चुचुच्यिषा,

चोचुच्या

चुच्यनम्,

चुच्यनम्,

चुचुच्यिषणम्,

चोचुच्यनम्

चुच्यित्वा,

चुच्ययित्वा,

चुचुच्यिषित्वा,

चोचुच्यित्वा

प्रचुच्य्य-प्रचुच्य,

प्रचुच्य,

प्रचुचुच्यिष्य,

प्रचोचुच्य

चिच्यम्

चुच्यित्वा

चुच्यम्

चुच्ययित्वा

चुच्यिषम्

चोचुच्यम्

चोचुच्यित्वा

२।

प्रासङ्गिक्यः

01

(

५३४

)

02

(

१-भ्वादिः-५१३।

सक।

सेट्।

पर।

)

03

[

[

१।

अस्माद्धातोर्यङि,

‘सन्यङोः’

(

६-१-९

)

इति

प्रथमैकाचो

द्वित्वे,

अभ्यासगुणे

सति,

यङवयवस्य

यकारस्य

‘यस्य

हलः’

(

६-४-४९

)

इति

लोपे,

अकारस्य

‘अतो

लोपः’

(

६-४-४८

)

इति

लोपे

च,

चोचुच्यकः-च्यिका

इति

रूपम्।

]

]

04

[

[

२।

‘यस्य

हलः’

(

६-४-४९

)

इति

यकारस्य,

‘अतो

लोपः’

(

६-४-४८

)

इत्यका-

रस्य

लोपे,

‘चोचुच्यिता’

इति

रूपं

भवति।

माधवधातुवृत्तौ

तु

‘हलो

यमां

यमि’

(

८-४-६४

)

इति

लोपपक्षे,

यङो

यलोपे,

अकारलोपे

च,

सति,

लघूपधगुणमाशङ्क्य,

‘न

धातुलोप--’

(

१-१-४

)

इति

निषेधात्,

स्थानिवद्भावाद्वा,

लघूपधगुणाभावे,

‘चोचुचिता’

इति

यकाररहितमेकं

रूपम्,

‘हलो

यमां-’

(

८-४-६४

)

इति

लोपस्य

वैकल्पिकत्वात्,

लोपाभावपक्षे

यकारघटितं

‘चोचुच्यिता’

इति

रूपान्तरमुक्तम्।

अत्र,

‘हलो

यमाम्--’

(

८-४-६४

)

इत्यस्य

त्रैपादिकत्वेन,

पूर्वमप्रवृत्तौ,

‘यस्य

हलः’

(

६-४-४९

)

इति

यकारलोपे

यम्परत्वाभावेन,

‘हलो

यमाम्-’

(

८-४-६४

)

इत्यस्यानन्तरमप्रवृत्तौ

यकारघटितमेव

रूपं

शास्त्रानुगतमिति

प्रतिभाति।

सुधियोऽस्य

तत्त्वं

विभावयन्तु।

]

]

05

[

पृष्ठम्०५१८+

२०

]

06

[

[

१।

यङन्ताच्छानचि,

धातुयकारयङ्यकारयोरुभयोरपि

श्रवणम्।

]

]

07

[

[

२।

‘वेरपृक्तलोपाद्

वलि

लोपो

विप्रतिषेधेन’

(

वा।

१-४-२

)

इति,

धातुयकारस्य,

‘लोपो

व्योर्वलि’

(

६-१-६६

)

इति

लोपेनापहारे,

‘चोः

कुः’

(

८-२-३०

)

इति

पदान्ते

चकारस्य

ककारः।

]

]

08

[

[

३।

घातोरस्योदात्तत्वादिडागमे

चुच्यितम्

इति

रूपम्।

क्षीरस्वामिना

‘चुच्यी’

इति

ईदित्पाठमवलम्ब्य,

‘श्वीदितो

निष्ठायाम्’

(

७-२-१४

)

इति

निष्ठायामिडभावमवलम्ब्य

यकारस्य

वलि

लोपे,

कुत्वे

चुक्तः

इत्यङ्गीकृतम्।

]

]

09

[

[

४।

हलन्तत्वेन,

‘ऋहलोर्ण्यत्’

(

३-१-१२४

)

इति

ण्यत्प्रत्यये,

‘हलो

यमाम्--’

(

८-४-६४

)

इति

लोपस्य

वैकल्पिकत्वात्,

कदाचिद्

द्वियकारघटितं

रूपम्,

कदाचिच्च

एकयकारघटितमिति

रूपद्वयम्।

एवं

यगन्तेऽपि

ज्ञेयम्।

]

]

10

[

पृष्ठम्०५१९+

२३

]

11

[

[

१।

‘गुरोश्च

हलः’

(

३-३-१०३

)

इति

स्त्रियां

भावादौ,

अप्रत्ययः।

]

]

1

{@“णट

नृत्तौ”@}

2

अक।

सेट्।

पर।

)

3

घटादौ

‘णट

नृत्तौ’

इति

पठ्यते।

भ्वादावेव

पूर्वमपि

एवमेव

पठितम्।

अत्र

घटादिपठितस्य

धातोः

नृत्यं,

नृत्तं

चार्थः।

पदार्थाभिनयो

नृत्यम्।

अभिनयशून्यः

शास्त्रोक्ताङ्गभङ्गरूपः

गात्रविक्षेपो

नृत्तम्

यत्कारिषु

नर्तकव्यपदेशः

प्रसिद्धः।

अनयोरर्थयोर्मित्त्वप्रयुक्तं

कार्यं

भवति।

णोपदेशत्वमप्यस्मिन्नेवार्थे।

अवस्पन्दनरूपार्थे

तु

मित्त्वं

न।

णोपदेशकारिकायाम्,

‘अणाटि’

इति

दीर्घघटितनिर्देशेन,

दीर्घार्हस्य

णोपदेशत्वं

प्रतिषिध्यते।

क्षीरस्वामी

तु

‘नतौ’

इति

पठित्वा,

‘नटयति’

शाखाम्’

इत्युदाहृत्य,

‘नृतौ

तु

नटति,

नाटयति।’

इत्युक्तवान्।

‘नृत्तौ’

इत्यस्य,

नाट्यमित्यर्थोऽभिमत

इति

वक्तव्यम्

नृत्तनृत्ययोस्त्वर्थयोर्मित्संज्ञायाः

सर्वाभिमतत्वात्।

‘नट

गतौ’

इत्यन्ये

पठन्ति।

]

]

घटादिः।

‘नृतौ

नटत्यवस्पन्दे

चुरादेर्णिचि

नाटयेत्।’

4

इति

देवः।

नाटकः-टिका,

5

प्रणटकः-प्रनाटकः-टिका,

निनटिषकः-षिका,

नानटकः-टिका

नटिता-त्री,

प्रणटयिता-प्रनाटयिता-त्री,

निनटिषिता-त्री,

नानटिता-त्री

नटन्,

न्ती,

6

प्रणटयन्-नटयन्,

प्रनाटयन्-न्ती,

निनटिषन्-न्ती

--

नटिष्यन्-न्ती-ती,

प्रणटयिष्यन्-प्रनाटयिष्यन्-न्ती-ती,

निनटिषिष्यन्-न्ती-ती

व्यतिनटमानः,

व्यतिनटिष्यमाणः,

--

नानट्यमानः,

नानटिष्यमाणः

नट्-नड्-नटौ-नटः

--

--

--

नटितम्-तः,

नटितः-नाटितः,

निनटिषितः,

नानटितः-तवान्

7

नटः,

8

नटी,

नटः-नाटः,

निनटिषुः,

नानटः

नटितव्यम्,

नटयितव्यम्-नाटयितव्यम्,

निनटिषितव्यम्,

नानटितव्यम्

नटनीयम्,

नटनीयम्-नाटनीयम्,

निनटिषणीयम्,

नानटनीयम्

नाट्यम्,

नट्यम्,

नाट्यम्,

निनटिष्यम्,

नानट्यम्

ईषन्नटः-

9

दुर्नटः-सुनटः

--

--

--

नट्यमानः,

नट्यमानः-नाट्यमानः,

निनटिष्यमाणः,

नानट्यमानः

नाटः,

नटः-नाटः,

निनटिषः,

नानटः

नटितुम्,

नटयितुम्-नाटयितुम्,

निनटिषितुम्,

नानटितुम्

10

नट्टिः,

नटना-नाटना,

निनटिषा,

नानटा

नटनम्,

नटनम्-नाटनम्,

निनटिषणम्,

नानटनम्

नटित्वा,

नटयित्वा-नाटयित्वा,

निनटिषित्वा,

नानटित्वा

प्रणट्य,

11

प्रणटय्य-प्रनाट्य,

निनटिष्य,

नानट्य

नटम्

२,

नटित्वा

२,

12

नटम्

-नाटम्

२,

नटयित्वा

-नाटयित्वा

२,

निनटिषम्

२,

निनटिषित्वा

२,

नानटम्

नानटित्वा

२।

प्रासङ्गिक्यः

01

(

६५७

)

02

(

१-भ्वादिः-३१०।

(

७८१

)

03

[

[

[

]

04

(

श्लो।

७६

)

05

[

[

१।

नृत्तनृत्ययोरर्थयोः

मित्त्वात्

णौ

परतः,

‘मितां

ह्रस्वः’

(

६-४-९२

)

इत्युप-

धाया

ह्रस्वो

भवति।

णोपदेशत्वाच्च

णत्वमपि

भवति।

अन्यत्र

तु

मित्त्वं,

णोपदेशत्वं

न।

अत

एव

ण्यन्ते

सर्वत्र

रूपद्वयं

प्रदर्शितम्।

]

]

06

[

[

२।

‘अणावकर्मकाच्चित्तवत्कर्तृकात्’

(

१-३-८८

)

इति

ण्यन्तात्

परस्मैपदमेव,

शानच्।

]

]

07

[

पृष्ठम्०६११+

२२

]

08

[

[

१।

पचाद्यचि

गौरादिपाठात्

(

४-१-४१

)

स्त्रियां

ङीष्।

]

]

09

[

[

२।

‘दुरः

षत्वणत्वयोरुपसर्गत्वप्रतिषेधो

वाच्यः’

(

वा।

१-४-६०

)

इति

वचनात्

णत्वं

न।

एवं

णोपदेशधातुषु

सर्वत्र

ज्ञेयम्।

]

]

10

[

[

३।

‘तितुत्र--’

(

७-२-९

)

इतीण्णिषेधे,

‘ष्टुना

ष्टुः’

(

८-४-४१

)

इति

ष्टुत्वम्।

]

]

11

[

[

४।

‘ल्यपि

लघुपूर्वात्’

(

६-४-५६

)

इति

णेरयादेशः।

]

]

12

[

[

५।

‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’

(

६-४-९३

)

इति

णमुल्परे

णौ

दीर्घविकल्पः।

]

]

1

{@“तु

गतिवृद्धिहिंसासु”@}

2

3

अदादौ

‘रु

शब्दे’

इत्यत्र

माधवधातुवृत्तौ

एवं

दृश्यते--

“‘तुरुस्तुशम्यमः--’

4

इत्यत्र

वृत्तौ--

‘तुः

इति

सौत्रो

धातुः’

इति।

अत्र

न्यासे--

‘वृध्यर्थ

इति

एके।

हिंसार्थ

इति

अपरे

यस्य

लुग्विकरणत्वं

स्मर्यते।’

इति।

वर्धमानश्च--

‘तु

इति

वृद्धिहिंसयोरदादौ

स्मर्यते’

इति।

हरदत्तस्तु--

वृद्ध्यर्थत्वमभिधाय,

‘गत्यर्थ

इति

एके।

हिंसार्थ

इत्यपरे।’

इति।

‘त्रिष्वपि’

इति

बोधिन्यासे।”

इति।

]

]

‘तु

इति

सौत्रो

धातुः

गतिवृद्धिहिंसासु’

इति

सि।

कौमुदी।

“अत्र

व्याख्यानमेव

शरणम्”

इति

बालमनोरमा।

5

तावकः-विका,

तावकः-विका,

6

तुतूषकः-षिका,

7

तोतूयकः-यिका

तोता-त्री,

तावयिता-त्री,

तुतूषिता-त्री,

तोतूयिता-त्री

8

उत्तुवन्-ती,

तावयन्-न्ती,

तुतूषन्-न्ती

--

तोष्यन्-न्ती-ती,

तावयिष्यन्-न्ती-ती,

तुतूषिष्यन्-न्ती-ती

--

--

तावयमानः,

तावयिष्यमाणः,

--

तोतूयमानः,

तोतूयिष्यमाणः

9

संतुत्-संतुद्-संतुतौ-संतुतः

--

--

तुतम्-तुतः,

तावितः,

तुतूषितः,

तोतूयितः-तवान्

तवः,

तावः,

तुतूषुः,

तोतुवः

तोतव्यम्,

तावयितव्यम्,

तुतूषितव्यम्,

तोतूयितव्यम्

तवनीयम्,

तावनीयम्,

तुतूषणीयम्,

तोतूयनीयम्

तव्यम्,

10

अवश्यताव्यम्,

ताव्यम्,

तुतूष्यम्,

तोतूय्यम्

ईषत्तवः-दुस्तवः-सुतवः

--

--

तूयमानः,

ताव्यमानः,

तुतूष्यमाणः,

तोतूय्यमानः

तवः,

तावः,

तुतूषः,

तोतूयः

तोतुम्,

तावयितुम्,

तुतूषितुम्,

तोतूयितुम्

तुतिः,

तावना,

तुतूषा,

तोतूया

तवनम्,

तावनम्,

तुतूषणम्,

तोतूयनम्

तुत्वा,

तावयित्वा,

तुतूषित्वा,

तोतूयित्वा

प्रतुत्य,

प्रताव्य,

प्रतुतूष्य,

प्रतोतूय्य

11

तावम्

२,

तुत्वा

२,

तावम्

२,

तावयित्वा

२,

तुतूषम्

२,

तुतूषित्वा

२,

तोतूयम्

तोतूयित्वा

२।

प्रासङ्गिक्यः

01

(

७३०

)

02

(

२-अदादिः-१०३४-आ।

सक।

अनि।

पर।

)

03

[

[

[

]

04

(

७-३-९५

)

05

[

पृष्ठम्०६६२+

२७

]

06

[

[

१।

‘इको

झल्’

(

१-२-९

)

इति

सनः

कित्त्वान्न

गुणः।

‘अज्झनगमां

सनि’

(

६-४-१६

)

इति

दीर्घः।

षत्वम्।

एवं

सन्नन्ते

सर्वत्र

ज्ञेयम्।

]

]

07

[

[

२।

‘गुणो

यङ्लुकोः’

(

७-४-८२

)

इत्यभ्यासे

गुणः।

‘अकृत्सार्वधातुकयोः--’

(

७-४-२५

)

इति

दीर्घः।

एवं

यङन्ते

सर्वत्र

ज्ञेयम्।

]

]

08

[

[

३।

‘लुग्विकरणेऽदादौ

धातोरस्य

पाठ

इति

व्याख्यातृभिरुक्तत्वात्

‘अदिप्रभृतिभ्यः

शपः’

(

२-४-७२

)

इति

लुक्।

शतुर्ङिद्वद्भावान्न

गुणः।

‘अचि

श्नुधातुभ्रुवां--’

(

६-४-७७

)

इत्युवङ्।

]

]

09

[

[

४।

क्विपि,

‘ह्रस्वस्य

पिति

कृति--’

(

६-१-७१

)

इति

तुक्।

एवं

ल्यप्यपि

ज्ञेयम्।

]

]

10

[

[

५।

‘ओरावश्यके’

(

३-१-१२५

)

इति

ण्यत्।

‘लुम्पेदवश्यमः

कृत्ये--’

(

वा।

६-३-१०९

)

इति

पृषोदरादिषु

पाठात्

अवश्यमो

मकारस्य

लोपः।

]

]

11

[

पृष्ठम्०६६३+

२६

]

1

{@“दीधीङ्

दीप्तिदेवनयोः”@}

2

छान्दसः।

देवनम्

=

क्रीडाविजिगीषादिकम्।

जक्षित्यादिः।

3

“दरिद्राजागृदीधीङाम्

एकाचां

चिरेर्जिरेः।

अदन्तोर्णोतिवेवीङां

स्मर्यते

नेत्

तथा

लडेः।।”

इति

वचनात्

अस्य

धातोरनेकाच्त्वम्

तु

ईदित्त्वम्।

तेन

यङ्

न।

]

]

4

दीध्यकः-ध्यिका,

5

दीध्यकः-ध्यिका,

6

दिदीधिषकः-षिका

7

दीधिता-त्री,

8

दीधयिता-त्री,

दिदीधिषिता-त्री

--

दीधयन्-न्ती,

दीधयिष्यन्-न्ती-ती

--

9

दीध्यानः,

दीधयमानः,

दिदीधिषमाणः

दीधिष्यमाणः,

दीधयिष्यमाणः,

दिदीधिषिष्यमाणः

दीधिः-दीध्यौ-दीध्यः

--

--

दीधितम्-तः-तवान्,

दीधितः,

दिदीधिषितः-तवान्

10

दीध्यः,

दीध्यः,

दिदीधिषुः

दीधितव्यम्,

दीधयितव्यम्,

दिदीधिषितव्यम्

दीध्यनीयम्,

दीध्यनीयम्,

दिदीधिषणीयम्

11

दीध्यम्,

दीध्यम्,

दिदीधिष्यम्

ईषद्दीध्यः-दुर्दींध्यः-सुदीध्यः

--

--

दीध्यमानः,

दीध्यमानः,

दिदीधिष्यमाणः

दीध्यः,

दीध्यः,

दिदीधिषः

दीधितुम्,

दीधयितुम्,

दिदीधिषितुम्

12

दीधितिः

13,

दीध्यना,

दिदीधिषा

दीध्यनम्,

दीध्यनम्,

दिदीधिषणम्

दीधित्वा,

दीधयित्वा,

दिदीधिषित्वा

आदीध्य,

आदीध्य,

प्रदिदीधिष्य

14

दीध्यम्

२,

दीधित्वा

२,

दीध्यम्

२,

दीधयित्वा

२,

दिदीधिषम्

दिदीधिषित्वा

२।

प्रासङ्गिक्यः

01

(

८४५

)

02

(

२-अदादिः-१०७६-

सक।

सेट्।

आत्म।

)

03

[

[

[

]

04

[

[

२।

ण्वुलि,

अकादेशे,

‘दीधीवेवीटाम्’

(

१-१-६

)

इति

गुणवृद्धिनिषेधात्

वृद्ध्य-

भावे,

‘एरनेकाचोऽसंयोगपूर्वस्य’

(

६-४-८२

)

इति

यण्।

एवं

अनीयर्,

घञ्,

ल्युट्प्रभृतिष्वपि

यथासम्भवं

गुणवृद्धिनिषेधो

ज्ञेयः।

]

]

05

[

[

३।

ण्यन्तान्ण्वुलि,

‘णेरनिटि’

(

६-४-५१

)

इति

णिलोपे,

गुणवृद्ध्योर्निषेधे,

यणि

रूपम्।

एवं

अनीयर्ल्युडादिष्वपि

प्रक्रिया

ज्ञेया।

]

]

06

[

[

४।

सन्नन्तान्ण्वुलि,

सन

इडागमे,

द्वित्वादिकेषु

कृतेषु,

‘यीवर्णयोर्दीधीवेव्योः’

(

७-४-५३

)

इति

उत्तरखण्डे

धातोरीकारस्य

लोपे,

षत्वे

रूपमेवम्।

एवं

सन्नन्ते

सर्वत्र

प्रक्रिया

ज्ञेया।

]

]

07

[

[

५।

धातोरस्य

सेट्त्वात्,

तृचि,

‘यीवर्णयोर्दीधीवेव्योः’

(

७-४-५३

)

इतीकारलोपे

रूपमेवम्।

एवं

तव्यदादिष्वपि

ज्ञेयम्।

]

]

08

[

[

६।

ण्यन्तात्

तृचि,

इडागमे,

‘यीवर्णयोः--’

(

७-४-५३

)

इति

ईकारलोपे,

णिचो

गुणे,

अयादेशे

रूपमेवम्।

एवं

शानजन्तादिष्वपि

प्रक्रिया

बोध्या।

]

]

09

[

[

७।

शानचि,

शपो

लुकि,

प्रकृतेर्गुणवृद्धिनिषेधात्

यणादेशे

रूपमेवम्।

]

]

10

[

पृष्ठम्०७५२+

२६

]

11

[

[

१।

‘अचो

यत्’

(

३-१-९७

)

इति

यति,

यकारादिप्रत्ययत्वात्

‘यीवर्णयोः--’

(

७-४-५३

)

इति

ईकारलोपे,

रूपमेवम्।

]

]

12

[

[

२।

क्तिनि,

संज्ञायां

क्तिचि

वा,

‘तितुत्रेष्वग्रहादीनाम्--’

(

वा।

७-२-९

)

इति

पर्युदा-

सात्

फणितिरित्यत्रेव

इडागमे,

ईकारलोपे,

रूपम्।

]

]

13

[

[

आ।

‘देवं

स्फुरद्दीधितिमम्बुजाक्ष्यो

वेव्यानमालोक्य

विमोहमापुः।।’

धा।

का।

२।

५२।

]

]

14

[

[

३।

णमुलि,

‘दीधीवेवीटाम्’

(

१-१-६

)

इति

वृद्धिनिषेधे,

यणि,

दीध्यकः

इत्यत्रेव

दीध्यम्

इत्येव

रूपमिति

बोध्यम्।

धातुरूपप्रकाशिकायां

तु

दीधायम्

इति

वृद्धिप्राप्तियुक्तं

रूपं

णमुलि

प्रदर्शितम्।

तत्र

वृद्धिविधायकं

शास्त्रं

पश्यामः।

]

]

1

{@“मडि

भूषायाम्,

हर्षे

च”@}

2

3

“--

‘मडि

भूषायाम्’

इति

भूवादौ

पाठादेव

मण्डति

इति

सिद्धेः,

अस्येदित्त्वं

नुम्मात्रार्थम्,

तु

णिज्विकल्पार्थम्

तेन

हर्षे

मण्डति

इति

भवति।”

इति

मा।

धा।

वृत्तिः।

क्वचित्

कोशे

अत्र

‘हर्षे

च’

इति

पठ्यते।

पाठ-

शुद्धिरत्र

कीदृशीति

विद्मः।

]

]

‘भूषार्थे

मण्डतीति

स्यात्,

तत्र

मण्डयतीति

णौ।

4

इति

देवः।

मण्डकः-ण्डिका,

मिमण्डयिषकः-षिका

इत्यादीनि

सर्वाण्यपि

रूपाणि

चौरादि-

ककुण्ठयतिवत्

5

ज्ञेयानि।

प्रासङ्गिक्यः

01

(

१२०९

)

02

(

१०-चुरादिः-१५८७।

सक।

सेट्।

उभ।

)

03

[

[

[

]

04

(

श्लो।

८४

)

05

(

२१०

)

1

{@“यत्रि

सङ्कोचने”@}

2

3

‘यन्तृ--’

इति

ऋदिदत्र

पाठ

इति

आभरणकारमतत्वेन

धातुवृत्तावु-

पादाय--

“अयं

पाठः

चिरन्तनव्याख्यानेषु

दृश्यते

प्रत्युत

यन्त्रणादिशब्द-

मस्मादेव

मैत्रेयादयो

व्युदपादयन्।”

इति

विवेचितम्।

“अत्रापि

पूर्ववत्

4

इदित्करणात्

यन्त्रतीत्याद्यपि

भवति।”

इति

मा।

धा।

वृत्तिः।

“यन्त्र--इति

पठितुं

युक्तम्।

यत्तु-इदित्करणात्

यन्त्रतीति

माधवेनो-

क्तम्--तच्चिन्त्यम्।”

इति

सिद्धान्तकौमुद्युक्तिरेव

साधुः।

यतः--

‘चिन्त्यात्’

इत्यादौ

उपधानकारसद्भावेन,

णिजभावपक्षे

नलोपव्यावृत्त्या

सार्थकतां

लभमान

इकारः

णिजभावं

चिन्तेर्ज्ञापयतीति

तूचितम्।

इह

तु

रेफस्यैवोप-

धात्वप्रसङ्गेन

नलोपप्रसक्त्यभावात्--इति

ज्ञेयम्।

]

]

यन्त्रकः-न्त्रिका,

यियन्त्रयिषकः-षिका

यन्त्रयिता-त्री,

यियन्त्रयिषिता-त्री

5

इत्यादीनि

सर्वाण्यपि

रूपाणि

चौरादिकतन्त्रयतिवत्

6

ज्ञेयानि।

यति--

7

अयन्त्र्यम्।

प्रासङ्गिक्यः

01

(

१३३८

)

02

(

१०-चुरादिः-१५३६।

अक।

सेट्।

उभ।

)

03

[

[

[

]

04

(

चितिधातुवत्

)

05

[

पृष्ठम्१०६९+

२६

]

06

(

६९८

)

07

[

[

आ।

‘संचोरयन्तमरिगर्वमशेषभद्रं

चिन्तन्तमन्तकमिवाप्तमयन्त्र्यवीर्यम्।’

धा।

का।

३-१३।

]

]

1

{@“यम

परिवेषणे”@}

2

3

चुरादिषु

ज्ञपादिपञ्चकधातुप्रकरणे

‘यम

परिवेषणे’

4

इति

पठ्यते।

तस्यायमर्थः--परिवेषणे

=

परिवेष्टनेऽर्थे

यमधातुश्चुरादिषु

बोध्यः

तस्य

क्रमप्राप्तो

मित्त्वादिस्तु

भवतीति।

परिवेषणभिन्नार्थे

तु

औत्स-

र्गिके

भ्वादिपाठे,

तस्माद्धेतुमण्णिचि

नियामयति,

नियामकः

इत्यादिकानि

रूपाणि

तिङन्तादिषु

भवन्तीति

ज्ञेयम्।

‘यम

च--’

इति

दुर्गादिसम्मतः

पाठः।

चकाररहितपाठस्तु

क्षीरतरङ्गिणीदृष्टः।

‘अपरिवेषणे’

इत्यपि

केषाञ्चित्पाठ

इति

क्षीरतरङ्गिण्यादितो

ज्ञायते

पाठः

पुरुषकार-

माधवधातुवृत्तिप्रभृतिषु

खण्डित

इत्यलम्।

परिवेषणम्

=

वेष्टनम्।

भ्वादिषु

पठितस्य

‘यमोऽपरिवेषणे’

इत्यस्य

तु

‘परिवेषणम्

=

भोजनम्’

इत्यर्थ

इति

बोध्यम्।

]

]

‘यमेरुपरमे

यच्छेत्

यमयेत्

परिवेषणे।’

5

इति

देवः।

यमकः-यमिका,

यियमयिषकः-षिका,

यमयिता-त्री,

यियमयिषिता-त्री

इत्यादीनि

सर्वाण्यपि

रूपाणि

चौरादिकचहयतिवत्

6

ज्ञेयानि।

शतरि

7

सुयमयन्।

प्रासङ्गिक्यः

01

(

१३४१

)

02

(

१०-चुरादिः-१६२६।

सक।

सेट्।

उभ।

)

03

[

[

[

]

04

(

ग।

सू।

चुरादौ

)

05

(

श्लो।

१४८

)

06

(

५१५

)

07

[

[

आ।

‘चण्डातकं

सुयमयन्

चहको

बभाषे।’

धा।

का।

३-२५।

]

]

1

{@“वनु

नोच्यते”@}

2

घटादिः।

‘च’

कारात्

हिंसायामपि।

‘वनु

स्मरणे’

इति

काशकृत्स्नः।

‘--

व्यापृतौ’

इति

वोपदेवः।

अस्यायमर्थः

इति

विशिष्य

नोच्यते

क्रियासामान्यार्थवाचित्वात्।

‘अनेकार्थत्वादित्यन्ये’

इति

सि।

कौमुदी।

“यदि

तानादिकस्यैवाऽत्रानुवादः

स्यात्,

तर्हि

तनादिगणे

‘वनु’

इति

कृतेन

उदित्करणेनैव

‘उदितो

वा’

3

इत्याद्युदित्कार्यस्य

सिद्धेरिह

गणे

पुनः

4

उदित्करणमनर्थकं

स्यात्।

अतस्तानादिकस्य

नात्रानुवादः

किं

तु

अपूर्व

एवायं

वनुधातुः”

इति

बालमनोरमायामुक्तम्।

“उदित्करणसामर्थ्यादयमन्यो

धातुः,

तानादिकस्यायमनुवादः।

क्रियासामान्ये

मित्त्वमात्रार्थे

ह्यनुवादे

तानादिक

एवानुवाद्यः,

पुनः

शब्दार्थः

सम्भक्त्यर्थो

वा”

इति

मा।

धा।

वृत्तिः

इहानुसन्धेया।

‘धनपालस्तु

वनोतिमेव

प्रस्तुत्याह--

“वनुं

घटादिषु

पठन्ति

द्रमिडाः।

तेषां

5

मित्संज्ञा।

वनयति।

आर्यास्तु

विभाषा

मित्त्व-

मिच्छन्ति।

तेषां

वानयति”

इति

पुरुषकारः

6।

‘याचने

वनुते

शब्दे

संभक्तौ

वनेदिति।।’

7

इति

देवः।

वानकः-निका,

वनकः-

8

वानकः-निका,

विवनिषकः-षिका,

वंवनकः-निका

वनिता-त्री,

वनयिता-वानयिता-त्री,

विवनिषिता-त्री,

वंवनिता-त्री

निष्ठायाम्-वान्तम्,

क्त्वायाम्-वत्वा-

9

वनित्वा

इत्यादिकानि

रूपाणि

सर्वाण्यपि

भौवादिकचनतिवत्

10

ज्ञेयानि।

अनुपसृष्टे

वनयन्-वानयन्

इति

मित्त्व-

विकल्पेन

रूपद्वयं

भवति।

उपसृष्टे

तु

प्रवनयन्

इत्येव।

प्रासङ्गिक्यः

01

(

१५५२

)

02

(

१-भ्वादिः-८०३।

सक।

सेट्।

पर।

)

03

(

७-२-५६

)

04

[

पृष्ठम्११९६+

२९

]

05

(

नित्यं

)

06

(

श्लो।

१२५

)

07

(

श्लो।

१२४

)

08

[

[

१।

‘ग्लास्नावनुवमां

च’

(

गणसूत्रं

भ्वादिः

)

इत्यनेनानुपसृष्टस्य

धातोः

मित्त्वं

विकल्पेन

भवति।

मित्त्वपक्षे

‘मितां

ह्रस्वः’

(

६-४-९२

)

इति

उपधाह्रस्वः।

तेन

सर्वत्र

णिजन्ते

रूपद्वयमिति

ज्ञेयम्।

]

]

09

[

[

२।

अस्य

धातोः

उदित्त्वात्

‘उदितो

वा’

(

७-२-५६

)

इति

क्त्वायामिड्विकल्पनात्

रूपद्वयमिति

बोध्यम्।

इडभावपक्षे

‘अनुदात्तोपदेशवनति--’

(

६-४-३७

)

इत्यनुनासिकलोपः।

]

]

10

(

४९४

)

1

{@“2

शसि

इच्छायाम्”@}

3

‘आशंसे

स्यादिच्छायां

शंसतीति

स्तुतौ

भवेत्।

हिंसायां

शसति--’

4

इति

देवः।

“आङः

शसि’

इति

पाठात्

अयमाङ्पूर्व

एव

प्रयोक्तव्यः।

तथा

काश्यपः

‘अयमाङ्पूर्व

एव

प्रयोक्तव्यः’

इति।

सम्मतायाम्

‘न

केवलो

नाप्युपसर्गा-

न्तरपूर्वः’

इति।।”

इति

माधवः।

“दुर्गः

‘आङः

शासु--’

इत्याह।…

आशासित्वा-आशास्त्वा।”

इति

क्षीरस्वामी।

एतेन

क्त्वायां

आङा

सह

समासेऽपि

ल्यप्

दुर्गमते,

इति

सिद्ध्यति।

माधवस्तु

नैतदनुमेने

एवमाह--

‘आशस्य

क्त्वो

ल्यप्’

इति।

उदित्त्वेन

क्त्वायामिड्विकल्पपक्षः

परं

दुर्गाणामधिकः।

5

आशंसुः।

‘शन्सु’

इति

दुर्गपाठ

इति

मा।

धा।

वृत्ति-

दर्शनाज्ज्ञायते।

इदित्पक्षपाती

माधवोऽपि

ल्यपि

आशस्य

इति

कथं

रूपसिद्धि-

मभिप्रैतीति

विचार्यं

वर्तते

यतः

एव

निष्ठायां

आशंसितम्

इत्याह।

ईदृशेषु

स्थलेषु

प्रयोगाः

पाठाश्च

अनियता

दृश्यन्ते।

सर्वाण्यपि

रूपाणि

चौरादिक-

कुंशयतिवत्

6

बोध्यानि।

प्रासङ्गिक्यः

01

(

१६९७

)

02

[

आङः

]

03

(

१-भ्वादिः-६२९।

सक।

सेट्।

आत्म।

)

04

(

श्लो।

१८३,

१८४

)

05

[

[

१।

‘सनाशंसभिक्ष

उः’

(

३-२-१६८

)

इति

कर्तरि

उप्रत्ययस्ताच्छीलिकः।

]

]

06

(

२३२

)

1

{@“शुठि

खण्डनप्रमर्दनयोः”@}

2

‘--

गतिप्रतिघाते’

इति

क्षीरस्वामी।

‘शुठ--’

इति

दुर्गः।

पुरुषकारे

तु

“‘शूठ

गति…’

इति

क्षीरस्वामी”

इत्युक्तम्

परं

तु

क्षीरतरङ्गिण्यां

‘शुठ’

इत्येव

दृश्यते।

शुण्ठकः-ण्ठिका,

शुण्ठकः-ण्ठिका,

शुशुण्ठिषकः-षिका,

शोशुण्ठकः-ण्ठिका

इत्यादिकानि

सर्वाण्यपि

रूपाणि

भौवादिककुण्ठतिवत्

3

ऊह्यानि।

शुण्ठी

ओषधिमूलिकाविशेषः।

प्रासङ्गिक्यः

01

(

१७२९

)

02

(

१-भ्वादिः-३४१-।

सक।

सेट्।

पर।

)

03

(

२०९

)

1

{@“श्रा

पाके”@}

2

घटादिः।

‘…

श्राति

श्रायति

लुक्शपोः।।’

3

इति

देवः।

‘श्रै

पाके’

4

इति

भौवादिकस्य

कृतात्वस्य,

‘श्रा

पाके’

5

इत्यादा-

दिकस्य

मित्त्वार्थं

घटादिषु

अनुवादोऽयम्

तु

स्वतन्त्रो

धातुः।

अत्र

सर्वत्र

‘पाकः

=

विक्लित्तिः’

इति

कैयटादयः।

‘स्वेदः’

इति

बोपदेवः।

‘क्लेशने’

इति

जैनेन्द्रे।

रूपाणि

सर्वाणि

घाटादिकघटतिवत्

6

बोध्यानि।

प्रासङ्गिक्यः

01

(

१७७५

)

02

(

१-भ्वादिः-८१०।

सक।

अनि।

पर।

)

03

(

श्लो।

)

04

(

९१९

)

05

(

१०५३

)

06

(

४५४

)

1

{@“षृभु

हिंसायाम्”@}

2

‘षिभु--’

इति,

‘सिभु--’

इति

पाठभेदौ।

यङन्तेषु

अभ्यासे

रीङ्,

इति

विशेषः

‘सरीसृभकः--भिका’

इत्यादीनि

रूपाणि।

सृभ्यम्।

इतराणि

रूपाणि

भौवादिकतृपधातुवत्

3

बोध्यानि।

प्रासङ्गिक्यः

01

(

१८५३

)

02

(

१-भ्वादिः-४३०।

सक।

सेट्।

पर।

)

03

(

७७२

)

1

{@“स्तूप

समुच्छ्राये”@}

2

धातुरयं

क्षीरतरङ्गिण्यां

पठितः।

‘स्तूप

इति

कातन्त्राः

अन्ये

केचन

वैयाकरणाः’

इति

काशकृत्स्नीये।

धातुवृत्तौ

‘डिप

क्षेपे’

इत्यत्र

“इह

क्वचित्

‘स्तूप--’

इति

पठ्यते।

तदनार्षम्

‘स्त्यः

प्रसारणमुच्च’

इति

स्त्यायतेः

पप्रत्यये

यकारस्य

उकारे

संप्रसारणे

दीर्घे

स्तूपशब्दव्युत्पादिनात्।

अत

एव

आत्रेयमैत्रेयादयोऽपि

पठन्ति।”

इत्युक्तमिहानुसन्धेयम्।

‘स्तुप--’

इति

दुर्गः

इति

तरङ्गिण्याम्।

सर्वाण्यपि

रूपाणि

कूजतिवत्

3

ऊह्यानि।

प्रासङ्गिक्यः

01

(

१९३४

)

02

(

४-दिवादिः-१२३३।

अक।

सेट्।

पर।

)

03

(

२३९

)

1

{@“स्मृ

चिन्तायाम्”@}

2

सर्वाण्यपि

रूपाणि

कृण्वतिवत्

3

ऊह्यानि।

संज्ञायां

घप्रत्यये

स्मरः

स्मरणम्,

विस्मृतिः,

इति

विशेषः।

सुस्मूर्षमाणः।

स्मारः,

‘हलश्च’

4

इति

संज्ञायां

घञि

अपस्मारः-रोगविशेषः

‘रोगाख्यायां--’

5

इत्यस्य

बाधकोऽयम्।

क्वसौ

सस्मरिवान्

इत्यत्र

‘ऋतश्च

संयोगादेः--’

6

इति

गुणः।

प्रासङ्गिक्यः

01

(

१९७०

)

02

(

१-भ्वादिः-९३३।

सक।

अनि।

पर।

)

03

(

२४५

)

04

(

३-३-१२१

)

05

(

३-३-१०८

)

06

(

७-४-१०

)

1

{@“हुडि

वरणे”@}

2

वरणम्-स्वीकारः।

‘हरणम्’

इति

मैत्रेयः।

हुण्डी

=

धनप्रक्षेपस्थानम्।

3

हुण्डिका

=

मुद्रा।

भौवादिककुण्ठतिवत्

4

रूपाण्यूह्यानि।

‘भ्वादावेव

द्रमिडाः

‘हुडि

सङ्घाते’

इति

पठन्ति,

आर्यास्तु

पठन्ति

इति

काश्यपमतप्रदर्शनपूर्वकं

माधवीये

प्रतिपादितम्।

प्रासङ्गिक्यः

01

(

२०१०

)

02

(

१-भ्वादिः-२६९।

सक।

सेट्।

आत्म।

)

03

[

पृष्ठम्१४१७+

२७

]

04

(

२०९

)

Capeller German

1.

इ॑ति

so,

zur

Hervorhebung

eines

oder

mehrerer

zu

einer

Aufzäghlung

(

mit

oder

ohne

)

verbundener

Worte,

auch

nach

einem

ganzen

eine

gesprochene

oder

blos

gedachte

Rede

enthaltenden

Satze

oft

nicht

zu

übersetzen.

Mit

एव,

उत,

एवम्,

स्म

dass.

इति

कृत्वा

so

sagend,

damit,

darum.

2.

इ॑ति

u.

इति॑

Feminine.

der

Gang.

Grassman German

íti,

so

(

vom

Deutestamm

i

),

stets

auf

das

Gesprochene

oder

Gedachte

hinweisend,

und

zwar

so,

dass

das

Gesprochene

oder

Gedachte

entweder

ganz

oder

doch

in

seinem

Hauptbegriffe

wörtlich

angeführt

wird

nur

einmal:

{751,

1}

yátra

devā́s

íti

brávan

„wohin

die

Götter

sagen“

fehlt

es

ganz

an

solcher

wörtlicher

Anführung.

Meistens

ist

das

Verb

des

Redens

(

ah,

brū,

vac,

hū,

stu,

pṛch,

vad

),

oder

Denkens

(

man

),

oder

statt

dessen

in

gleichem

Sinne

ein

Substantiv

(

ghóṣa,

háva,

mánas

)

hinzugefügt,

und

dann

steht

íti

entweder

unmittelbar

am

Schlusse

der

Rede:

{109,

3}

{117,

18}

{122,

12}

{161,

5}.

_{161,

8}.

_{161,

9}

{321,

4}

{329,

5}

{331,

3}

{356,

12}

{391,

1}

{407,

3}

{495,

1}.

_{495,

2}

{503,

7}(

?

)

{557,

2}

{620,

15}.

_{620,

16}

{650,

2}

{652,

15}

{709,

3}

{813,

5}

{850,

5}

{859,

1}

{860,

6}

{887,

12}

{899,

10}

{935,

3}

{972,

4}

oder

von

der

Rede

durch

ein

Wort

wie

yás

getrennt

{853,

3}

oder

íti

ist

in

die

Rede

eingeschaltet

{221,

7}

oder

endlich

es

steht

íti

mit

dem

Verb

des

Redens

verknüpft

vor

der

Rede:

{381,

4}

{686,

1}.

Einmal:

{945,

1}

steht

es

des

Nachdruckes

wegen

zweimal

vor

dem

ausgedrückten

Gedanken,

das

einemal

durch

vaí

verstärkt,

und

ausserdem

am

Schlusse

desselben.

Wenn

nur

das

Wort

(

oder

die

Worte

),

mit

dem

(

oder

denen

)

der

Angeredete

durch

den

Redenden

bezeichnet

wird,

hervorgehoben

werden

soll,

so

steht

dasselbe

im

Nom.

und

folgt

dann

íti

wenn

alsdann

der,

welcher

mit

diesem

Namen

angeredet

wird,

ausserdem

noch

bezeichnet

wird,

so

steht

diese

Bezeichnung

beim

Activ

im

Acc.,

beim

Passiv

[

Page204

]

im

Nom.,

z.

B.

{826,

1}

tám

āhus

suprajā́s

íti

„den

nennen

sie

einen

kinderreichen“,

ähnlich

{497,

1}

{701,

2}

{923,

4}

und

im

Nom.

beim

Passiv

(

bruve

)

{415,

8}

und

ohne

weitere

Bezeichnung

des

Angeredeten

{775,

9}:

índus

índras

íti

bruván

„Indu

den

Indra

rufend“.

Bisweilen

ist

das

Verb

des

Redens

(

im

Particip

)

hinzuzudenken:

{191,

1}

{406,

11}

{718,

2}

{941,

8}

{843,

1}

{956,

1}.

Gegen

Ende

des

Liedes

bezieht

es

sich

häufig

auf

das

ganze

vorhergehende

Lied,

und

steht

dann

fast

immer

am

Anfange

des

(

letzten

)

Verses

{921,

18}

{941,

9}

und

auch

ohne

ein

Verb

des

Redens,

wo

dann

íti

cid

verbunden

ist

{361,

10}

{395,

17}

{946,

4}.

Auch

in

{415,

18}

utá

me

vocatāt

íti

bezieht

es

sich

auf

den

vorhergehenden

Theil

des

Liedes.

Endlich

steht

es

in

den

aṣṭi-

oder

atyaṣṭi-Versen

im

Anfange

der

8

Silben,

welche

aus

der

vorhergehenden

12

silbigen

Zeile

den

letzten

Gedanken

nachdrücklich

wiederholen,

etwa

in

dem

Sinne

„ja,

ich

sage“:

{138,

3}

{297,

1}.

Ueber

{887,

26}

lässt

sich

nicht

entscheiden,

da

in

dem

ersten

Versgliede,

auf

welches

sich

íti

bezieht,

zwei

Silben

fehlen.

ití,

f.,

Inf.

von

i

(

s.

i

).

íti

-am

Schluss

der

Rede:

{162,

12}

{164,

15}

{203,

5}

{702,

5}.

Burnouf French

इति

इति

adv.

ainsi,

voilà.

Ce

mot

sert

à

fermer

une

citation

et

signifie

alors

dit-il,

disent-ils.

II

sert

aussi

à

appeler

l'attention

sur

un

mot,

sur

une

pensée.

II

se

place

ordinairement

après

ce

mot

ou

cette

citation:

अयाम,

इति

ब्राह्मनस्

allons

!

ainsi

dirent

les

brâhmanes.

Mais

il

se

place

qqf.

devant:

इति

मे

मतिस्

telle

est

ma

pensée.

133.

इलिकथ

a.

(

कथ्

)

qui

dit

toujours

इति,

qui

rapporte

à

autrui

ce

qu'il

dit

peu

véridique.

--

S.

feminine

इतिकथा

discours

peu

digne

de

foi.

इतिकरण

a.

(

कृ

)

accompagné

de

इति,

tg.

इतिकर्तव्यता

feminine

(

कृ

)

état

d'une

chose

qui

doit

être

ainsi

faite

[

इति

कर्तव्यम्

sic

faciendum

est

]

obligation

de

la

faire

résolution

prise.

इतिकार

a.

(

कृ

)

comme

इतिकरण।

इतिमात्र

a.

(

मात्र

)

tel,

ayant

la

mesure

dite,

la

condition

ou

la

qualité

convenue.

इतिह

indéc.

avis

mutuel

ou

traditionnel.

इतिहास

masculine

récit

des

anciens

temps

légende.

Les

Itihāsas

forment

le

point

de

départ

des

épopées

sanscrites,

etc.

Stchoupak French

इति

conj.

ainsi,

de

cette

manière

sert

à

clôturer

un

passage

en

style

direct

fournissant

une

citation

ou

l'expression

d'une

pensée

इति

कृत्वा

de

ce

fait,

du

fait

que

किम्

इति

pourquoi

?

इतिह

ainsi

-वत्

de

la

même

manière.

°करणीय-

°कर्तव्य-

°कार्य-

°कृत्य-

a.

v.

qui

est

à

faire

dans

le

cas

donné

nt.

devoir

-ता-

Feminine.

fait

d'agir

de

telle

et

telle

manière.

°क्रमेण

adv.

de

cette

manière.

°वृत्त-

nt.

évènement.

°हास-

Masculine.

conte

historique,

légende

हासवाद-

récit

légendaire

°हास-पुराण-

nt.

contes

et

Purāṇa.

इत्य्-अर्थम्

adv.

dans

cette

intention.

°आदि-

a.

commençant

par,

et

ainsi

de

suite.