Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अवलिप्तः (avaliptaH)

 
E Bharati Sampat Sanskrit

(

वि

)

अव

+

लिप(

उपदेहे

)

+

क्तः

"निष्ठा"

(

३.२.१०२

)

१.

गर्वयुक्तः,

अहङ्कारी

‘केनान्येनावलिप्ता

नवनवतिशतद्रव्यकोटीश्वरास्ते’

-

मुद्रा.

३.२७

२.

लिप्तः

कृतलेपतः

३.

परितः

लिप्तः,

समन्तात्

लिप्तः

Wordnet Sanskrit

Synonyms

अभिमानी,

गर्वितः,

अवलिप्तः,

सगर्वः,

सदर्पः,

उत्सिक्तः,

साटोपः,

साहंकारः,

अहंमानी,

मत्तः,

समुन्नद्धः,

धृष्टः,

प्रतिभावान्,

गर्वितचित्तः,

मदोद्धतः,

दर्पाध्मातः,

स्मयाकुलः,

अहंकृतः,

अभिमानिनी,

गर्विता,

अवलिप्ता,

सगर्वा,

सदर्पा,

उत्सिक्ता,

साटोपा,

साहंकारी,

अहंमानिनी,

मत्ता,

समुन्नद्धा,

धृष्टा,

प्रतिभावती,

गर्वितचित्ता,

मदोद्धता,

दर्पाध्माता,

स्मयाकुला,

अहंकृता

(Noun)

यस्य

अभिमानः

वर्तते।

"अहं

तस्य

अभिमानिनः

छायायाः

अपि

दूरं

स्थातुम्

इच्छामि।"

Kalpadruma Sanskrit

अवलिप्तः,

त्रि,

(

अव

+

लिप्

+

क्त

)

धनादिगर्ब्बितः

।यथा,

--“न

संवसेच्च

पतितैर्न

चाण्डालैर्न

पुक्कशैः

।न

मूर्खैर्नावलिप्तैश्च

नान्त्यैर्नान्त्यावशायिभिः”

इति

भानवे

अध्याये

७९

श्लोकः

अवलिप्ताधनादिगर्ब्बिता

इति

कुल्लूकभट्टः

“अवलिप्तासि

मैवं

त्वं

देवि

ब्रूहि

ममाग्रतः”

।इति

देवीमाहात्म्यम्